2.40


नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥


nehābhikrama-nāśo ’sti

pratyavāyo na vidyate

sv-alpam apy asya dharmasya

trāyate mahato bhayāt


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


на — не;  (ав.)

иха — здесь (в этой йоге);  (ав.)

абхикрама-на̄ш́ах̣  — потеря попыток; (м.р. 1.1 от abhikrama-nāśa)

асти — существует; (laṭ 1.1 от as) 

пратйава̄йах̣ — потеря; (м.р. 1.1 от pratyavāyaḥ)

на — не;  (ав.)

видйате — существует; (laṭ 1.1 от vid)

су-алпам — небольшое количество; (ср.р. 1.1 от su-alpa)

апи — даже;  (ав.)

асйа — этой; (м.р. 6.1) 

дхармасйа — деятельности; (м.р. 6.1 от dharma)

тра̄йате — спасает;  (laṭ 1.1 от trai)

махатах̣ — от величайшей;  (ср.р. 5.1 от mahat)

бхайа̄т — опасности (м.р. 5.1 от bhaya) 


आकाङ्क्षा ākāṅkṣā


trāyate

kasmāt trāyate? - bhayāt trāyate

kīdṛśād bhayāt trāyate? - mahatаḥ bhayāt trāyate

kiṁ mahatаḥ bhayāt trāyate? - su-alpam api mahatаḥ bhayāt trāyate

kasya su-alpam api mahatаḥ bhayāt trāyate? - dharmasya su-alpam api mahatаḥ bhayāt trāyate

kasya dharmasya su-alpam api mahatаḥ bhayāt trāyate? - asya dharmasya su-alpam api mahatаḥ bhayāt trāyate


na vidyate

kaḥ na vidyate? - pratyavāyаḥ na vidyate


na asti

kaḥ na asti? - abhikrama-nāśaḥ na asti

kutra abhikrama-nāśaḥ na asti? - iha abhikrama-nāśaḥ na asti


अन्वय:  anvayaḥ


इह अभिक्रम-नाशः न अस्ति । प्रत्यवायः न विद्यते। अस्य धर्मस्य सु-अल्पम् अपि महतः भयात् त्रायते। 

iha abhikrama-nāśaḥ na asti , pratyavāyаḥ na vidyate. asya dharmasya su-alpam api mahatаḥ bhayāt trāyate


Дословный перевод:

Здесь напрасных усилий нет, поражений не существует. Этой деятельности небольшое количество даже от великого страха защищает.


The Subodhinī commentary by Śrīdhara


nanu kṛṣyādivatkarmaṇāṃ kadācidvighnabāhulyena phale vyabhicārātmantrādyaṅgavaiguṇyena ca pratyavāyasambhavaātkutaḥ karmayogena karmabandhaprahāṇam | tatrāha nehetyādi | iha niṣkāmakarmayoge abhikramasya prārambhasya nāśo niṣphalatvaṃ nāsti | pratyavāyaśca na vidyate | īśvaroddeśenaiva vighnavaiguṇyādyasambhavāt | kiṃ cāsya dharmasya īśvarārādhanārthakarmayogasya svalpamapyupakramamātramapi kṛtaṃ mahato bhayātsaṃsāralakṣaṇāttrāyate rakṣati | na tu kāmyakarmavatkiñcidaṅgavaikguṇyādinā naiṣphalyamasyetyarthaḥ ||40|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.40|| na iha  mokṣamārge karmayoge  abhikramanāśaḥ  abhikramaṇamabhikramaḥ prārambhaḥ tasya nāśaḥ nāsti yathā kṛṣyādeḥ| yogaviṣaye

prārambhasya na anaikāntikaphalatvamityarthaḥ| kiñcanāpi cikitsāvat pratyavāyaḥ vidyate bhavati| kiṃ tu  svalpamapi asya dharmasya  yogadharmasya anuṣṭhitaṃ  trāyate  rakṣati  mahataḥ bhayāt  saṃsārabhayāt janmamaraṇādilakṣaṇāt||

yeyaṃ sāṃkhye buddhiruktā yoge ca vakṣyamāṇalakṣaṇā sā


Перевод


Тот, кто встал на этот путь, ничего не теряет, и ни одно его усилие не пропадает даром. Даже незначительное продвижение по этому пути оградит человека от величайшей опасности.


व्याकरणम् vyākaraṇam - грамматика