9.16


अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् ।

मन्‍त्रोऽहमहमेवाज्यमहमग्न‍िरहं हुतम् ॥ १६ ॥


ahaṁ kratur ahaṁ yajñaḥ

svadhāham aham auṣadham

mantro ’ham aham evājyam

aham agnir ahaṁ hutam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ахам — Я; (асмад, 1.1)

кратух̣ — ведический обряд; (м, 1.1)

ахам — Я; (асмад, 1.1) 

йаджн̃ах̣ — жертвоприношение, предписанное в смрити;  (м, 1.1)

свадха̄ — подношение (предкам);  (ж, 1.1)

ахам — Я; ахам — Я; (асмад, 1.1)

аушадхам — целебная трава;  (с, 1.1)

мантрах̣ — трансцендентный гимн;  (м, 1.1)

ахам — Я; ахам — Я; (асмад, 1.1)

эва — безусловно; (ав)

а̄джйам — топленое масло;  (c, 1.1)

ахам — Я; (асмад, 1.1)

агних̣ — огонь;  (м, 1.1)

ахам — Я; (асмад, 1.1)

хутам — приносимое в жертву  (c, 1.1)


अन्वय:  anvayaḥ


अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहम् औषधम्, अहं मन्त्रः, अहम् आज्यम्, अहम् अग्निः, अहमेव हुतम्। 

ahaṃ kratuḥ, ahaṃ yajñaḥ, ahaṃ svadhā, aham auṣadham, ahaṃ mantraḥ, aham ājyam, aham agniḥ, ahameva hutam| 

Дословный перевод:

Я – ведический обряд, Я – жертвоприношение, Я – подношение, Я – целебная трава, Я – мантра, Я – гхи, Я – приносимое в жертву.


The Subodhinī commentary by Śrīdhara


sarvātmatāṃ prapañcayati ahaṃ kraturiti caturbhiḥ | kratuḥ śrauto'gniṣṭomādiḥ | yajñaḥ smārtaḥ pañcamahāyajñādiḥ | svadhā pitryarthaṃ śrāddhādiḥ | auṣadhamauṣadhiprabhavamannam | bheṣajaṃ | mantro yājyapurodhovākyādiḥ | ājyaṃ homādisādhanam | agnirāhavanīyādiḥ | hutaṃ homaḥ | etatsarvamahameva ||16||


Sanskrit Commentary By Sri Shankaracharya


||9.16|| --,ahaṃ kratuḥ śrautakarmabhedaḥ ahameva| ahaṃ yajñaḥ smārtaḥ| kiñca svadhā annam aham? pitṛbhyo yat dīyate| aham auṣadhaṃ sarvaprāṇibhiḥ yat adyate tat auṣadhaśabdaśabditaṃ vrīhiyavādisādhāraṇam| athavā svadhā iti sarvaprāṇisādhāraṇam annam? auṣadham iti vyādhyupaśamanārthaṃ bheṣajam| mantraḥ aham? yena pitṛbhyo devatābhyaśca haviḥ dīyate| ahameva ājyaṃ haviśca| aham agniḥ? yasmin hūyate haviḥ saḥ agniḥ aham| ahaṃ hutaṃ havanakarma ca||kiñca --,


Перевод


Но ведический обряд, жертвоприношение, подношения предкам, целебная трава и трансцендентный гимн — всё это Я. Я масло, огонь и то, что приносится в жертву.


व्याकरणम् vyākaraṇam - грамматика