1.13


ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ 


tataḥ śaṅkhāś ca bheryaś ca

paṇavānaka-gomukhāḥ

sahasaivābhyahanyanta

sa śabdas tumulo ’bhavat


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


татах̣ — затем;  (ав.) 

ш́ан̇кха̄х̣ — раковины;  (м.р. 1.3) 

ча — также;  (ав.) 

бхерйах̣ — большие барабаны;  (ж.р. 1.3) 

ча — и;  (ав.) 

пан̣ава-а̄нака-го-мукха̄х̣— маленькие барабаны и литавры и рожки; (м.р. 1.3)

сахаса̄ — неожиданно; (ав.) 

эва — безусловно;  (ав.) 

абхйаханйанта — одновременно зазвучали; (laṅ, 1.3) अभि_हन्{कर्मणि;लङ्;प्र;बहु;आत्मनेपदी;अभि_हनँ;अदादिः} https://ashtadhyayi.com/dhatu/02.0002?type=yak 

сах̣ — этот;  (тад, сарв, м.р. 1.1) 

ш́абдах̣ — звук;  (м.р. 1.1) 

тумулах̣ — громоподобный;  (м.р. 1.1) 

абхават — был (laṅ, 1.1) भू{कर्तरि;लङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः} https://ashtadhyayi.com/dhatu/01.0001?type=ting 


अन्वय:  anvayaḥ


ततः शङ्खाः भेर्यः च पणव-आनक-गो-मुखाः च  सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत्।

tataḥ śaṅkhāḥ bheryaḥ ca paṇava-ānaka-go-mukhāḥ ca  sahasā eva abhyahanyanta | saḥ śabdaḥ tumulaḥ abhavat|


Дословный перевод:

Затем раковины и литавры, барабаны, большие и маленькие, и рожки внезапно совсем зазвучали. Этот звук оглушительный был.


The Subodhinī commentary by Śrīdhara


tadevaṃ senāpateḥ bhīṣmasya yuddhotsavamālokya sarvato yuddhotsavaḥ pravṛtta iyāha tata ityādinā | paṇavā mārdalāḥ | ānakāḥ gomukhāśca vādyaviśeṣāḥ | sahasā tatkṣaṇamevābhyahanyanta vāditāḥ | sa ca śaṅkhādiśabdastumulo mahānabhūt ||13|| 


Prabhupada


Вторя ему, разом зазвучали раковины, барабаны, трубы, горны и рожки, наполнив воздух громоподобным гулом.


व्याकरणम् vyākaraṇam - грамматика


Простое прошедшее время laṅ:  3.7.2 लङ् laṅ अनद्यतनभूते анадйатанабхУте  

सन्धिः

शङ्खाश्च - शङ्खाः + च - विसर्गसन्धिः (सकारः), श्चुत्वम्

भेर्यश्च - भेर्यः + च - विसर्गसन्धिः (सकारः), श्चुत्वम्

सहसैवाभ्यहन्यन्त - सहसा + एव - वृद्धिसन्धिः

सहसैव + अभ्यहन्यन्त - सवर्णदीर्घसन्धिः

शब्दस्तुमुलोऽभवत् - शब्दः + तुमुलः - विसर्गसन्धिः (सकारः) (1)

शब्दस्तुमुलः + अभवत् - विसर्गसन्धिः (उकारः, गुणः, पूर्वरूपम्) (4)


समासः

गोमुखः - गोः मुखम् इव मुखं यस्य सः - बहुव्रीहिः। वाद्यविशेषः

पणवानकगोमुखाः - पणवाश्च आनकाश्च गोमुखाश्च - द्वन्द्वः। वाद्यविशेषाः


०२.०००२ (कौमुदीधातुः-१०१२) हनँ हिंसागत्योः (अदादिः  परस्मैपदी  सकर्मकः  अनिट्)

भावकर्मणोः लङ्लकारः (आत्मनेपदम्)

अहन्यत अहन्येताम् अहन्यन्त

अहन्यथाः अहन्येथाम् अहन्यध्वम्

अहन्ये अहन्यावहि अहन्यामहि


०१.०००१ (कौमुदीधातुः-१) भू सत्तायाम् (भ्वादिः  परस्मैपदी  अकर्मकः  सेट्)

कर्तरि लङ्लकारः (परस्मैपदम्)

अभवत् अभवताम् अभवन्

अभवः अभवतम् अभवत

अभवम् अभवाव अभवाम

sandhiḥ

śaṅkhāśca - śaṅkhāḥ + ca - visargasandhiḥ (sakāraḥ), ścutvam

bheryaśca - bheryaḥ + ca - visargasandhiḥ (sakāraḥ), ścutvam

sahasaivābhyahanyanta - sahasā + eva - vṛddhisandhiḥ

sahasaiva + abhyahanyanta - savarṇadīrghasandhiḥ

śabdastumulo'bhavat - śabdaḥ + tumulaḥ - visargasandhiḥ (sakāraḥ) (1)

śabdastumulaḥ + abhavat - visargasandhiḥ (ukāraḥ, guṇaḥ, pūrvarūpam) (4)


samāsaḥ

gomukhaḥ - goḥ mukham iva mukhaṃ yasya saḥ - bahuvrīhiḥ| vādyaviśeṣaḥ

paṇavānakagomukhāḥ - paṇavāśca ānakāśca gomukhāśca - dvandvaḥ| vādyaviśeṣāḥ


02.0002 (kaumudīdhātuḥ-1012) hanam̐ hiṃsāgatyoḥ (adādiḥ  parasmaipadī  sakarmakaḥ  aniṭ)

bhāvakarmaṇoḥ laṅlakāraḥ (ātmanepadam)

ahanyata ahanyetām ahanyanta

ahanyathāḥ ahanyethām ahanyadhvam

ahanye ahanyāvahi ahanyāmahi


01.0001 (kaumudīdhātuḥ-1) bhū sattāyām (bhvādiḥ  parasmaipadī  akarmakaḥ  seṭ)

kartari laṅlakāraḥ (parasmaipadam)

abhavat abhavatām abhavan

abhavaḥ abhavatam abhavata

abhavam abhavāva abhavāma