2.42-43


यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥


कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥


yām imāṁ puṣpitāṁ vācaṁ  pravadanty avipaścitaḥ

veda-vāda-ratāḥ pārtha   nānyad astīti vādinaḥ


kāmātmānaḥ svarga-parā   janma-karma-phala-pradām

kriyā-viśeṣa-bahulāṁ  bhogaiśvarya-gatiṁ prati 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йа̄м има̄м — ту, которую; (ж.р. 2.1 от yad и idam) 

пушпита̄м — цветистую;  (ж.р. 2.1 от puṣpitā) 

ва̄чам — речь; (ж.р. 2.1 от vāk)

праваданти — говорят; (laṭ 1.3 от vad)

авипаш́читах̣ — люди со скудным запасом знаний; (м.р. 1.3 от a-vipaścit) 

веда-ва̄да-рата̄х̣ — мнимые последователи Вед; (м.р. 1.3 от veda-vāda-rata) 

па̄ртха — о сын Притхи; (м.р. 8.1 от pārtha) 

на — не;  (ав.) 

анйат — другого; (ср.р. 1.1 от anya) 

асти — существует;  (laṭ 1.1 от as) 

ити — так;  (ав.) 

ва̄динах̣те, кто заявляют; (м.р. 1.3 от vādin)

ка̄ма-а̄тма̄нах̣ — желающие чувственных удовольствий; (м.р. 1.3 от kāma-ātmān) 

сварга-пара̄х̣ — стремящиеся к райским планетам; (м.р. 1.3 от svarga-para) 

джанма-карма-пхала-прада̄м — [речь] дающий плоды кармы, такие как рождение в хорошей семье; (ж.р. 2.1 от janma-karma-phala-pradā)

крийа̄-виш́еша-бахула̄м[речь] о разнообразных пышных церемониях(ж.р. 2.1 от kriyā-viśeṣa-bahulā)

бхога-аиш́варйа-гатим  — [речь] чувственного наслаждения и богатства путь; (ж.р. 2.1 от bhoga-aiśvarya-gati) 

прати — на (ав.)


अन्वय:  anvayaḥ


हे पार्थ! कामात्मानः , स्वर्ग-पराः , वेद-वाद-रताः "नान्यद् अस्ति" इति वादिनः , अविपश्चितः , जन्म-कर्म-फल-प्रदां , भोगैश्वर्य-गतिं प्रति , क्रिया-विशेष-बहुलां  इमां पुष्पितां यां वाचं प्रवदन्ति। 

he pārtha! kāmātmānaḥ svarga-parāḥ veda-vāda-ratāḥ nānyad asti iti vādinaḥ avipaścitaḥ , janma-karma-phala-pradāṁ kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati imāṁ puṣpitāṁ yāṁ vācaṁ pravadanti

Дословный перевод:

О Партха! Полные желаний, в рай стремящиеся, (мнимые) последователи Вед: «Другого не существует» - так заявляющие, невежественные, - «дающая плоды кармы и рождения, со множеством пышных церемоний, ради цели/обретения чувственного наслаждения и богатства, » - такую цветистую речь говорят.


The Subodhinī commentary by Śrīdhara


nanu kāmino'pi kaṣṭān kāmān vihāya vyavasāyātmikāmeva buddhiṃ kimiti na kurvanti | tatrāha yāmimāmityādi | yāmimāṃ puṣpitāṃ viṣalatāvadāpātaramaṇīyāṃ prakṛṣṭāṃ paramārthaphalaparāmeva vadanti vācaṃ svargādiphalaśrutim | teṣāṃ tayā vācā'pahṛtacetasāṃ vyavasāyātmikā buddhiḥ samādhau na vidhīyate iti tṛtīyenānvayaḥ | kimiti tathā vadanti | yato'vipaścito mūḍhāḥ | tatra hetuḥ vedavādaratā iti | vede ye vādā arthavādāḥ | akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati | tathā, apāṃ somamamṛtā ambhūma ityādyāḥ
| teṣveva ratāḥ prītāḥ | ataevātaḥparamanyadīśvaratattvaṃ prāpyaṃ nāstītivadanaśīlāḥ ||42||

ataeva kāmātmāna iti | kāmātmānaḥ kāmākulitacittāḥ | ataḥ svarga eva paraḥ puruṣārtho yeṣāṃ te | janma ca tatra karmāṇi ca tatphalāni ca pradadātīti tathā | tāṃ bhogaiśvaryayorgatiṃ prāptiṃ prati sādhanabhūtā ye kriyāviśeṣāste bahulā yasyāṃ tāṃ pravadantītyanuṣaṅgaḥ ||43||


Sanskrit Commentary By Sri Shankaracharya


||2.42|| yām imāṃ  vakṣyamāṇāṃ  puṣpitāṃ  puṣpita iva vṛkṣaḥ śobhamānāṃ śrūyamāṇaramaṇīyāṃ  vācaṃ  vākyalakṣaṇāṃ  pravadanti | ke  avipaścitaḥ  amedhasaḥ avivekina ityarthaḥ|  vedavādaratāḥ  bahvarthavādaphalasādhanaprakāśakeṣu vedavākyeṣu ratāḥ he  pārtha  na  anyat  svargapaśvādiphalasādhanebhyaḥ karmabhyaḥ  asti iti  evaṃ  vādinaḥ  vadanaśīlāḥ||te ca

||2.43|| kāmātmānaḥ  kāmasvabhāvāḥ kāmaparā ityarthaḥ|  svargaparāḥ  svargaḥ paraḥ puruṣārthaḥ yeṣāṃ te svargaparāḥ svargapradhānāḥ|  janmakarmaphalapradāṃ  karmaṇaḥ phalaṃ karmaphalaṃ janmaiva karmaphalaṃ janmakarmaphalaṃ tat pradadātīti janmakarmaphalapradā tāṃ vācam| pravadanti ityanuṣajyate|  kriyāviśeṣabahulāṃ  kriyāṇāṃ viśeṣāḥ kriyāviśeṣāḥ te bahulā yasyāṃ vāci tāṃ svargapaśuputrādyarthāḥ yayā vācā bāhulyena prakāśyante|  bhogaiśvaryagatiṃ   prati  bhogaśca aiśvaryaṃ ca bhogaiśvarye tayorgatiḥ prāptiḥ bhogaiśvaryagatiḥ tāṃ prati sādhanabhūtāḥ ye kriyāviśeṣāḥ tadbahulāṃ tāṃ vācaṃ pravadantaḥ mūḍhāḥ saṃsāre parivartante ityabhiprāyaḥ||teṣāṃ ca


Перевод


Людей со скудными знаниями очень привлекает цветистый язык Вед, которые призывают их совершать различные кармические обряды и ритуалы, чтобы подняться на райские планеты, родиться в богатой и знатной семье, обрести могущество и многое другое. Стремясь к чувственным удовольствиям и роскошной жизни, такие люди говорят, что нет ничего превыше этого.


व्याकरणम् vyākaraṇam - грамматика