2.39


एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श‍ृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥


eṣā te ’bhihitā sāṅkhye

buddhir yoge tv imāṁ śṛṇu

buddhyā yukto yayā pārtha

karma-bandhaṁ prahāsyasi


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


эша̄ — этот; (ж.р. 1.1 от etad)  

те — тебе; (4.1 от yuṣmad) 

абхихита̄ — описанный; (ж.р. 1.1 от abhihitā) 

са̄н̇кхйе — в аналитической системе санкхьи; (ср.р. 7.1 от sāṅkhya)

буддхих̣ — разум (точка зрения/понятие/понимание); (ж.р. 1.1 от buddhi) 

йогев системе карма-йоги; (м.р. 7.1 от yoga) 

ту — но; (ав)

има̄м — этот; (ж.р. 2.1 от idam)

ш́р̣н̣у — слушай; (loṭ 2.1 от śṛu) श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1092?type=ting 

буддхйа̄ — разумом; (ж.р. 3.1 от buddhi) 

йуктах̣ — соединенный; (м.р. 1.1 от yukta) 

йайа̄ — которым; (ж.р. 3.1 от yad)

па̄ртха — о сын Притхи;  (м.р. 8.1 от pārtha)

карма-бандхам — бремя греха; (м.р. 2.1 от karma-bandha) 

праха̄сйаси — оставишь (lṛṭ 2.1 от hā) प्र_हा{कर्तरि;लृट्;म;एक;परस्मैपदी;प्र_ओँहाङ्;जुहोत्यादिः} https://ashtadhyayi.com/dhatu/03.0009?type=ting 


अन्वय:  anvayaḥ


हे पार्थ ! एषा बुद्धिः साङ्ख्ये ते अभिहिता योगे तु इमां शृणु ।  यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि ।  

he pārtha ! eṣā buddhiḥ sāṅkhye te аbhihitā yoge tu imāṁ śṛṇu ,  yayā buddhyā yuktаḥ karma-bandhaṁ prahāsyasi


Дословный перевод:

О Партха, это понимание с точки зрения теории санкхьи тебе объяснено, с точки зрения практики карма-йоги его услышь. С помощью такого понимания занятый карма-йогой от рабства кармы избавишься


The Subodhinī commentary by Śrīdhara


upadiṣṭaṃ jñānayogamupasaṃharaṃstatsādhanaṃ karmayogaṃ prastauti eṣetyādi | samyakkhyāyate prakāśyate vastutattvamanayeti saṅkhyā samyakjñānam | tasyāṃ prakāśamānamātmatattvaṃ sāṅkhyam | tasmin karaṇīyā buddhireṣā tavābhihitā | evamabhihitāyāmapi tava cedātmatattvamaparokṣaṃ na bhavati tarhyantaḥkaraṇaśuddhidvārā ātmatattvāparokṣārthaṃ karmayoga tvimāṃ buddhiṃ śṛṇu | yayā buddhyā yuktaḥ parameśvarārpitakarmayogena śuddhāntaḥkaraṇaḥ san tatprasādalabdhāparokṣajñānena karmātmakaṃ bandhaṃ prakarṣeṇa hāsyasi tyakṣyasi ||39|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.39|| eṣā te  tubhyam  abhihitā  uktā  sāṃkhye  paramārthavastuvivekaviṣaye  buddhiḥ  jñānaṃ sākṣāt śokamohādisaṃsārahetudoṣanivṛttikāraṇam|  yoge tu  tatprāptyupāye niḥsaṅgatayā dvandvaprahāṇapūrvakam īśvarārādhanārthe karmayoge karmānuṣṭhāne samādhiyoge ca  imām  anantaramevocyamānāṃ buddhiṃ  śṛṇu | tāṃ ca buddhiṃ stauti prarocanārtham buddhayā yayā  yogaviṣayayā  yuktaḥ  he pārtha  karmabandhaṃ  karmaiva dharmādharmākhyo bandhaḥ karmabandhaḥ taṃ  prahāsyasi  īśvaraprasādanimittajñānaprāptyaiva ityabhiprāyaḥ||

kiñca anyat


Prabhupada


До сих пор Я излагал тебе это знание аналитически, а теперь буду говорить о нем с точки зрения бескорыстной деятельности. О сын Притхи, действуя в соответствии с этим знанием, ты освободишься от рабства последствий своей деятельности.


व्याकरणम् vyākaraṇam - грамматика