2.46
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥
yāvān artha uda-pāne
sarvataḥ samplutodake
tāvān sarveṣu vedeṣu
brāhmaṇasya vijānataḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йа̄ва̄н — насколько; (м.р. 1.1 от yāvāt)
артхах̣ — польза; (м.р. 1.1 от artha) प्रयोजनम्
уда-па̄не — в колодце с водой; (ср.р. 7.1 от uda-pāna)
сарватах̣ — во всех отношениях; (ав.)
самплута-удаке — в большом водоеме; (ср.р. 7.1 от sampluta-udaka)
та̄ва̄н — настолько; (м.р. 1.1 от tāvāt)
сарвешу — во всех; (м.р. 7.3 от sarva)
ведешу — в ведических писаниях; (м.р. 7.3 от veda)
бра̄хман̣асйа — человека, который постиг Верховный Брахман (брахмана); (м.р. 6.1 от brāhmaṇa) पण्डितस्य
виджа̄натах̣ — который обладает полным знанием (м.р. 6.1 от vijānat)
अन्वय: anvayaḥ
(यथा) यावान् अर्थः उदपाने , तावान् सर्वतः सम्प्लुतोदके । (तथा) (यावान्) विजानतः ब्राह्मणस्य सर्वेषु वेदेषु , (तावान् ब्रह्मणि) ।
(yathā) yāvān arthaḥ udapāne , tāvān sarvataḥ samplutodake | (tathā) (yāvān) vijānataḥ brāhmaṇasya sarveṣu vedeṣu , (tāvān brahmaṇi) |
Дословный перевод:
(как) насколько цель [обретаема] в колодце, настолько полностью – в огромном водоеме. (подобным образом) (насколько) у осознавшего себя брахмана во всех Ведах, (настолько и в Брахмане)
तात्पर्यम् tātparyam
अल्पे जलाशये स्नान-पानादिकं प्रयोजनं यत् यत् भवति , तत्सर्वं सर्वत्र जलेन परिपूर्णे सरोवरे अवश्यं भवति। तथा वेदेषु प्रतिपादितानां कर्मणां आचरणेन यावान् आनन्दः , तावान् पण्डितस्य ब्रह्मज्ञानात् अवश्यं भवति। अल्पे यत् सिद्ध्यति तदवश्यं महति सिद्ध्यत्येव इति भावः।
alpe jalāśaye snāna-pānādikaṃ prayojanaṃ yat yat bhavati , tatsarvaṃ sarvatra jalena paripūrṇe sarovare avaśyaṃ bhavati| tathā vedeṣu pratipāditānāṃ karmaṇāṃ ācaraṇena yāvān ānandaḥ , tāvān paṇḍitasya brahmajñānāt avaśyaṃ bhavati| alpe yat siddhyati tadavaśyaṃ mahati siddhyatyeva iti bhāvaḥ|
The Subodhinī commentary by Śrīdhara
nanu vedoktanānāphalatyāgena niṣāmatayeśvarārādhanaviṣayā vyavasāyātmikā buddhiḥ kubuddhirevetyāśaḍkyāha yāvāniti | udakaṃ pīyate yasmiṃstadudapānaṃ vāpīkūpataḍāgādi | tasmin svalpodaka ekatra kṛtsnārthasyāsambhavāttatra tatra paribhramaṇena vibhāgaśo yāvān snānapānādirarthaḥ prayojanaṃ bhavati tāvān sarvo'pyarthaḥ sarvataḥ saṃplutodake mahāhrade ekatraiva yathā bhavati | evaṃ yāvān sarveṣu vedeṣu tattatkarmaphalarūpo'rthastāvān sarvo'pi vijānato vyavasāyātmikābuddhiyuktasya brāhmaṇasya brahmaniṣṭhasya bhavatyeva | brahmānande kṣudānandānāmantarbhāvāt | etasyaivānandasyānyāni bhūtāni mātrām upajīvanti iti śruteḥ | tasmādiyameva subuddhirityarthaḥ ||46||
Sanskrit Commentary By Sri Shankaracharya
||2.46|| yathā loke kūpataḍāgādyanekasmin udapāne paricchinnodake yāvān yāvatparimāṇaḥ snānapānādiḥ arthaḥ phalaṃ prayojanaṃ sa sarvaḥ arthaḥ sarvataḥsaṃplutodake 'pi yaḥ arthaḥ tāvāneva saṃpadyate tatra antarbhavatītyarthaḥ| evaṃ tāvān tāvatparimāṇa eva saṃpadyate sarveṣu vedeṣu vedokteṣu karmasu yaḥ arthaḥ yatkarmaphalaṃ saḥ arthaḥ brāhmaṇasya saṃnyāsinaḥ paramārthatattvaṃ vijānato yaḥ arthaḥ yat vijñānaphalaṃ sarvataḥsaṃplutodakasthānīyaṃ tasmin tāvāneva saṃpadyate tatraivāntarbhavatītyarthaḥ| yathā kṛtāya vijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ tadabhisameti yat kiñcit prajāḥ sādhu kurvanti yastadveda yatsa veda iti śruteḥ| sarvaṃ karmākhilam iti ca vakṣyati| tasmāt prāk jñānaniṣṭhādhikāraprāpteḥ karmaṇyadhikṛtena kūpataḍāgādyarthasthānīyamapi karma kartavyam||
tava ca
Prabhupada
Все нужды, которые удовлетворяет маленький колодец, может сразу удовлетворить большой водоем. Подобно этому, тот, кому известно высшее назначение Вед, обретает все описанные в них блага.
व्याकरणम् vyākaraṇam - грамматика