2.53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥
śruti-vipratipannā te
yadā sthāsyati niścalā
samādhāv acalā buddhis
tadā yogam avāpsyasi
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ш́рути-випратипанна̄ — противоположно Ведам; (ж.р. 1.1 от śruti-vipratipannā)
те — твой; (tava, 6.1 от yuṣmad)
йада̄ — когда; (ав)
стха̄сйати — пребывает; (lṛṭ 1.1 от sthā) https://ashtadhyayi.com/dhatu/01.1077
ниш́чала̄ — неподвижный; (ж.р. 1.1 от niścalā)
сама̄дхау — в самадхи; (м.р. 7.1 от samādhi)
ачала̄ — устойчивый; (ж.р. 1.1 от a-calā)
буддхих̣ — разум; (ж.р. 1.1 от buddhi)
тада̄ — тогда; (ав)
йогам — состояния йоги (постижение истинного «я»); (м.р. 2.1 от yoga)
ава̄псйаси — достигнешь (lṛṭ 2.1 от āp) https://ashtadhyayi.com/dhatu/05.0016
अन्वय: anvayaḥ
यदा ते श्रुतिविप्रतिपन्ना बुद्धिः निश्चला समाधौ च अचला स्थास्यति , तदा योगम् अवाप्स्यसि।
yadā te śrutivipratipannā buddhiḥ niścalā samādhau ca acalā sthāsyati , tadā yogam avāpsyasi|
The Subodhinī commentary by Śrīdhara
tataśca śrutīti | śrutibhirnānālaukikavaidikārthaśravaṇairvipratipannā | itaḥ pūrvaṃ vikṣiptā satī tava buddhiryadā samādhau sthāsyati | samādhīyate cittamasminniti samādhiḥ parameśvaraḥ | tasminniścalā viṣayairantarairanākṛṣṭā | ataevācalā | abhyāsapāṭavena tatraiva sthirā ca satī yogaṃ yogaphalaṃ tattvajñānamavāpsyasi ||53||
Sanskrit Commentary By Sri Shankaracharya
||2.53|| śrutivipratipannā anekasādhyasādhanasaṃbandhaprakāśanaśrutibhiḥ śravaṇaiḥ pravṛttinivṛttilakṣaṇaiḥ vipratipannā nānāpratipannā vikṣiptā satī te tava buddhiḥ yadā yasmin kāle sthāsyati sthirībhūtā bhaviṣyati niścalā vikṣepacalanavarjitā satī samādhau samādhīyate cittamasminniti samādhiḥ ātmā tasmin ātmani ityetat| acalā tatrāpi vikalpavarjitā ityetat| buddhiḥ antaḥkaraṇam| tadā tasminkāle yogam avāpsyasi vivekaprajñāṃ samādhiṃ prāpsyasi||
praśnabījaṃ pratilabhya arjuna uvāca labdhasamādhiprajñasya lakṣaṇabubhutsayā
arjuna uvāca
Prabhupada
Когда цветистый язык Вед перестанет волновать твой ум и когда ты, постигнув свое истинное «я», будешь постоянно пребывать в духовном трансе, ты обретешь божественное сознание.
व्याकरणम् vyākaraṇam - грамматика