2.44


भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥


bhogaiśvarya-prasaktānāṁ

tayāpahṛta-cetasām

vyavasāyātmikā buddhiḥ

samādhau na vidhīyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


бхога-аиш́варйа-прасакта̄на̄м  — к мирским удовольствиям и богатству тех, кто привязан; (м.р. 6.3 от bhoga-aiśvarya-prasaktāna)

тайа̄ — этим; (ж.р. 3.1 от tad)

апахр̣та-четаса̄м — введенных в заблуждение; (м.р. 6.3 от apahṛta-cetas) 

вйаваса̄йа-а̄тмика̄ — твердо-решительный; (ж.р. 1.1 от vyavasāya-ātmikā) 

буддхих̣разум; (ж.р. 1.1 от buddhi)

сама̄дхау — в сосредоточенность/в самадхи; (м.р. 7.1 от samādhi) 

на — не;  (ав.) 

видхӣйатеобретается/погружается (laṭ pass 1.1 от dhā) वि_धा{कर्मणि;लट्;प्र;एक;उभयपदी;वि_ डुधाञ्;जुहोत्यादिः } https://ashtadhyayi.com/dhatu/03.0011?type=ting 


अन्वय:  anvayaḥ


भोगैश्वर्य-प्रसक्तानां , तया अपहृत-चेतसाम् , समाधौ व्यवसायात्मिका बुद्धिः न विधीयते। 

bhogaiśvarya-prasaktānāṁ tayā аpahṛta-cetasām , samādhau vyavasāyātmikā buddhiḥ na vidhīyate


Дословный перевод:

У людей, привязанных к бхоге и айшварье, тех, чей разум похищен этой [цветистой речью из предыдущей шлоки], в сосредоточенность/в самадхи устойчивый разум не обретается/не погружается.


The Subodhinī commentary by Śrīdhara


tataśca bhogaiśvaryaprasaktānāmityādi | bhogaiśvaryayoḥ prasaktānāmabhiniviṣṭānāṃ tayā puṣpitayā vācāpahṛtamākṛṣṭaṃ ceto yeṣāṃ teṣām | samādhiścittaikāgryam | parameśvarābhimukhatvamiti yāvat | tasminniścayātmikā buddhistu na vidhīyate | karmakartari prayogaḥ | notpadyata iti bhāvaḥ ||44||

Sanskrit Commentary By Sri Shankaracharya

 

||2.44|| bhogaiśvaryaprasaktānāṃ  bhogaḥ kartavyaḥ aiśvaryaṃ ca iti bhogaiśvaryayoreva praṇayavatāṃ tadātmabhūtānām| tayā kriyāviśeṣabahulayā vācā  apahṛtacetasām  ācchāditavivekaprajñānāṃ  vyavasāyātmikā  sāṃkhye yoge vā  buddhiḥ samādhau  samādhīyate asmin puruṣopabhogāya sarvamiti samādhiḥ antaḥkaraṇaṃ buddhiḥ tasmin samādhau  na vidhīyate  na bhavati ityarthaḥ||

ye evaṃ vivekabuddhirahitāḥ teṣāṃ kāmātmanāṃ yat phalaṃ tadāha


Перевод


Тем, кто слишком привязан к чувственным удовольствиям и материальному богатству и чей ум из-за этого все время пребывает в заблуждении, не хватает решимости посвятить себя преданному служению Верховному Господу.


व्याकरणम् vyākaraṇam - грамматика