2.41


व्यवसायात्मिका बुद्धिरेकेह कुरूनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥


vyavasāyātmikā buddhir

ekeha kuru-nandana

bahu-śākhā hy anantāś ca

buddhayo ’vyavasāyinām


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


вйаваса̄йа-а̄тмика̄ — развивший решимость; (ж.р. 1.1 от vyavasāya-ātmikā)

буддхих̣ — разум; (ж.р. 1.1 от buddhi) 

эка̄ — единый; (ж.р. 1.1 от ekā)

иха — в этом мире;  (ав.) 

куру-нандана — о потомок Куру; (м.р. 8.1 от kuru-nandana)

баху-ш́а̄кха̄х̣ — у которых множество ветвей; (ж.р. 1.3 от bahu-śākhā)

хи — поистине;  (ав.) 

ананта̄х̣ — безграничные; (ж.р. 1.3 от anantā)

ча — также;  (ав.) 

буддхайах̣ — умы; (ж.р. 1.3 от buddhi)

авйаваса̄йина̄м — тех, кто нерешителен  (м.р. 6.1 от avyavasāyin) 


अन्वय:  anvayaḥ


हे कुरु-नन्दन! इह व्यवसायात्मिका बुद्धिः एका । अव्यवसायिनाम् बुद्धय: बहु-शाखाः हि अनन्ताः च। 

he kuru-nandana! iha vyavasāyātmikā buddhiḥ ekā  ।  аvyavasāyinām buddhayaḥ bahu-śākhāḥ hi anantāḥ ca


Дословный перевод:

О потомок Куру! Здесь решительный разум един. Нерешительных (людей) разумы многоветвисты и бесконечны.


The Subodhinī commentary by Śrīdhara


kuta ityapekṣāyāmubhayorvaiṣamyamāha vyavasāyātmiketi | iha īśvarārādhanalakṣaṇe karmayoge vyavasāyātmikā parameśvarabhaktyaiva dhruvaṃ tariṣyāmīti niścayātmikā ekaiva ekaniṣṭhaiva buddhirbhavati | avyavasāyināṃ tu īśvarārādhanabahirmukhānāṃ kāmināṃ kāmānāmānantyātanantāḥ | tatrāpi hi karmaphalaguṇaphalatvādiprakārabhedādbahuśākhāśca buddhayo bhavanti | īśvarārādhanārthaṃ hi nityaṃ naimittikaṃ ca karma kiñcidaṅgavaiguṇye'pi na naśyati | yathā śaknuyāttathā kuryāditi hi tadvidhīyate | na ca vaiguṇyamapi | īśvaroddeśenaiva vaiguṇyopaśamāt | na tu tathā kāmyaṃ karma | ato mahadvaiṣamyamiti bhāvaḥ ||41|| 


Sanskrit Commentary By Sri Shankaracharya


||2.41|| vyavasāyātmikā  niścayasvabhāvā  ekā  eva  buddhiḥ  itaraviparītabuddhiśākhābhedasya bādhikā samyakpramāṇajanitatvāt iha śreyomārge he  kurunandana | yāḥ punaḥ itarā viparītabuddhayaḥ yāsāṃ śākhābhedapracāravaśāt anantaḥ apāraḥ anuparataḥ saṃsāro nityapratato vistīrṇo bhavati pramāṇajanitavivekabuddhinimittavaśācca uparatāsvanantabhedabuddhiṣu saṃsāro'pyuparamate tā buddhayaḥ  bahuśākhāḥ  bahvyaḥ śākhāḥ yāsāṃ tāḥ bahuśākhāḥ bahubhedā ityetat| pratiśākhābhedena  hi anantāśca buddhayaḥ | keṣām  avyavasāyināṃ  pramāṇajanitavivekabuddhirahitānāmityarthaḥ||

yeṣāṃ vyavasāyātmikā buddhirnāsti te


Перевод


Идущие этим путем решительны и целеустремлены, и у них одна цель. О потомок Куру, многоветвист разум тех, кто нерешителен.


व्याकरणम् vyākaraṇam - грамматика