9.11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
avajānanti māṁ mūḍhā
mānuṣīṁ tanum āśritam
paraṁ bhāvam ajānanto
mama bhūta-maheśvaram
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
аваджа̄нанти — осмеивают; (лаТ, 1.3)
ма̄м — Меня; (асмад, 2.1)
мӯд̣ха̄х̣ — глупцы; (м, 1.3)
ма̄нушӣм — человеческое; (ж, 2.1)
танум — тело; (ж, 2.1)
а̄ш́ритам — принявшего; (м, 2.1)
парам — трансцендентную; (м, 2.1)
бха̄вам — природу; (м, 2.1)
аджа̄нантах̣ — не знающие; (м, 1.3)
мама — Мою; (асмад, 6.1)
бхӯта-маха-ӣш́варам — всего сущего верховного владыку (м, 2.1)
अन्वय: anvayaḥ
मम परं भावम् अजानन्तः मूढाः मनुषीं तनुम् आश्रितं मां भूतमहेश्वरम् अवजानन्ति।
mama paraṃ bhāvam ajānantaḥ mūḍhāḥ manuṣīṃ tanum āśritaṃ māṃ bhūtamaheśvaram avajānanti|
Дословный перевод:
Мою трансцендентную природу незнающие глупцы человеческое тело принявшего Меня Верховного Владыку осмеивают.
The Subodhinī commentary by Śrīdhara
nanvevaṃbhūtaṃ parameśvaraṃ tvāṃ kimiti kecinnādriyante ? tatrāha avajānantīti dvābhyām | sarvabhūtamaheśvararūpaṃ madīyaṃ paraṃ bhāvaṃ tattvamajānanto mūḍhā mūrkhā māmavajānanti māmavamanyante | avajñāne hetuḥ śuddhasattvamayīmapi tanuṃ bhaktecchāvaśānmanuṣyākārāmāśritavantamiti ||11||
Sanskrit Commentary By Sri Shankaracharya
||9.11|| --,avajānanti avajñāṃ paribhavaṃ kurvanti māṃ mūḍhāḥ avivekinaḥ mānuṣīṃ manuṣyasaṃbandhinīṃ tanuṃ deham āśritam? manuṣyadehena vyavaharantamityetat? paraṃ prakṛṣṭaṃ bhāvaṃ paramātmatattvam ākāśakalpam ākāśādapi antaratamam ajānanto mama bhūtamaheśvaraṃ sarvabhūtānāṃ mahāntam īśvaraṃ svātmānam| tataśca tasya mama avajñānabhāvanena āhatāḥ te varākāḥ||katham --,
Перевод
Глупцы смеются надо Мной, когда Я прихожу в материальный мир в облике человека. Им неведома Моя духовная природа верховного повелителя всего сущего.
व्याकरणम् vyākaraṇam - грамматика