2.13


देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥ 


dehino ’smin yathā dehe

kaumāraṁ yauvanaṁ jarā

tathā dehāntara-prāptir

dhīras tatra na muhyati 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


дехинах̣ — воплощенного; (н, м, 6.1)

асмин — в этом; (сарв, м, 7.1)

йатха̄ — как; (ав)

дехе — в теле; (м, 7.1)

каума̄рам — детство; (с, 1.1)

йауванам — молодость; (с, 1.1)

джара̄ — старость; (ж, 1.1)

татха̄ — так же; (ав)

деха-антара-пра̄птих̣  — другого тела обретение; (ж, 1.1)

дхӣрах̣ — трезвомыслящий человек; (м, 1.1)

татра — при этом; (ав)

на — не; (ав)

мухйати — обманывается (лаТ, 1.3)


अन्वय:  anvayaḥ


देहिनः अस्मिन् देहे यथा कौमारं यौवनं जरा च तथा देहान्तर-प्राप्तिः । तत्र धीरः न मुह्यति। 

dehinaḥ asmin dehe yathā kaumāraṃ yauvanaṃ jarā ca tathā dehāntara-prāptiḥ | tatra dhīraḥ na muhyati| 


Дословный перевод:

Как у души, воплощенной в теле, есть детство, юность, а также старость, так же есть обретение тела после смерти. 

Там мудрец не сбит с толку.


The Subodhinī commentary by Śrīdhara


nanvīśvarasya tava janmādiśūnyatvaṃ satyameva, jīvānāṃ tu janmamaraṇe prasiddhe | tatrāha dehina ityādi | dehino dehābhimānino jīvasya yathāsmin sthūladehe kaumārādyavasthāstaddehanibandhanā eva, na tu svataḥ, pūrvāvāsthānāśe |vasthāntarotpattāvapi sa evāhamiti pratyabhijñānāt | tathaiva etaddehanāśe dehāntaraprāptirapi liṅgadehanibandhanaiva | na tāvadātmano nāśaḥ, jātamātrasya pūrvasaṃskāreṇa stanyapānādau pravṛttidarśanāt | ato dhīro dhīmān tatra tayordehanāśotpattyorna muhyati | ātmaiva mṛto jātaśceti na manyate ||13||


Prabhupada


Воплотившаяся в теле душа постепенно меняет тело ребенка на тело юноши, а затем на тело старика, и точно так же после смерти она переходит в другое тело. Трезвомыслящего человека такая перемена не смущает.


व्याकरणम् vyākaraṇam - грамматика