2.45
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥
trai-guṇya-viṣayā vedā
nistrai-guṇyo bhavārjuna
nirdvandvo nitya-sattva-stho
niryoga-kṣema ātmavān
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
траи-гун̣йа-вишайа̄х̣ — связаны с тремя гунами; (м.р. 1.3 от traiguṇya-viṣaya)
веда̄х̣ — ведические писания; (м.р. 1.3 от veda)
нистраи-гун̣йах̣ — поднявшийся над тремя гунами; (м.р. 1.1 от nistraiguṇya)
бхава — будь; (loṭ 2.1 от bhū)
арджуна — о Арджуна; (м.р 8.1)
нирдвандвах̣ — лишенный двойственности; (м.р. 1.1 от nirdvandva)
нитйа-саттва-стхах̣ — всегда пребывающий в саттве; (м.р. 1.1 от nitya-sattva-stha)
нирйога-кшемах̣ — свободный от заботы о приобретении и сохранении; (м.р. 1.1 от niryoga-kṣema)
а̄тма-ва̄н — утвердившийся в понимании своего истинного «я» (м.р. 1.1 от ātmavat)
आकाङ्क्षा ākāṅkṣā
vedāḥ (santi – есть)
vedāḥ kīdṛśāḥ? - vedāḥ trai-guṇya-viṣayāḥ
bhava
kīdṛśo bhava? - nistrai-guṇyаḥ bhava
nistrai-guṇyаḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ bhava
nistrai-guṇyаḥ nirdvandvаḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ bhava
nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ bhava
nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ ātmavān bhava
asmin śloke sambodhana padam kim? - arjuna
अन्वय: anvayaḥ
हे अर्जुन! वेदाः त्रै-गुण्य-विषयाः । निस्त्रै-गुण्यः निर्द्वन्द्वः नित्य-सत्त्व-स्थः निर्योग-क्षेमः आत्मवान् भव ।
he arjuna vedāḥ trai-guṇya-viṣayāḥ , nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ ātmavān bhava
Дословный перевод:
О Арджуна, Веды имеют дело с тремя гунами. Свободным от влияния гун, свободным от двойственности, утвердившимся в благости, не заботящимся о приобретении и сохранении, утвердившимся в духе стань.
The Subodhinī commentary by Śrīdhara
nanu svargādikaṃ paramaṃ phalaṃ yadi na bhavati, tarhi kimiti vedastatsādhanatayā karmāṇi vidhīyante | tatrāha traiguṇyaviṣayā iti | triguṇātmakāḥ sakāmā ye'dhikāriṇastadviṣayāsteṣāṃ karmaphalasambandhapratipādakā vedāḥ | tvaṃ tu nistraiguṇyo niṣkāmo bhava | tatropāyamāha nirdvandvaḥ | sukhaduḥkhaśītoṣṇādiyugalāni dvandvāni | tadrahito bhava | tāni sahasvetyarthaḥ | kathamiti | ata āha nityasattvasthaḥ san | dhryamavalambyetyarthaḥ | tathā niryogakṣemaḥ | aprāptasvīkāro yogaḥ, prāptapālanaṃ kṣemaḥ | tadrahitaḥ | ātmavānapramattaḥ | nahi dvandvākulasya yogakṣemavyāpṛtasya ca pramādinastraiguṇyātikramaḥ sambhavatīti ||45||
Sanskrit Commentary By Sri Shankaracharya
||2.45|| traiguṇyaviṣayāḥ traiguṇyaṃ saṃsāro viṣayaḥ prakāśayitavyaḥ yeṣāṃ te vedāḥ traiguṇyaviṣayāḥ| tvaṃ tu nistraiguṇyo bhava arjuna niṣkāmo bhava ityarthaḥ| nirdvandvaḥ sukhaduḥkhahetū sapratipakṣau padārthau dvandvaśabdavācyau tataḥ nirgataḥ nirdvandvo bhava| nityasattvasthaḥ sadā sattvaguṇāśrito bhava| tathā niryogakṣemaḥ anupāttasya upādānaṃ yogaḥ upāttasya rakṣaṇaṃ kṣemaḥ yogakṣemapradhānasya śreyasi pravṛttirduṣkarā ityataḥ niryogakṣemo bhava| ātmavān apramattaśca bhava| eṣa tava upadeśaḥ svadharmamanutiṣṭhataḥ||
sarveṣu vedokteṣu karmasu yānyuktānyanantāni phalāni tāni nāpekṣyante cet kimarthaṃ tāni īśvarāyetyanuṣṭhīyante ityucyate śrṛṇu
Перевод
В Ведах в основном говорится о деятельности в трех гунах материальной природы. Поднимись же над этими гунами, о Арджуна. Перестань зависеть от всех проявлений двойственности, избавься от стремления приобрести или сохранить что-либо в этом мире и утвердись в понимании своего истинного «я».
व्याकरणम् vyākaraṇam - грамматика