1.10


अपर्याप्त‍ं तदस्माकं बलं भीष्माभिरक्षितम् ।

पर्याप्त‍ं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ 


aparyāptaṁ tad asmākaṁ

balaṁ bhīṣmābhirakṣitam

paryāptaṁ tv idam eteṣāṁ

balaṁ bhīmābhirakṣitam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


апарйа̄птам — неизмеримо; (ср.р. 1.1)

тат — то; (тад, сарв, ср.р. 1.1)

асма̄кам — наше; (асмад, сарв. 6.3)

баламмогущество; (ср.р. 1.1)

бхӣшма-абхиракшитамБхишмой защищенное; (ср.р. 1.1)

парйа̄птам — ограничено; (ср.р. 1.1)

ту — но; (ав)

идам — это; (идам, сарв, ср.р. 1.1)

этеша̄м — (этих) Пандавов; (етад, сарв, м.р. 6.3)

баламмогущество; (ср.р. 1.1)

бхӣма-абхиракшитам — Бхимой защищенное (ср.р. 1.1)


अन्वय:  anvayaḥ


तत् भीष्म-अभिरक्षितम् अस्माकं बलम् अपर्याप्तम्।  इदं तु एतेषां भीम-अभिरक्षितं बलं पर्याप्तम्। 

tat bhīṣma-abhirakṣitam asmākaṃ balam aparyāptam|  idaṃ tu eteṣāṃ bhīma-abhirakṣitaṃ balaṃ paryāptam| 


Дословный перевод:

То, защищенное Бхишмой, наше могущество недосягаемо. Но это их могущество, защищенное Бхимой, ограничено.


The Subodhinī commentary by Śrīdhara


tataḥ kiṃ? ata āha aparyāptamityādi | tattathābhūtaiḥ vīrairyuktamapi bhīṣmeṇābhirakṣitamapi asmākaṃ balaṃ sainyaṃ aparyāptaṃ taiḥ saha yoddhuṃ asamarthaṃ bhāti | idameteṣāṃ pāṇḍavānāṃ balaṃ bhīmābhirakṣitaṃ satparyāptaṃ samarthaṃ bhāti | bhīṣmasyobhayapakṣapātitvātasmadbalaṃ pāṇḍavasainyṃ pratyasamartham | bhīmasyikapakṣapātitvātpāṇḍavānāṃ balaṃ samartham ||10|| 


Prabhupada


Наши силы неизмеримы, а наша армия надежно защищена дедом Бхишмой, тогда как силы Пандавов, которые тщательно обороняет Бхима, ограниченны.


व्याकरणम् vyākaraṇam - грамматика