2.54
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥
arjuna uvāca
sthita-prajñasya kā bhāṣā
samādhi-sthasya keśava
sthita-dhīḥ kiṁ prabhāṣeta
kim āsīta vrajeta kim
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
арджунах̣ ува̄ча — Арджуна сказал; (м.р. 1.1 от arjuna) (liṭ 1.1 от vac)
стхита-праджн̃асйа — того, чье знание твердо; (of the one, who has stabilized wisdom) (м.р. 6.1 от sthita-prajñasya)
ка̄ — какой; (ж.р. 1.1 от kim)
бха̄ша̄ — речь; (ж.р. 1.1 от bhāṣā)
сама̄дхи-стхасйа — находящегося в самадхи; (м.р. 6.1 от samādhi-stha)
кеш́ава — о Кришна; (м.р. 8.1 от keśava)
стхита-дхӣх̣ — тот, у кого устойчивый разум; (м.р. 1.1 от sthita-dhī)
ким — что; (ср.р. 2.1 от kim)
прабха̄шета — будет говорить; (vidhi-liṅ 1.1 от bhāṣ) https://ashtadhyayi.com/dhatu/01.0696
ким — что; (ср.р. 2.1 от kim)
а̄сӣта — должен сидеть/находиться/пребывать; (vidhi-liṅ 1.1 от ās) https://ashtadhyayi.com/dhatu/02.0011
враджета — будет двигаться/взаимодействовать; (vidhi-liṅ 1.1 от vraj)
ким — как (ср.р. 2.1 от kim)
अन्वय: anvayaḥ
केशव! समाधिस्थस्य स्थितप्रज्ञस्य भाषा का ? स्थितधीः किं प्रभाषेत , किम् आसीत , किं व्रजेत?
keśava! samādhisthasya sthitaprajñasya bhāṣā kā ? sthitadhīḥ kiṃ prabhāṣeta , kim āsīta , kiṃ vrajeta? [Arjuna asked four questions]
The Subodhinī commentary by Śrīdhara
pūrvaślokoktasyātmatattvajñasya lakṣaṇaṃ jijñāsurarjuna uvāca sthitaprajñasyeti | svābhāvike samādhau sthitasya, ataeva sthitā niścalā prajñā buddhiryasya tasya bhāṣā kā ? bhāṣyate'nayā iti bhāṣā lakṣaṇamiti yāvat | sa kena lakṣaṇena sthitaprajña ucyate ityarthaḥ | tathā sthitadhīḥ kiṃ kathaṃ bhāṣaṇamāsanaṃ vrajanaṃ ca kuryādityarthaḥ ||54||
Sanskrit Commentary By Sri Shankaracharya
||2.54|| sthitā pratiṣṭhitā ahamasmi paraṃ brahma iti prajñā yasya saḥ sthitaprajñaḥ tasya sthitaprajñasya kā bhāṣā kiṃ bhāṣaṇaṃ vacanaṃ kathamasau parairbhāṣyate samādhisthasya samādhau sthitasya he keśava| sthitadhīḥ sthitaprajñaḥ svayaṃ vā kiṃ prabhāṣeta| kim āsīta vrajeta kim āsanaṃ vrajanaṃ vā tasya kathamityarthaḥ| sthitaprajñasya lakṣaṇamanena ślokena pṛcchyate||
yo hyādita eva saṃnyasya karmāṇi jñānayoganiṣṭhāyāṃ pravṛttaḥ yaśca karmayogena tayoḥ prajahāti ityārabhya ā adhyāyaparisamāpteḥ sthitaprajñalakṣaṇaṃ sādhanaṃ copadiśyate| sarvatraiva hi adhyātmaśāstre kṛtārthalakṣaṇāni yāni tānyeva sādhanāni upadiśyante yatnasādhyatvāt| yāni yatnasādhyāni sādhanāni lakṣaṇāni ca bhavanti tāni śrībhagavānuvāca
śrībhagavānuvāca
Prabhupada
Арджуна сказал: О Кришна, как распознать человека, обладающего этим божественным сознанием? О чем он говорит и как выражает свои мысли? Как он сидит и как ходит?
व्याकरणम् vyākaraṇam - грамматика