2.45


त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥


trai-guṇya-viṣayā vedā

nistrai-guṇyo bhavārjuna

nirdvandvo nitya-sattva-stho

niryoga-kṣema ātmavān


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


траи-гун̣йа-вишайа̄х̣ — связаны с тремя гунами; (м.р. 1.3 от traiguṇya-viṣaya) 

веда̄х̣ — ведические писания; (м.р. 1.3 от veda) 

нистраи-гун̣йах̣ — поднявшийся над тремя гунами; (м.р. 1.1 от nistraiguṇya) 

бхава — будь; (loṭ 2.1 от bhū) 

арджуна — о Арджуна; (м.р 8.1) 

нирдвандвах̣ — лишенный двойственности; (м.р. 1.1 от nirdvandva) 

нитйа-саттва-стхах̣ — всегда пребывающий в саттве; (м.р. 1.1 от nitya-sattva-stha) 

нирйога-кшемах̣свободный от заботы о приобретении и сохранении; (м.р. 1.1 от niryoga-kṣema) 

а̄тма-ва̄н — утвердившийся в понимании своего истинного «я» (м.р. 1.1 от ātmavat) 


आकाङ्क्षा ākāṅkṣā


vedāḥ (santi – есть)

vedāḥ kīdṛśāḥ? - vedāḥ trai-guṇya-viṣayāḥ


bhava

kīdṛśo bhava? - nistrai-guṇyаḥ bhava

nistrai-guṇyаḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ bhava

nistrai-guṇyаḥ nirdvandvаḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ bhava

nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ bhava

nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ punaś ca kīdṛśaḥ bhava? - nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ ātmavān bhava

asmin śloke sambodhana padam kim? - arjuna


अन्वय:  anvayaḥ


हे अर्जुन!  वेदाः त्रै-गुण्य-विषयाः । निस्त्रै-गुण्यः निर्द्वन्द्वः नित्य-सत्त्व-स्थः निर्योग-क्षेमः आत्मवान् भव । 

he arjuna vedāḥ trai-guṇya-viṣayāḥ , nistrai-guṇyаḥ nirdvandvаḥ nitya-sattva-sthаḥ niryoga-kṣemaḥ ātmavān bhava


Дословный перевод:

О Арджуна, Веды имеют дело с тремя гунами. Свободным от влияния гун, свободным от двойственности, утвердившимся в благости, не заботящимся о приобретении и сохранении, утвердившимся в духе стань.


The Subodhinī commentary by Śrīdhara


nanu svargādikaṃ paramaṃ phalaṃ yadi na bhavati, tarhi kimiti vedastatsādhanatayā karmāṇi vidhīyante | tatrāha traiguṇyaviṣayā iti | triguṇātmakāḥ sakāmā ye'dhikāriṇastadviṣayāsteṣāṃ karmaphalasambandhapratipādakā vedāḥ | tvaṃ tu nistraiguṇyo niṣkāmo bhava | tatropāyamāha nirdvandvaḥ | sukhaduḥkhaśītoṣṇādiyugalāni dvandvāni | tadrahito bhava | tāni sahasvetyarthaḥ | kathamiti | ata āha nityasattvasthaḥ san | dhryamavalambyetyarthaḥ | tathā niryogakṣemaḥ | aprāptasvīkāro yogaḥ, prāptapālanaṃ kṣemaḥ | tadrahitaḥ | ātmavānapramattaḥ | nahi dvandvākulasya yogakṣemavyāpṛtasya ca pramādinastraiguṇyātikramaḥ sambhavatīti ||45|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.45|| traiguṇyaviṣayāḥ  traiguṇyaṃ saṃsāro viṣayaḥ prakāśayitavyaḥ yeṣāṃ te  vedāḥ  traiguṇyaviṣayāḥ| tvaṃ tu  nistraiguṇyo bhava arjuna  niṣkāmo bhava ityarthaḥ|  nirdvandvaḥ  sukhaduḥkhahetū sapratipakṣau padārthau dvandvaśabdavācyau tataḥ nirgataḥ nirdvandvo bhava|  nityasattvasthaḥ  sadā sattvaguṇāśrito bhava| tathā  niryogakṣemaḥ  anupāttasya upādānaṃ yogaḥ upāttasya rakṣaṇaṃ kṣemaḥ yogakṣemapradhānasya śreyasi pravṛttirduṣkarā ityataḥ niryogakṣemo bhava|  ātmavān  apramattaśca bhava| eṣa tava upadeśaḥ svadharmamanutiṣṭhataḥ||

sarveṣu vedokteṣu karmasu yānyuktānyanantāni phalāni tāni nāpekṣyante cet kimarthaṃ tāni īśvarāyetyanuṣṭhīyante ityucyate śrṛṇu


Перевод


В Ведах в основном говорится о деятельности в трех гунах материальной природы. Поднимись же над этими гунами, о Арджуна. Перестань зависеть от всех проявлений двойственности, избавься от стремления приобрести или сохранить что-либо в этом мире и утвердись в понимании своего истинного «я».


व्याकरणम् vyākaraṇam - грамматика