9.11


अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥


avajānanti māṁ mūḍhā

mānuṣīṁ tanum āśritam

paraṁ bhāvam ajānanto

mama bhūta-maheśvaram


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


аваджа̄нанти — осмеивают; (лаТ, 1.3)

ма̄м — Меня; (асмад, 2.1)

мӯд̣ха̄х̣ — глупцы; (м, 1.3)

ма̄нушӣм — человеческое; (ж, 2.1)

танум — тело; (ж, 2.1)

а̄ш́ритам — принявшего; (м, 2.1)

парам — трансцендентную; (м, 2.1)

бха̄вам — природу; (м, 2.1)

аджа̄нантах̣ — не знающие; (м, 1.3)

мама — Мою; (асмад, 6.1)

бхӯта-маха-ӣш́варам всего сущего верховного владыку (м, 2.1)


अन्वय:  anvayaḥ


मम परं भावम् अजानन्तः मूढाः मनुषीं तनुम् आश्रितं मां भूतमहेश्वरम् अवजानन्ति। 

mama paraṃ bhāvam ajānantaḥ mūḍhāḥ manuṣīṃ tanum āśritaṃ māṃ bhūtamaheśvaram avajānanti| 

Дословный перевод:

Мою трансцендентную природу незнающие глупцы человеческое тело принявшего Меня Верховного Владыку осмеивают.


The Subodhinī commentary by Śrīdhara


nanvevaṃbhūtaṃ parameśvaraṃ tvāṃ kimiti kecinnādriyante ? tatrāha avajānantīti dvābhyām | sarvabhūtamaheśvararūpaṃ madīyaṃ paraṃ bhāvaṃ tattvamajānanto mūḍhā mūrkhā māmavajānanti māmavamanyante | avajñāne hetuḥ śuddhasattvamayīmapi tanuṃ bhaktecchāvaśānmanuṣyākārāmāśritavantamiti ||11|| 


Sanskrit Commentary By Sri Shankaracharya


||9.11|| --,avajānanti avajñāṃ paribhavaṃ kurvanti māṃ mūḍhāḥ avivekinaḥ mānuṣīṃ manuṣyasaṃbandhinīṃ tanuṃ deham āśritam? manuṣyadehena vyavaharantamityetat? paraṃ prakṛṣṭaṃ bhāvaṃ paramātmatattvam ākāśakalpam ākāśādapi antaratamam ajānanto mama bhūtamaheśvaraṃ sarvabhūtānāṃ mahāntam īśvaraṃ svātmānam| tataśca tasya mama avajñānabhāvanena āhatāḥ te varākāḥ||katham --,


Перевод


Глупцы смеются надо Мной, когда Я прихожу в материальный мир в облике человека. Им неведома Моя духовная природа верховного повелителя всего сущего.


व्याकरणम् vyākaraṇam - грамматика