2.53


श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥


śruti-vipratipannā te

yadā sthāsyati niścalā

samādhāv acalā buddhis

tadā yogam avāpsyasi


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ш́рути-випратипанна̄ противоположно Ведам; (ж.р. 1.1 от śruti-vipratipannā)

те — твой; (tava, 6.1 от yuṣmad)

йада̄ — когда; (ав)

стха̄сйати — пребывает; (lṛṭ 1.1 от sthā) https://ashtadhyayi.com/dhatu/01.1077 

ниш́чала̄ — неподвижный; (ж.р. 1.1 от niścalā)

сама̄дхау — в самадхи; (м.р. 7.1 от samādhi)

ачала̄ — устойчивый; (ж.р. 1.1 от a-calā)

буддхих̣ — разум; (ж.р. 1.1 от buddhi)

тада̄ — тогда; (ав)

йогам — состояния йоги (постижение истинного «я»); (м.р. 2.1 от yoga)

ава̄псйаси — достигнешь (lṛṭ 2.1 от āp) https://ashtadhyayi.com/dhatu/05.0016 


अन्वय:  anvayaḥ


यदा ते श्रुतिविप्रतिपन्ना बुद्धिः निश्चला समाधौ च अचला स्थास्यति , तदा योगम् अवाप्स्यसि। 

yadā te śrutivipratipannā buddhiḥ niścalā samādhau ca acalā sthāsyati , tadā yogam avāpsyasi| 


The Subodhinī commentary by Śrīdhara


tataśca śrutīti | śrutibhirnānālaukikavaidikārthaśravaṇairvipratipannā | itaḥ pūrvaṃ vikṣiptā satī tava buddhiryadā samādhau sthāsyati | samādhīyate cittamasminniti samādhiḥ parameśvaraḥ | tasminniścalā viṣayairantarairanākṛṣṭā | ataevācalā | abhyāsapāṭavena tatraiva sthirā ca satī yogaṃ yogaphalaṃ tattvajñānamavāpsyasi ||53|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.53|| śrutivipratipannā  anekasādhyasādhanasaṃbandhaprakāśanaśrutibhiḥ śravaṇaiḥ pravṛttinivṛttilakṣaṇaiḥ vipratipannā nānāpratipannā vikṣiptā satī te tava buddhiḥ  yadā  yasmin kāle  sthāsyati  sthirībhūtā bhaviṣyati  niścalā  vikṣepacalanavarjitā satī  samādhau  samādhīyate cittamasminniti samādhiḥ ātmā tasmin ātmani ityetat|  acalā  tatrāpi vikalpavarjitā ityetat|  buddhiḥ  antaḥkaraṇam|  tadā  tasminkāle  yogam avāpsyasi  vivekaprajñāṃ samādhiṃ prāpsyasi||

praśnabījaṃ pratilabhya arjuna uvāca labdhasamādhiprajñasya lakṣaṇabubhutsayā

arjuna uvāca


Prabhupada


Когда цветистый язык Вед перестанет волновать твой ум и когда ты, постигнув свое истинное «я», будешь постоянно пребывать в духовном трансе, ты обретешь божественное сознание.


व्याकरणम् vyākaraṇam - грамматика