2.41
व्यवसायात्मिका बुद्धिरेकेह कुरूनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
vyavasāyātmikā buddhir
ekeha kuru-nandana
bahu-śākhā hy anantāś ca
buddhayo ’vyavasāyinām
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
вйаваса̄йа-а̄тмика̄ — развивший решимость; (ж.р. 1.1 от vyavasāya-ātmikā)
буддхих̣ — разум; (ж.р. 1.1 от buddhi)
эка̄ — единый; (ж.р. 1.1 от ekā)
иха — в этом мире; (ав.)
куру-нандана — о потомок Куру; (м.р. 8.1 от kuru-nandana)
баху-ш́а̄кха̄х̣ — у которых множество ветвей; (ж.р. 1.3 от bahu-śākhā)
хи — поистине; (ав.)
ананта̄х̣ — безграничные; (ж.р. 1.3 от anantā)
ча — также; (ав.)
буддхайах̣ — умы; (ж.р. 1.3 от buddhi)
авйаваса̄йина̄м — тех, кто нерешителен (м.р. 6.1 от avyavasāyin)
अन्वय: anvayaḥ
हे कुरु-नन्दन! इह व्यवसायात्मिका बुद्धिः एका । अव्यवसायिनाम् बुद्धय: बहु-शाखाः हि अनन्ताः च।
he kuru-nandana! iha vyavasāyātmikā buddhiḥ ekā । аvyavasāyinām buddhayaḥ bahu-śākhāḥ hi anantāḥ ca
Дословный перевод:
О потомок Куру! Здесь решительный разум един. Нерешительных (людей) разумы многоветвисты и бесконечны.
The Subodhinī commentary by Śrīdhara
kuta ityapekṣāyāmubhayorvaiṣamyamāha vyavasāyātmiketi | iha īśvarārādhanalakṣaṇe karmayoge vyavasāyātmikā parameśvarabhaktyaiva dhruvaṃ tariṣyāmīti niścayātmikā ekaiva ekaniṣṭhaiva buddhirbhavati | avyavasāyināṃ tu īśvarārādhanabahirmukhānāṃ kāmināṃ kāmānāmānantyātanantāḥ | tatrāpi hi karmaphalaguṇaphalatvādiprakārabhedādbahuśākhāśca buddhayo bhavanti | īśvarārādhanārthaṃ hi nityaṃ naimittikaṃ ca karma kiñcidaṅgavaiguṇye'pi na naśyati | yathā śaknuyāttathā kuryāditi hi tadvidhīyate | na ca vaiguṇyamapi | īśvaroddeśenaiva vaiguṇyopaśamāt | na tu tathā kāmyaṃ karma | ato mahadvaiṣamyamiti bhāvaḥ ||41||
Sanskrit Commentary By Sri Shankaracharya
||2.41|| vyavasāyātmikā niścayasvabhāvā ekā eva buddhiḥ itaraviparītabuddhiśākhābhedasya bādhikā samyakpramāṇajanitatvāt iha śreyomārge he kurunandana | yāḥ punaḥ itarā viparītabuddhayaḥ yāsāṃ śākhābhedapracāravaśāt anantaḥ apāraḥ anuparataḥ saṃsāro nityapratato vistīrṇo bhavati pramāṇajanitavivekabuddhinimittavaśācca uparatāsvanantabhedabuddhiṣu saṃsāro'pyuparamate tā buddhayaḥ bahuśākhāḥ bahvyaḥ śākhāḥ yāsāṃ tāḥ bahuśākhāḥ bahubhedā ityetat| pratiśākhābhedena hi anantāśca buddhayaḥ | keṣām avyavasāyināṃ pramāṇajanitavivekabuddhirahitānāmityarthaḥ||
yeṣāṃ vyavasāyātmikā buddhirnāsti te
Перевод
Идущие этим путем решительны и целеустремлены, и у них одна цель. О потомок Куру, многоветвист разум тех, кто нерешителен.
व्याकरणम् vyākaraṇam - грамматика