2.54


अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥


arjuna uvāca

sthita-prajñasya kā bhāṣā

samādhi-sthasya keśava

sthita-dhīḥ kiṁ prabhāṣeta

kim āsīta vrajeta kim


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


арджунах̣ ува̄ча — Арджуна сказал; (м.р. 1.1 от arjuna) (liṭ 1.1 от vac)

стхита-праджн̃асйа — того, чье знание твердо; (of the one, who has stabilized wisdom) (м.р. 6.1 от sthita-prajñasya)

ка̄ — какой; (ж.р. 1.1 от kim)

бха̄ша̄речь; (ж.р. 1.1 от bhāṣā)

сама̄дхи-стхасйанаходящегося в самадхи; (м.р. 6.1 от samādhi-stha)

кеш́ава — о Кришна; (м.р. 8.1 от keśava)

стхита-дхӣх̣тот, у кого устойчивый разум; (м.р. 1.1 от sthita-dhī)

ким — что; (ср.р. 2.1 от kim)

прабха̄шета — будет говорить; (vidhi-liṅ 1.1 от bhāṣ) https://ashtadhyayi.com/dhatu/01.0696 

кимчто; (ср.р. 2.1 от kim)

а̄сӣтадолжен сидеть/находиться/пребывать; (vidhi-liṅ 1.1 от ās) https://ashtadhyayi.com/dhatu/02.0011 

враджета — будет двигаться/взаимодействовать; (vidhi-liṅ 1.1 от vraj) 

ким — как (ср.р. 2.1 от kim)


अन्वय:  anvayaḥ


केशव! समाधिस्थस्य स्थितप्रज्ञस्य भाषा का ? स्थितधीः किं प्रभाषेत , किम् आसीत , किं व्रजेत?

keśava! samādhisthasya sthitaprajñasya bhāṣā kā ? sthitadhīḥ kiṃ prabhāṣeta , kim āsīta , kiṃ vrajeta? [Arjuna asked four questions]


The Subodhinī commentary by Śrīdhara


pūrvaślokoktasyātmatattvajñasya lakṣaṇaṃ jijñāsurarjuna uvāca sthitaprajñasyeti | svābhāvike samādhau sthitasya, ataeva sthitā niścalā prajñā buddhiryasya tasya bhāṣā ? bhāṣyate'nayā iti bhāṣā lakṣaṇamiti yāvat | sa kena lakṣaṇena sthitaprajña ucyate ityarthaḥ | tathā sthitadhīḥ kiṃ kathaṃ bhāṣaṇamāsanaṃ vrajanaṃ ca kuryādityarthaḥ ||54|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.54|| sthitā pratiṣṭhitā ahamasmi paraṃ brahma iti prajñā yasya saḥ sthitaprajñaḥ tasya  sthitaprajñasya kā bhāṣā  kiṃ bhāṣaṇaṃ vacanaṃ kathamasau parairbhāṣyate  samādhisthasya  samādhau sthitasya he  keśava| sthitadhīḥ  sthitaprajñaḥ svayaṃ vā  kiṃ prabhāṣeta|   kim āsīta vrajeta kim  āsanaṃ vrajanaṃ vā tasya kathamityarthaḥ| sthitaprajñasya lakṣaṇamanena ślokena pṛcchyate||

yo hyādita eva saṃnyasya karmāṇi jñānayoganiṣṭhāyāṃ pravṛttaḥ yaśca karmayogena tayoḥ prajahāti ityārabhya ā adhyāyaparisamāpteḥ sthitaprajñalakṣaṇaṃ sādhanaṃ copadiśyate| sarvatraiva hi adhyātmaśāstre kṛtārthalakṣaṇāni yāni tānyeva sādhanāni upadiśyante yatnasādhyatvāt| yāni yatnasādhyāni sādhanāni lakṣaṇāni ca bhavanti tāni śrībhagavānuvāca

śrībhagavānuvāca


Prabhupada


Арджуна сказал: О Кришна, как распознать человека, обладающего этим божественным сознанием? О чем он говорит и как выражает свои мысли? Как он сидит и как ходит?


व्याकरणम् vyākaraṇam - грамматика