2.42-43
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥
yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ
veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ
kāmātmānaḥ svarga-parā janma-karma-phala-pradām
kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йа̄м има̄м — ту, которую; (ж.р. 2.1 от yad и idam)
пушпита̄м — цветистую; (ж.р. 2.1 от puṣpitā)
ва̄чам — речь; (ж.р. 2.1 от vāk)
праваданти — говорят; (laṭ 1.3 от vad)
авипаш́читах̣ — люди со скудным запасом знаний; (м.р. 1.3 от a-vipaścit)
веда-ва̄да-рата̄х̣ — мнимые последователи Вед; (м.р. 1.3 от veda-vāda-rata)
па̄ртха — о сын Притхи; (м.р. 8.1 от pārtha)
на — не; (ав.)
анйат — другого; (ср.р. 1.1 от anya)
асти — существует; (laṭ 1.1 от as)
ити — так; (ав.)
ва̄динах̣ — те, кто заявляют; (м.р. 1.3 от vādin)
ка̄ма-а̄тма̄нах̣ — желающие чувственных удовольствий; (м.р. 1.3 от kāma-ātmān)
сварга-пара̄х̣ — стремящиеся к райским планетам; (м.р. 1.3 от svarga-para)
джанма-карма-пхала-прада̄м — [речь] дающий плоды кармы, такие как рождение в хорошей семье; (ж.р. 2.1 от janma-karma-phala-pradā)
крийа̄-виш́еша-бахула̄м — [речь] о разнообразных пышных церемониях; (ж.р. 2.1 от kriyā-viśeṣa-bahulā)
бхога-аиш́варйа-гатим — [речь] чувственного наслаждения и богатства путь; (ж.р. 2.1 от bhoga-aiśvarya-gati)
прати — на (ав.)
अन्वय: anvayaḥ
हे पार्थ! कामात्मानः , स्वर्ग-पराः , वेद-वाद-रताः "नान्यद् अस्ति" इति वादिनः , अविपश्चितः , जन्म-कर्म-फल-प्रदां , भोगैश्वर्य-गतिं प्रति , क्रिया-विशेष-बहुलां इमां पुष्पितां यां वाचं प्रवदन्ति।
he pārtha! kāmātmānaḥ svarga-parāḥ veda-vāda-ratāḥ nānyad asti iti vādinaḥ avipaścitaḥ , janma-karma-phala-pradāṁ kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati imāṁ puṣpitāṁ yāṁ vācaṁ pravadanti
Дословный перевод:
О Партха! Полные желаний, в рай стремящиеся, (мнимые) последователи Вед: «Другого не существует» - так заявляющие, невежественные, - «дающая плоды кармы и рождения, со множеством пышных церемоний, ради цели/обретения чувственного наслаждения и богатства, » - такую цветистую речь говорят.
The Subodhinī commentary by Śrīdhara
nanu kāmino'pi kaṣṭān kāmān vihāya vyavasāyātmikāmeva buddhiṃ kimiti na kurvanti | tatrāha yāmimāmityādi | yāmimāṃ puṣpitāṃ viṣalatāvadāpātaramaṇīyāṃ prakṛṣṭāṃ paramārthaphalaparāmeva vadanti vācaṃ svargādiphalaśrutim | teṣāṃ tayā vācā'pahṛtacetasāṃ vyavasāyātmikā buddhiḥ samādhau na vidhīyate iti tṛtīyenānvayaḥ | kimiti tathā vadanti | yato'vipaścito mūḍhāḥ | tatra hetuḥ vedavādaratā iti | vede ye vādā arthavādāḥ | akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati | tathā, apāṃ somamamṛtā ambhūma ityādyāḥ
| teṣveva ratāḥ prītāḥ | ataevātaḥparamanyadīśvaratattvaṃ prāpyaṃ nāstītivadanaśīlāḥ ||42||
ataeva kāmātmāna iti | kāmātmānaḥ kāmākulitacittāḥ | ataḥ svarga eva paraḥ puruṣārtho yeṣāṃ te | janma ca tatra karmāṇi ca tatphalāni ca pradadātīti tathā | tāṃ bhogaiśvaryayorgatiṃ prāptiṃ prati sādhanabhūtā ye kriyāviśeṣāste bahulā yasyāṃ tāṃ pravadantītyanuṣaṅgaḥ ||43||
Sanskrit Commentary By Sri Shankaracharya
||2.42|| yām imāṃ vakṣyamāṇāṃ puṣpitāṃ puṣpita iva vṛkṣaḥ śobhamānāṃ śrūyamāṇaramaṇīyāṃ vācaṃ vākyalakṣaṇāṃ pravadanti | ke avipaścitaḥ amedhasaḥ avivekina ityarthaḥ| vedavādaratāḥ bahvarthavādaphalasādhanaprakāśakeṣu vedavākyeṣu ratāḥ he pārtha na anyat svargapaśvādiphalasādhanebhyaḥ karmabhyaḥ asti iti evaṃ vādinaḥ vadanaśīlāḥ||te ca
||2.43|| kāmātmānaḥ kāmasvabhāvāḥ kāmaparā ityarthaḥ| svargaparāḥ svargaḥ paraḥ puruṣārthaḥ yeṣāṃ te svargaparāḥ svargapradhānāḥ| janmakarmaphalapradāṃ karmaṇaḥ phalaṃ karmaphalaṃ janmaiva karmaphalaṃ janmakarmaphalaṃ tat pradadātīti janmakarmaphalapradā tāṃ vācam| pravadanti ityanuṣajyate| kriyāviśeṣabahulāṃ kriyāṇāṃ viśeṣāḥ kriyāviśeṣāḥ te bahulā yasyāṃ vāci tāṃ svargapaśuputrādyarthāḥ yayā vācā bāhulyena prakāśyante| bhogaiśvaryagatiṃ prati bhogaśca aiśvaryaṃ ca bhogaiśvarye tayorgatiḥ prāptiḥ bhogaiśvaryagatiḥ tāṃ prati sādhanabhūtāḥ ye kriyāviśeṣāḥ tadbahulāṃ tāṃ vācaṃ pravadantaḥ mūḍhāḥ saṃsāre parivartante ityabhiprāyaḥ||teṣāṃ ca
Перевод
Людей со скудными знаниями очень привлекает цветистый язык Вед, которые призывают их совершать различные кармические обряды и ритуалы, чтобы подняться на райские планеты, родиться в богатой и знатной семье, обрести могущество и многое другое. Стремясь к чувственным удовольствиям и роскошной жизни, такие люди говорят, что нет ничего превыше этого.
व्याकरणम् vyākaraṇam - грамматика