2.39
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥
eṣā te ’bhihitā sāṅkhye
buddhir yoge tv imāṁ śṛṇu
buddhyā yukto yayā pārtha
karma-bandhaṁ prahāsyasi
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
эша̄ — этот; (ж.р. 1.1 от etad)
те — тебе; (4.1 от yuṣmad)
абхихита̄ — описанный; (ж.р. 1.1 от abhihitā)
са̄н̇кхйе — в аналитической системе санкхьи; (ср.р. 7.1 от sāṅkhya)
буддхих̣ — разум (точка зрения/понятие/понимание); (ж.р. 1.1 от buddhi)
йоге — в системе карма-йоги; (м.р. 7.1 от yoga)
ту — но; (ав)
има̄м — этот; (ж.р. 2.1 от idam)
ш́р̣н̣у — слушай; (loṭ 2.1 от śṛu) श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1092?type=ting
буддхйа̄ — разумом; (ж.р. 3.1 от buddhi)
йуктах̣ — соединенный; (м.р. 1.1 от yukta)
йайа̄ — которым; (ж.р. 3.1 от yad)
па̄ртха — о сын Притхи; (м.р. 8.1 от pārtha)
карма-бандхам — бремя греха; (м.р. 2.1 от karma-bandha)
праха̄сйаси — оставишь (lṛṭ 2.1 от hā) प्र_हा{कर्तरि;लृट्;म;एक;परस्मैपदी;प्र_ओँहाङ्;जुहोत्यादिः} https://ashtadhyayi.com/dhatu/03.0009?type=ting
अन्वय: anvayaḥ
हे पार्थ ! एषा बुद्धिः साङ्ख्ये ते अभिहिता योगे तु इमां शृणु । यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि ।
he pārtha ! eṣā buddhiḥ sāṅkhye te аbhihitā yoge tu imāṁ śṛṇu , yayā buddhyā yuktаḥ karma-bandhaṁ prahāsyasi
Дословный перевод:
О Партха, это понимание с точки зрения теории санкхьи тебе объяснено, с точки зрения практики карма-йоги его услышь. С помощью такого понимания занятый карма-йогой от рабства кармы избавишься
The Subodhinī commentary by Śrīdhara
upadiṣṭaṃ jñānayogamupasaṃharaṃstatsādhanaṃ karmayogaṃ prastauti eṣetyādi | samyakkhyāyate prakāśyate vastutattvamanayeti saṅkhyā samyakjñānam | tasyāṃ prakāśamānamātmatattvaṃ sāṅkhyam | tasmin karaṇīyā buddhireṣā tavābhihitā | evamabhihitāyāmapi tava cedātmatattvamaparokṣaṃ na bhavati tarhyantaḥkaraṇaśuddhidvārā ātmatattvāparokṣārthaṃ karmayoga tvimāṃ buddhiṃ śṛṇu | yayā buddhyā yuktaḥ parameśvarārpitakarmayogena śuddhāntaḥkaraṇaḥ san tatprasādalabdhāparokṣajñānena karmātmakaṃ bandhaṃ prakarṣeṇa hāsyasi tyakṣyasi ||39||
Sanskrit Commentary By Sri Shankaracharya
||2.39|| eṣā te tubhyam abhihitā uktā sāṃkhye paramārthavastuvivekaviṣaye buddhiḥ jñānaṃ sākṣāt śokamohādisaṃsārahetudoṣanivṛttikāraṇam| yoge tu tatprāptyupāye niḥsaṅgatayā dvandvaprahāṇapūrvakam īśvarārādhanārthe karmayoge karmānuṣṭhāne samādhiyoge ca imām anantaramevocyamānāṃ buddhiṃ śṛṇu | tāṃ ca buddhiṃ stauti prarocanārtham buddhayā yayā yogaviṣayayā yuktaḥ he pārtha karmabandhaṃ karmaiva dharmādharmākhyo bandhaḥ karmabandhaḥ taṃ prahāsyasi īśvaraprasādanimittajñānaprāptyaiva ityabhiprāyaḥ||
kiñca anyat
Prabhupada
До сих пор Я излагал тебе это знание аналитически, а теперь буду говорить о нем с точки зрения бескорыстной деятельности. О сын Притхи, действуя в соответствии с этим знанием, ты освободишься от рабства последствий своей деятельности.
व्याकरणम् vyākaraṇam - грамматика