2.38
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥
sukha-duḥkhe same kṛtvā
lābhālābhau jayājayau
tato yuddhāya yujyasva
naivaṁ pāpam avāpsyasi
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
сукха-дух̣кхе — счастье и горе; (с, 2.2)
саме — одинаковые; (с, 2.2)
кр̣тва̄ — сделав; (ав)
ла̄бха-ала̄бхау — потерю и приобретение; (м, 2.2)
джайа-аджайау — победу и поражение; (м, 2.2)
татах̣ — потому; (ав)
йуддха̄йа — для битвы; (с, 4.1)
йуджйасва — сражайся; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/04.0074?type=ting
на — не; (ав)
эвам — так; (ав)
па̄пам — результат греха; (с, 2.1)
ава̄псйаси — обретешь (лРТ, 2.1) https://ashtadhyayi.com/dhatu/05.0016?type=ting
आकाङ्क्षा ākāṅkṣā
na avāpsyasi
kiṁ na avāpsyasi? - pāpaṁ na avāpsyasi
kathaṁ pāpaṁ na avāpsyasi? - еvaṁ pāpaṁ na avāpsyasi
kutaḥ еvaṁ pāpaṁ na avāpsyasi? - tatаḥ yujyasva еvaṁ pāpaṁ na avāpsyasi
tatаḥ kasmai yujyasva еvaṁ pāpaṁ na avāpsyasi? - tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi
kiṁ kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi? - same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi
ke same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi?
sukha-duḥkhe same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi
sukha-duḥkhe punaś ca kau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi?
sukha-duḥkhe lābhа-аlābhau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi
sukha-duḥkhe lābhа-аlābhau punaś ca kau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi?
sukha-duḥkhe lābhа-аlābhau jayа-аjayau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi
अन्वय: anvayaḥ
सुख-दुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व। एवं पापं न अवाप्स्यसि।
sukha-duḥkhe lābhālābhau jayājayau same kṛtvā tataḥ yuddhāya yujyasva| evaṃ pāpaṃ na avāpsyasi|
Дословный перевод:
Счастье и горе, обретение и потерю, победу и поражение одинаковыми сделав, таким образом ради битвы сражайся. Так грех не обретешь.
The Subodhinī commentary by Śrīdhara
yadapyuktaṃ pāpamevāśrayedasmān [Gītā 1.36] iti tatrāha sukhaduḥkhe ityādi | sukhaduḥkhe same kṛtvā | tathā tayoḥ kāraṇabhūtau lābhālābhāvapi | tayorapi kāraṇabhūtāu jayājayāvapi samau kṛtvā | eteṣāṃ samatve kāraṇaṃ harṣaviṣādarāhityam | yujyasva sannadho bhava | sukhādyabhilāsaṃ hitvā svadharmabuddhyā yudhyamānaḥ pāpaṃ na prāpsyasītyarthaḥ ||38||
Sanskrit Commentary By Sri Shankaracharya
||2.38|| sukhaduḥkhe same tulye kṛtvā rāgadveṣāvapyakṛtvetyetat| tathā lābhālābhau jayājayau ca samau kṛtvā tato yuddhāya yujyasva ghaṭasva| na evaṃ yuddhaṃ kurvan pāpam avāpsyasi | ityeṣa upadeśaḥ prāsaṅgikaḥ||
śokamohāpanayanāya laukiko nyāyaḥ svadharmamapi cāvekṣya ityādyaiḥ ślokairuktaḥ na tu tātparyeṇa| paramārthadarśanamiha prakṛtam| taccoktamupasaṃhriyate eṣā te'bhihitā (gītā 2.39) iti śāstraviṣayavibhāgapradarśanāya| iha hi pradarśite punaḥ śāstraviṣayavibhāge upariṣṭāt jñānayogena sāṃkhyānāṃ karmayogena yoginām iti niṣṭhādvayaviṣayaṃ śāstraṃ sukhaṃ pravartiṣyate śrotāraśca viṣayavibhāgena sukhaṃ grahīṣyanti ityata āha
Prabhupada
Сражайся во имя сражения и не думай о счастье и горе, потерях и приобретениях, победе и поражении. Действуя так, ты никогда не навлечешь на себя греха.
व्याकरणम् vyākaraṇam - грамматика