2.38


सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥


sukha-duḥkhe same kṛtvā

lābhālābhau jayājayau

tato yuddhāya yujyasva

naivaṁ pāpam avāpsyasi


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


сукха-дух̣кхе  — счастье и горе; (с, 2.2)

саме — одинаковые; (с, 2.2)

кр̣тва̄ — сделав; (ав)

ла̄бха-ала̄бхау — потерю и приобретение; (м, 2.2)

джайа-аджайау — победу и поражение; (м, 2.2)

татах̣ — потому; (ав)

йуддха̄йа — для битвы; (с, 4.1)

йуджйасва — сражайся; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/04.0074?type=ting 

на — не; (ав)

эвам — так; (ав)

па̄пам — результат греха; (с, 2.1)

ава̄псйаси — обретешь (лРТ, 2.1) https://ashtadhyayi.com/dhatu/05.0016?type=ting 


आकाङ्क्षा ākāṅkṣā


na avāpsyasi

kiṁ na avāpsyasi? - pāpaṁ na avāpsyasi

kathaṁ pāpaṁ na avāpsyasi? - еvaṁ pāpaṁ na avāpsyasi

kutaḥ еvaṁ pāpaṁ na avāpsyasi? - tatаḥ yujyasva еvaṁ pāpaṁ na avāpsyasi

tatаḥ kasmai yujyasva еvaṁ pāpaṁ na avāpsyasi? - tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi

kiṁ kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi? - same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi


ke same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi?

sukha-duḥkhe same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi


sukha-duḥkhe punaś ca kau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi?

sukha-duḥkhe lābhа-аlābhau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi


sukha-duḥkhe lābhа-аlābhau punaś ca kau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi?

sukha-duḥkhe lābhа-аlābhau jayа-аjayau same kṛtvā tatаḥ yuddhāya yujyasva еvaṁ pāpaṁ na avāpsyasi


अन्वय:  anvayaḥ


सुख-दुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व। एवं पापं न अवाप्स्यसि। 

sukha-duḥkhe lābhālābhau jayājayau same kṛtvā tataḥ yuddhāya yujyasva| evaṃ pāpaṃ na avāpsyasi| 


Дословный перевод:

Счастье и горе, обретение и потерю, победу и поражение одинаковыми сделав, таким образом ради битвы сражайся. Так грех не обретешь.


The Subodhinī commentary by Śrīdhara


yadapyuktaṃ pāpamevāśrayedasmān [Gītā 1.36] iti tatrāha sukhaduḥkhe ityādi | sukhaduḥkhe same kṛtvā | tathā tayoḥ kāraṇabhūtau lābhālābhāvapi | tayorapi kāraṇabhūtāu jayājayāvapi samau kṛtvā | eteṣāṃ samatve kāraṇaṃ harṣaviṣādarāhityam | yujyasva sannadho bhava | sukhādyabhilāsaṃ hitvā svadharmabuddhyā yudhyamānaḥ pāpaṃ na prāpsyasītyarthaḥ ||38|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.38|| sukhaduḥkhe same  tulye  kṛtvā  rāgadveṣāvapyakṛtvetyetat| tathā lābhālābhau jayājayau ca samau kṛtvā  tato yuddhāya yujyasva  ghaṭasva|  na evaṃ  yuddhaṃ kurvan  pāpam avāpsyasi | ityeṣa upadeśaḥ prāsaṅgikaḥ||

śokamohāpanayanāya laukiko nyāyaḥ svadharmamapi cāvekṣya ityādyaiḥ ślokairuktaḥ na tu tātparyeṇa| paramārthadarśanamiha prakṛtam| taccoktamupasaṃhriyate eṣā te'bhihitā (gītā 2.39) iti śāstraviṣayavibhāgapradarśanāya| iha hi pradarśite punaḥ śāstraviṣayavibhāge upariṣṭāt jñānayogena sāṃkhyānāṃ karmayogena yoginām iti niṣṭhādvayaviṣayaṃ śāstraṃ sukhaṃ pravartiṣyate śrotāraśca viṣayavibhāgena sukhaṃ grahīṣyanti ityata āha


Prabhupada


Сражайся во имя сражения и не думай о счастье и горе, потерях и приобретениях, победе и поражении. Действуя так, ты никогда не навлечешь на себя греха.


व्याकरणम् vyākaraṇam - грамматика