2.46


यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥


yāvān artha uda-pāne

sarvataḥ samplutodake

tāvān sarveṣu vedeṣu

brāhmaṇasya vijānataḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йа̄ва̄н — насколько;  (м.р. 1.1 от yāvāt)

артхах̣ — польза; (м.р. 1.1 от artha) प्रयोजनम्

уда-па̄не — в колодце с водой; (ср.р. 7.1 от uda-pāna) 

сарватах̣ — во всех отношениях;  (ав.) 

самплута-удаке — в большом водоеме; (ср.р. 7.1 от sampluta-udaka) 

та̄ва̄н — настолько; (м.р. 1.1 от tāvāt) 

сарвешу — во всех; (м.р. 7.3 от sarva) 

ведешу — в ведических писаниях; (м.р. 7.3 от veda) 

бра̄хман̣асйа — человека, который постиг Верховный Брахман (брахмана);  (м.р. 6.1 от brāhmaṇa) पण्डितस्य

виджа̄натах̣ — который обладает полным знанием (м.р. 6.1 от vijānat) 


अन्वय:  anvayaḥ


(यथा) यावान् अर्थः उदपाने , तावान् सर्वतः सम्प्लुतोदके । (तथा) (यावान्) विजानतः ब्राह्मणस्य सर्वेषु वेदेषु , (तावान् ब्रह्मणि) । 

(yathā) yāvān arthaḥ udapāne , tāvān sarvataḥ samplutodake | (tathā) (yāvān) vijānataḥ brāhmaṇasya sarveṣu vedeṣu , (tāvān brahmaṇi) | 


Дословный перевод:

(как) насколько цель [обретаема] в колодце, настолько полностью – в огромном водоеме. (подобным образом) (насколько) у осознавшего себя брахмана во всех Ведах, (настолько и в Брахмане)


तात्पर्यम् tātparyam


अल्पे जलाशये स्नान-पानादिकं प्रयोजनं यत् यत् भवति , तत्सर्वं सर्वत्र जलेन परिपूर्णे सरोवरे अवश्यं भवति। तथा वेदेषु प्रतिपादितानां कर्मणां आचरणेन यावान् आनन्दः , तावान् पण्डितस्य ब्रह्मज्ञानात् अवश्यं भवति। अल्पे यत् सिद्ध्यति तदवश्यं महति सिद्ध्यत्येव इति भावः। 


alpe jalāśaye snāna-pānādikaṃ prayojanaṃ yat yat bhavati , tatsarvaṃ sarvatra jalena paripūrṇe sarovare avaśyaṃ bhavati| tathā vedeṣu pratipāditānāṃ karmaṇāṃ ācaraṇena yāvān ānandaḥ , tāvān paṇḍitasya brahmajñānāt avaśyaṃ bhavati| alpe yat siddhyati tadavaśyaṃ mahati siddhyatyeva iti bhāvaḥ| 


The Subodhinī commentary by Śrīdhara


nanu vedoktanānāphalatyāgena niṣāmatayeśvarārādhanaviṣayā vyavasāyātmikā buddhiḥ kubuddhirevetyāśaḍkyāha yāvāniti | udakaṃ pīyate yasmiṃstadudapānaṃ vāpīkūpataḍāgādi | tasmin svalpodaka ekatra kṛtsnārthasyāsambhavāttatra tatra paribhramaṇena vibhāgaśo yāvān snānapānādirarthaḥ prayojanaṃ bhavati tāvān sarvo'pyarthaḥ sarvataḥ saṃplutodake mahāhrade ekatraiva yathā bhavati | evaṃ yāvān sarveṣu vedeṣu tattatkarmaphalarūpo'rthastāvān sarvo'pi vijānato vyavasāyātmikābuddhiyuktasya brāhmaṇasya brahmaniṣṭhasya bhavatyeva | brahmānande kṣudānandānāmantarbhāvāt | etasyaivānandasyānyāni bhūtāni mātrām upajīvanti iti śruteḥ | tasmādiyameva subuddhirityarthaḥ ||46|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.46|| yathā loke kūpataḍāgādyanekasmin  udapāne  paricchinnodake  yāvān  yāvatparimāṇaḥ snānapānādiḥ  arthaḥ  phalaṃ prayojanaṃ sa sarvaḥ arthaḥ  sarvataḥsaṃplutodake 'pi yaḥ arthaḥ tāvāneva saṃpadyate tatra antarbhavatītyarthaḥ| evaṃ  tāvān  tāvatparimāṇa eva saṃpadyate  sarveṣu vedeṣu  vedokteṣu karmasu yaḥ arthaḥ yatkarmaphalaṃ saḥ arthaḥ  brāhmaṇasya  saṃnyāsinaḥ paramārthatattvaṃ  vijānato  yaḥ arthaḥ yat vijñānaphalaṃ sarvataḥsaṃplutodakasthānīyaṃ tasmin tāvāneva saṃpadyate tatraivāntarbhavatītyarthaḥ| yathā kṛtāya vijitāyādhareyāḥ saṃyantyevamenaṃ  sarvaṃ tadabhisameti yat kiñcit prajāḥ sādhu kurvanti yastadveda yatsa veda  iti śruteḥ|  sarvaṃ karmākhilam  iti ca vakṣyati| tasmāt prāk jñānaniṣṭhādhikāraprāpteḥ karmaṇyadhikṛtena kūpataḍāgādyarthasthānīyamapi karma kartavyam||

tava ca


Prabhupada


Все нужды, которые удовлетворяет маленький колодец, может сразу удовлетворить большой водоем. Подобно этому, тот, кому известно высшее назначение Вед, обретает все описанные в них блага.


व्याकरणम् vyākaraṇam - грамматика