1.12


तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्च‍ैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥ 


tasya sañjanayan harṣaṁ

kuru-vṛddhaḥ pitāmahaḥ

siṁha-nādaṁ vinadyoccaiḥ

śaṅkhaṁ dadhmau pratāpavān


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


тасйатого; (тад, сарв, м.р. 6.1)

сан̃джанайанпробуждающий; (м.р. 1.1)

харшам — радость; (м.р. 2.1)

куру-вр̣ддхах̣ — старейшина рода Куру (Бхишма); (м.р. 1.1)

пита̄махах̣ — дед; (м.р. 1.1)

сим̇ха-на̄дам — раскатистый звук, подобный рычанию льва; (ав.)

винадйа — издав; (ав.)

уччаих̣ — очень громко; (ав.)

ш́ан̇кхам — в раковину; (м.р 2.1)

дадхмау — протрубил; (liṭ, 1.1) ध्मा{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1076?type=ting 

прата̄па-ва̄н — доблестный (м.р. 1.1)


अन्वय:  anvayaḥ


कुरुवृद्धः प्रतापवान् पितामहः तस्य (राजः) हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। 

kuru-vṛddhaḥ pratāpavān pitāmahaḥ tasya (rājaḥ) harṣaṃ sañjanayan siṃhanādaṃ vinadya uccaiḥ śaṅkhaṃ dadhmau| 


Дословный перевод:

Того (царя) радость пробуждающий, старейший среди Куру, могущественный дед (Бхишма) громогласно проревев/ревя (словно) львиный рык (в) раковину затрубил.


The Subodhinī commentary by Śrīdhara


tadevaṃ bahumānayuktaṃ rājavākyaṃ śrutvā bhīṣmaḥ kiṃ kṛtavān | tadāha tasyetyādi | tasya rājño harṣaṃ kurvan pitāmaho bhīṣma uccairmahāntaṃ siṃhanādaṃ vinadya kṛtvā śaṅkhaṃ dadhmau vāditavān ||12|| 


Prabhupada


Тогда Бхишма, доблестный старейшина рода Куру, самый почтенный из собравшихся на Курукшетре воинов, громко затрубил в свою раковину, и ее звук, подобный львиному рыку, наполнил радостью сердце Дурьйодханы.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

हर्षं कुरुवृद्धः - हर्षम् + कुरुवृद्धः - अनुस्वारसन्धिः

विनद्योच्चैः - विनद्य + उच्चैः - गुणसन्धिः

सिंहनादं विनद्य - सिंहनादम् + विनद्य - अनुस्वारसन्धिः

शङ्खं दध्मौ - शङ्खम् + दध्मौ - अनुस्वारसन्धिः


समासः

कुरुवृद्धः - कुरुषु वृद्धः - सप्तमीतत्पुरुषः

सिंहनादम् - सिंहस्य नादम् - षष्ठीतत्पुरुषः


कृदन्तः

सञ्जनयन् - सम् + जन् + णिच् +शतृ (कर्तरि)

सिंहनादम्  - सिंह + नद् + ण्मुल् (भावे) उपमानवाचके शब्दे उपपदे धातोः ण्मुल् (अम्)

विनद्य - वि + नद् + ल्यप् (भावे) 


तद्धितान्तः

पितामहः - पितृ + डामहच् (पिता इत्यर्थे) । पितुः पिता। 

प्रतापवान् - प्रताप + मतुप् । प्रतापः अस्य अस्मिन् वा अस्ति।


०१.१०७६ (कौमुदीधातुः-९२७) ध्मा शब्दाग्निसंयोगयोः (भ्वादिः  परस्मैपदी  सकर्मकः  अनिट्)

 कर्तरि लिट्लकारः (परस्मैपदम्)

दध्मौ दध्मतुः दध्मुः

दध्माथ , दध्मिथ दध्मथुः दध्म

दध्मौ दध्मिव दध्मिम

sandhiḥ

harṣaṃ kuruvṛddhaḥ - harṣam + kuruvṛddhaḥ - anusvārasandhiḥ

vinadyoccaiḥ - vinadya + uccaiḥ - guṇasandhiḥ

siṃhanādaṃ vinadya - siṃhanādam + vinadya - anusvārasandhiḥ

śaṅkhaṃ dadhmau - śaṅkham + dadhmau - anusvārasandhiḥ


samāsaḥ

kuruvṛddhaḥ - kuruṣu vṛddhaḥ - saptamītatpuruṣaḥ

siṃhanādam - siṃhasya nādam - ṣaṣṭhītatpuruṣaḥ


kṛdantaḥ

sañjanayan - sam + jan + ṇic +śatṛ (kartari)

siṃhanādam  - siṃha + nad + ṇmul (bhāve) upamānavācake śabde upapade dhātoḥ ṇmul (am)

vinadya - vi + nad + lyap (bhāve) 


taddhitāntaḥ

pitāmahaḥ - pitṛ + ḍāmahac (pitā ityarthe) | pituḥ pitā| 

pratāpavān - pratāpa + matup | pratāpaḥ asya asmin vā asti| 


01.1076 (kaumudīdhātuḥ-927) dhmā śabdāgnisaṃyogayoḥ (bhvādiḥ  parasmaipadī  sakarmakaḥ  aniṭ)

 kartari liṭlakāraḥ (parasmaipadam)

dadhmau dadhmatuḥ dadhmuḥ

dadhmātha , dadhmitha dadhmathuḥ dadhma

dadhmau dadhmiva dadhmima