2.44
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥
bhogaiśvarya-prasaktānāṁ
tayāpahṛta-cetasām
vyavasāyātmikā buddhiḥ
samādhau na vidhīyate
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
бхога-аиш́варйа-прасакта̄на̄м — к мирским удовольствиям и богатству тех, кто привязан; (м.р. 6.3 от bhoga-aiśvarya-prasaktāna)
тайа̄ — этим; (ж.р. 3.1 от tad)
апахр̣та-четаса̄м — введенных в заблуждение; (м.р. 6.3 от apahṛta-cetas)
вйаваса̄йа-а̄тмика̄ — твердо-решительный; (ж.р. 1.1 от vyavasāya-ātmikā)
буддхих̣ — разум; (ж.р. 1.1 от buddhi)
сама̄дхау — в сосредоточенность/в самадхи; (м.р. 7.1 от samādhi)
на — не; (ав.)
видхӣйате — обретается/погружается (laṭ pass 1.1 от dhā) वि_धा{कर्मणि;लट्;प्र;एक;उभयपदी;वि_ डुधाञ्;जुहोत्यादिः } https://ashtadhyayi.com/dhatu/03.0011?type=ting
अन्वय: anvayaḥ
भोगैश्वर्य-प्रसक्तानां , तया अपहृत-चेतसाम् , समाधौ व्यवसायात्मिका बुद्धिः न विधीयते।
bhogaiśvarya-prasaktānāṁ tayā аpahṛta-cetasām , samādhau vyavasāyātmikā buddhiḥ na vidhīyate
Дословный перевод:
У людей, привязанных к бхоге и айшварье, тех, чей разум похищен этой [цветистой речью из предыдущей шлоки], в сосредоточенность/в самадхи устойчивый разум не обретается/не погружается.
The Subodhinī commentary by Śrīdhara
tataśca bhogaiśvaryaprasaktānāmityādi | bhogaiśvaryayoḥ prasaktānāmabhiniviṣṭānāṃ tayā puṣpitayā vācāpahṛtamākṛṣṭaṃ ceto yeṣāṃ teṣām | samādhiścittaikāgryam | parameśvarābhimukhatvamiti yāvat | tasminniścayātmikā buddhistu na vidhīyate | karmakartari prayogaḥ | sā notpadyata iti bhāvaḥ ||44||
Sanskrit Commentary By Sri Shankaracharya
||2.44|| bhogaiśvaryaprasaktānāṃ bhogaḥ kartavyaḥ aiśvaryaṃ ca iti bhogaiśvaryayoreva praṇayavatāṃ tadātmabhūtānām| tayā kriyāviśeṣabahulayā vācā apahṛtacetasām ācchāditavivekaprajñānāṃ vyavasāyātmikā sāṃkhye yoge vā buddhiḥ samādhau samādhīyate asmin puruṣopabhogāya sarvamiti samādhiḥ antaḥkaraṇaṃ buddhiḥ tasmin samādhau na vidhīyate na bhavati ityarthaḥ||
ye evaṃ vivekabuddhirahitāḥ teṣāṃ kāmātmanāṃ yat phalaṃ tadāha
Перевод
Тем, кто слишком привязан к чувственным удовольствиям и материальному богатству и чей ум из-за этого все время пребывает в заблуждении, не хватает решимости посвятить себя преданному служению Верховному Господу.
व्याकरणम् vyākaraṇam - грамматика