||2.13||
देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिः जीर्णावस्था, इत्येताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः ।
dehaḥ asya asti iti dehī, tasya dehinaḥ dehavataḥ ātmanaḥ asmin vartamāne dehe yathā yena prakāreṇa kaumāraṃ kumāra-bhāvaḥ bālya-avasthā, yauvanaṃ yūnaḥ bhāvaḥ madhyama-avasthā, jarā vayo-hāniḥ jīrṇa-avasthā, iti etāḥ tisraḥ avasthāḥ anyonya-vilakṣaṇāḥ |
Yatha, as are, the manner in which; kaumaram, boyhood; yauvanam, youth, middle age; and jara, decrepitude, advance of age; dehinah, to an embodied being, to one who possesses a body (deha), to the Self possessing a body; asmin, in this, present; dehe, body . These three states are mutually distinct.
कुमार-भावः - कुमारस्य भावः - षष्ठी
बाल्य-अवस्था - बाल्या अवस्था - कर्मधारयः
मध्यम-अवस्था - मध्यमा अवस्था - कर्मधारयः
वयो-हानिः - वयसः हानिः - षष्ठी
जीर्ण-अवस्था - जीर्णा अवस्था - कर्मधारयः
अन्योन्य-विलक्षणाः - mutually distinct, exclusive
१) विपरीतं लक्षणं यस्याः सा [अवस्था], विलक्षणा - प्रादिबहुव्रीहिः
२) अन्याः [अवस्थाः] अन्याभ्यः [5v, b.v - अवस्थाभ्यः] विलक्षणाः (different) अन्योन्य-विलक्षणाः [अवस्थाः] - सुप्सुपा
* अन्योन्यः - https://ashtadhyayi.com/kosha?search=anyonya
१) अन्यकर्मव्य० द्वित्वम् 'सुच्' च (वा० ८-१-१२)
२) अन्योन्य a. [अन्य-कर्मव्यतिहारे द्वित्वं, पूर्वपदे सुश्च] One another, each other, mutual (treated like a pronoun). In many cases the use of this word corresponds to the use of the word ‘each other’ or ‘one another’ in English; अन्योन्यं ताडयतः Mk. 9 they strike each other (अन्यः अन्यं ताडयति). Thus अन्यः may be regarded as the subject and अन्यं as the object of the verb, as in English. The second अन्य may, therefore, in many cases stand in the instr., gen., or loc. cases; अन्योन्यैराहताः संतः सस्वनुर्भीमनिःस्वनाः Rām.; अन्योन्यस्य व्यतिलुनंति P. I. 3. 16 Sk.
But there are several instances, especially when अन्योन्य enters into compound, in which the first अन्य loses all its nominative force and becomes a sort of oblique case, or an irregular com pound of अन्य and अन्य, see P. VIII. 1. 12 Sk.; अन्योन्यस्याव्यभीचारः Ms. 9. 101; oft. in comp. and translated by ‘mutual’, ‘reciprocal’, ‘mutually’; °शोभाजननात् Ku. 1. 42; so °कलह, °दर्शन, &c.
—न्यं ind. Mutually.
३) अन्योन्य or अन्यो-ऽन्य mfn. (said to be fr. अन्यस् nom. sing. m. and अन्य; cf. परस्पर; in most cases the first अन्य may be regarded as the subject of the sentence, while the latter assumes the acc., inst. gen., or loc. cases as required by the verb; but there are many instances in which the first अन्य, originally a nominative, is equivalent to an oblique case); mfn. one another, mutual
** अन्योन्यः - 'प्रकारे गुणवचनस्य ' https://ashtadhyayi.com/sutraani/8/1/12
An adjective is repeated, when it is meant to express that the said attribute belongs to a thing only to a limited degree and the double word is treated like a कर्मधारय समास ।
तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोपजने न उपजन आत्मनः [पाठभेदः - द्वितीयावस्थोपजनने नोपजननमात्मनः] ।
किं तर्हि ? अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा ।
tāsāṃ prathama-avasthā-nāśe [ātmanaḥ] na nāśaḥ, dvitīyā avasthā-upajanane ātmanaḥ na upajananam |
kiṃ tarhi ? avikriyasya ātmanaḥ eva dvitīya-tṛtīya-avasthā-prāptiḥ dṛṣṭā |
On these, when the first state gets destroyed the Self does not get destroyed; when the second state comes into being It is not born.
What then? It is seen that the Self, which verily remains unchanged, acires the second and third states.
