2.20


न जायते म्रियते वा कदाचि-

न्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ २० ॥ 


na jāyate mriyate vā kadācin

nāyaṁ bhūtvā bhavitā vā na bhūyaḥ

ajo nityaḥ śāśvato ’yaṁ purāṇo

na hanyate hanyamāne śarīre 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


на — никогда не; (ав)

джа̄йате — рождается; (лаТ, атм, 1.1)

мрийате — умирает; (лаТ, атм, 1.1) https://ashtadhyayi.com/dhatu/06.0139?type=ting 

ва̄ — либо; (ав)

када̄чит — когда-либо; (ав)

на — не; (ав)

айам — этот; (м, 1.1)

бхӯтва̄ — возникнув; (ав)

бхавита̄ — возникнет; (луТ, 1.1) https://ashtadhyayi.com/dhatu/01.0001?type=ting 

ва̄ — или; (ав)

на — не; (ав)

бхӯйах̣ — снова; (ав)

аджах̣ — нерожденный; (м, 1.1)

нитйах̣ — вечный; (м, 1.1)

ш́а̄ш́ватах̣ — непрерывно существующий; (м, 1.1)

айам — этот; (м, 1.1)

пура̄н̣ах̣ — старейший; (м, 1.1)

на — не; (ав)

ханйате — убита; (лаТ, кармаНи, 1.1) https://ashtadhyayi.com/dhatu/02.0002?type=yak&form=हन्यते 

ханйама̄нев убиваемом; (с, 7.1)

ш́арӣре — тело (с, 7.1)


अन्वय:  anvayaḥ


न जायते म्रियते वा कदाचित् । न अयं भूत्वा , भूयः न भविता वा। अयं अजः नित्यः शाश्वतः पुराणः , हन्यमाने शरीरे न हन्यते।

na jāyate mriyate vā kadācit | na ayaṃ bhūtvā , bhūyaḥ na bhavitā vā| ayaṃ ajaḥ nityaḥ śāśvataḥ purāṇaḥ , hanyamāne śarīre na hanyate|

Дословный перевод:

Не рождается, не умирает никогда, она (однажды) не возникнув, опять не возникнет. Она нерожденная, вечная, неизменная, изначальная, в теле убиваемом не убиваема.


The Subodhinī commentary by Śrīdhara


na hanyata ityetadeva ṣaḍbhāvavikāraśūnyatvena draḍhayati neti | na jāyata ityādi | na jāyata iti janmapratiṣedhaḥ | na mriyata iti vināśapratiṣedhaḥ | vāśabdau cārthe | na cāyaṃ bhūtvā utpadya bhavitā bhavati astitvaṃ bhajate, kintu prāg eva svataḥ sadrūpa iti janmāntarāstitva-lakṣaṇadvitīyavikārapratiṣedhaḥ | tatra hetuḥ yasmādajaḥ | yo hi na jāyate sa hi janmāntaramastitvaṃ bhajate, na tu yaḥ svayamevāsti sa bhūyo'pi anyadastitvaṃ bhajate ityarthaḥ | nityaḥ sarvdaikarūpa iti vṛddhipratiṣedhaḥ | śāśvataḥ śaśvadbhava iti apakṣayapratiṣedhaḥ | purāṇa iti vipariṇāmapratiṣedhaḥ | purāpi nava eva na tu pariṇāmataḥ rūpāntaraṃ prāpya navo bhavatītyarthaḥ |

yadvā na bhavitetyasyānuṣaṅgaṃ kṛtvā bhūyo'dhikaṃ yathā bhaviteti tathā na bhavatīti vṛddhipratiṣedhaḥ | ajo nitya iti cobhayavṛddhyādyabhāve heturiti na paunaruktyam | tadevaṃ jāyate asti vardhate vipariṇamate apakṣīyate naśyatyevaṃ yāskādibhirvedavādibhiruktāḥ ṣaḍbhāvavikārā nirastāḥ | yadarthamete vikārā nirastāstaṃ prastutaṃ vināśābhāvamupasaṃharati na hanyate hanyamāne śarīra iti ||20||


Prabhupada


Душа не рождается и не умирает. Она никогда не возникала, не возникает и не возникнет. Она нерожденная, вечная, всегда существующая и изначальная. Она не гибнет, когда погибает тело.


व्याकरणम् vyākaraṇam - грамматика