1.10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
aparyāptaṁ tad asmākaṁ
balaṁ bhīṣmābhirakṣitam
paryāptaṁ tv idam eteṣāṁ
balaṁ bhīmābhirakṣitam
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
апарйа̄птам — неизмеримо; (ср.р. 1.1)
тат — то; (тад, сарв, ср.р. 1.1)
асма̄кам — наше; (асмад, сарв. 6.3)
балам — могущество; (ср.р. 1.1)
бхӣшма-абхиракшитам — Бхишмой защищенное; (ср.р. 1.1)
парйа̄птам — ограничено; (ср.р. 1.1)
ту — но; (ав)
идам — это; (идам, сарв, ср.р. 1.1)
этеша̄м — (этих) Пандавов; (етад, сарв, м.р. 6.3)
балам — могущество; (ср.р. 1.1)
бхӣма-абхиракшитам — Бхимой защищенное (ср.р. 1.1)
अन्वय: anvayaḥ
तत् भीष्म-अभिरक्षितम् अस्माकं बलम् अपर्याप्तम्। इदं तु एतेषां भीम-अभिरक्षितं बलं पर्याप्तम्।
tat bhīṣma-abhirakṣitam asmākaṃ balam aparyāptam| idaṃ tu eteṣāṃ bhīma-abhirakṣitaṃ balaṃ paryāptam|
Дословный перевод:
То, защищенное Бхишмой, наше могущество недосягаемо. Но это их могущество, защищенное Бхимой, ограничено.
The Subodhinī commentary by Śrīdhara
tataḥ kiṃ? ata āha aparyāptamityādi | tattathābhūtaiḥ vīrairyuktamapi bhīṣmeṇābhirakṣitamapi asmākaṃ balaṃ sainyaṃ aparyāptaṃ taiḥ saha yoddhuṃ asamarthaṃ bhāti | idameteṣāṃ pāṇḍavānāṃ balaṃ bhīmābhirakṣitaṃ satparyāptaṃ samarthaṃ bhāti | bhīṣmasyobhayapakṣapātitvātasmadbalaṃ pāṇḍavasainyṃ pratyasamartham | bhīmasyikapakṣapātitvātpāṇḍavānāṃ balaṃ samartham ||10||
Prabhupada
Наши силы неизмеримы, а наша армия надежно защищена дедом Бхишмой, тогда как силы Пандавов, которые тщательно обороняет Бхима, ограниченны.
व्याकरणम् vyākaraṇam - грамматика