प्रथम-अवस्था-नाशे
१) प्रथमा अवस्था, प्रथमावस्था - कर्मधारयः
२) प्रथमावस्थायाः नाशः, प्रथमा-आवस्था-नाशः, तस्मिन् - षष्ठी
अवस्था-उपजनने - अवस्थायाः उपजननम्, तस्मिन् - षष्ठी (we do not do samasas with numbers, but “Prathama” is only ok, 2/1/58, we can do samasa only with famous sankhya-samasas like “saptarshibhi”, but otherwise we have to decline number as well: saptabhiH baalikaabhiH)
द्वितीय-तृतीय-अवस्था-प्राप्तिः
१) द्वितीया च तृतीया च, द्वितीय-तृतीये - द्वन्द्वः
२) द्वितीय-तृतीये अवस्थे, द्वितीय-तृतीय-अवस्थे - कर्मधारयः
३) द्वितीय-तृतीय-अवस्थायाः प्राप्तिः - षष्ठी
अविक्रियस्य
१) विविधाः क्रियाः यस्य सः, विक्रियः - प्रादिबहुव्रीहिः
२) न विक्रियस्य, अविक्रियः, तस्य - नञ् तत्पुरुषः
क्रिया - कृ + श + टाप् https://ashtadhyayi.com/sutraani/3/3/100
तथा तद्वदेव देहात् अन्यो देहो देहान्तरम् , तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्यैव आत्मनः इत्यर्थः । धीरो धीमान् , तत्र एवं सति न मुह्यति न मोहमापद्यते ॥ १३ ॥
tathā tadvad eva dehāt anyaḥ dehaḥ deha-antaram , tasya prāptiḥ deha-antara-prāptiḥ avikriyasya eva ātmanaḥ ityarthaḥ | tatra evaṃ sati dhīraḥ dhīmān, na muhyati, moham na āpadyate || 13 ||
Tatha, similar, indeed; is Its, the unchanging Self's dehantarapraptih, acisition of another body, a body different from the present one. This is the meaning. Tatra, this being so; dhirah, an intelligent person; na, does not; muhyati, get deluded.
देहान्तरप्राप्तिः
१) अन्यः देहः, देहान्तरम् - मयूरव्यंसकादिः
२) देहान्तरस्य प्राप्तिः - षष्ठी
यद्यपि आत्मविनाशनिमित्तो मोहो न सम्भवति नित्य आत्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोहः दुःखसंयोगनिमित्तश्च शोकः । इत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह —
"yadyapi ātmā nityaḥ iti vijānataḥ(for a man who knows that atma is nitya, for them) ātma-vināśa-nimittaḥ(caused by the seeming destruction of atma) mohaḥ(delusion) na sambhavati(is not possible), tathā api(still) śīta-uṣṇa-sukha-duḥkha-prāpti-nimittaḥ(delusion caused by the attainment of...) laukikaḥ mohaḥ(wordly/ordinary delusion) [dṛśyate](is noticed in him), sukha-viyoga-nimittaḥ(caused due to the separation with happiness) [mohaḥ] duḥkha-saṃyoga-nimittaḥ(caused due to the connection with unhappiness) ca śokaḥ dṛśyate(sorrow is seen)" iti etat arjunasya vacanam āśaṅkya bhagavān āha —
'In the case of a man who knows that the Self is eternal, although there is no possibility of delusion concerning the destruction of the Self, still delusion, as of ordinary people, caused by the experience of cold, heat, happiness and sorrow is noticed in him. Delusion [mohaḥ - this word is absent in other books, Tr.] arises from being deprived of happiness, and sorrow arises from contact with pain etc.' apprehending this kind of a talk from Arjuna, the Lord said, ('But the contacts of the organs,' etc.)
आत्म-विनाश-निमित्तः
१) आत्मनः विनाशः, आत्म-विनाशः - षष्ठी
२) आत्म-विनाशः निमित्तम् यस्य [मोहस्य] सः - बहुव्रीहिः
शीत-उष्ण-सुख-दुःख-प्राप्ति-निमित्तः
१) शीतं च उष्णं च सुखं च दुःखं च, शीत-उष्ण-सुख-दुःखानि - द्वन्द्वः
२) शीत-उष्ण-सुख-दुःखानां प्राप्तिः - षष्ठी
३) शीत-उष्ण-सुख-दुःख-प्राप्तिः निमित्तम् यस्य [मोहस्य] सः - बहुव्रीहिः
सुख-वियोग-निमित्तः
१) सुखात् वियोगः, सुख-वियोगः – पञ्चमी
२) सुख-वियोगः निमित्तं यस्य [मोहस्य] सः - बहुव्रीहिः
दुःख-संयोग-निमित्तः
१) दुःखेन संयोगः, दुःख-संयोगः – तृतीया
२) दुःख-संयोगः निमित्तं यस्य [शोकस्य] सः – बहुव्रीहिः
लौकिकः - लोके विदितः (प्रसिद्धो हितो लोकं वेत्ति वा), लोक + ठञ् /ठक्