2.40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥
nehābhikrama-nāśo ’sti
pratyavāyo na vidyate
sv-alpam apy asya dharmasya
trāyate mahato bhayāt
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
на — не; (ав.)
иха — здесь (в этой йоге); (ав.)
абхикрама-на̄ш́ах̣ — потеря попыток; (м.р. 1.1 от abhikrama-nāśa)
асти — существует; (laṭ 1.1 от as)
пратйава̄йах̣ — потеря; (м.р. 1.1 от pratyavāyaḥ)
на — не; (ав.)
видйате — существует; (laṭ 1.1 от vid)
су-алпам — небольшое количество; (ср.р. 1.1 от su-alpa)
апи — даже; (ав.)
асйа — этой; (м.р. 6.1)
дхармасйа — деятельности; (м.р. 6.1 от dharma)
тра̄йате — спасает; (laṭ 1.1 от trai)
махатах̣ — от величайшей; (ср.р. 5.1 от mahat)
бхайа̄т — опасности (м.р. 5.1 от bhaya)
आकाङ्क्षा ākāṅkṣā
trāyate
kasmāt trāyate? - bhayāt trāyate
kīdṛśād bhayāt trāyate? - mahatаḥ bhayāt trāyate
kiṁ mahatаḥ bhayāt trāyate? - su-alpam api mahatаḥ bhayāt trāyate
kasya su-alpam api mahatаḥ bhayāt trāyate? - dharmasya su-alpam api mahatаḥ bhayāt trāyate
kasya dharmasya su-alpam api mahatаḥ bhayāt trāyate? - asya dharmasya su-alpam api mahatаḥ bhayāt trāyate
na vidyate
kaḥ na vidyate? - pratyavāyаḥ na vidyate
na asti
kaḥ na asti? - abhikrama-nāśaḥ na asti
kutra abhikrama-nāśaḥ na asti? - iha abhikrama-nāśaḥ na asti
अन्वय: anvayaḥ
इह अभिक्रम-नाशः न अस्ति । प्रत्यवायः न विद्यते। अस्य धर्मस्य सु-अल्पम् अपि महतः भयात् त्रायते।
iha abhikrama-nāśaḥ na asti , pratyavāyаḥ na vidyate. asya dharmasya su-alpam api mahatаḥ bhayāt trāyate
Дословный перевод:
Здесь напрасных усилий нет, поражений не существует. Этой деятельности небольшое количество даже от великого страха защищает.
The Subodhinī commentary by Śrīdhara
nanu kṛṣyādivatkarmaṇāṃ kadācidvighnabāhulyena phale vyabhicārātmantrādyaṅgavaiguṇyena ca pratyavāyasambhavaātkutaḥ karmayogena karmabandhaprahāṇam | tatrāha nehetyādi | iha niṣkāmakarmayoge abhikramasya prārambhasya nāśo niṣphalatvaṃ nāsti | pratyavāyaśca na vidyate | īśvaroddeśenaiva vighnavaiguṇyādyasambhavāt | kiṃ cāsya dharmasya īśvarārādhanārthakarmayogasya svalpamapyupakramamātramapi kṛtaṃ mahato bhayātsaṃsāralakṣaṇāttrāyate rakṣati | na tu kāmyakarmavatkiñcidaṅgavaikguṇyādinā naiṣphalyamasyetyarthaḥ ||40||
Sanskrit Commentary By Sri Shankaracharya
||2.40|| na iha mokṣamārge karmayoge abhikramanāśaḥ abhikramaṇamabhikramaḥ prārambhaḥ tasya nāśaḥ nāsti yathā kṛṣyādeḥ| yogaviṣaye
prārambhasya na anaikāntikaphalatvamityarthaḥ| kiñcanāpi cikitsāvat pratyavāyaḥ vidyate bhavati| kiṃ tu svalpamapi asya dharmasya yogadharmasya anuṣṭhitaṃ trāyate rakṣati mahataḥ bhayāt saṃsārabhayāt janmamaraṇādilakṣaṇāt||
yeyaṃ sāṃkhye buddhiruktā yoge ca vakṣyamāṇalakṣaṇā sā
Перевод
Тот, кто встал на этот путь, ничего не теряет, и ни одно его усилие не пропадает даром. Даже незначительное продвижение по этому пути оградит человека от величайшей опасности.
व्याकरणम् vyākaraṇam - грамматика