3.32


ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥


ye tv etad abhyasūyanto

nānutiṣṭhanti me matam

sarva-jñāna-vimūḍhāṁs tān

viddhi naṣṭān acetasaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йе — которые; (м, 1.3)

ту — однако; (ав)

этат — это; (с, 2.1)

абхйасӯйантах̣ — завистливые; (м, 1.3)

на — не; (ав)

анутишт̣ханти — исполняют регулярно; (лаТ, 1.3) [na anuvartante]

ме — Мое; (асмад, 6.1)

матам — наставление; (с, 2.1) 

сарва-джн̃а̄на-вимӯд̣ха̄н — лишенным знания; (м, 2.3)

та̄н — их; (тад, м, 2.3)

виддхи — уясни; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/02.0059 

нашт̣а̄н — обреченных на гибель; (м, 2.3)

ачетасах̣неразумных (м, 2.3)


अन्वय:  anvayaḥ


ये तु अभ्यसूयन्तः मे एतत् मतं न अनुतिष्ठन्ति, सर्वज्ञानविमूढान् अचेतसः तान् नष्टान्  विद्धि। 

ye tu abhyasūyantaḥ me etat mataṃ na anutiṣṭhanti, sarva-jñāna-vimūḍhān acetasaḥ (avivekinaḥ) tān naṣṭān (nāśaṃ gatān) viddhi| 


The Subodhinī commentary by Śrīdhara


vipakṣe doṣamāha ye tvetaditi | ye tu nānutiṣṭhanti tānacetaso vivekaśūnyānataeva sarvasmin karmaṇi brahmaviṣaye ca yajjñānaṃ tatra vimūḍhānnaṣṭān viddhi ||32|| 


Sanskrit Commentary By Sri Shankaracharya


||3.32|| ye tu tadviparītāḥ etat mama matam abhyasūyantaḥ nindantaḥ na anutiṣṭhanti nānuvartante me matam sarveṣu jñāneṣu vividhaṃ mūḍhāḥ te| sarvajñānavimūḍhān tān viddhi jānīhi naṣṭān nāśaṃ gatān acetasaḥ avivekinaḥ|| kasmāt punaḥ kāraṇāt tvadīyaṃ mataṃ nānutiṣṭhanti paradharmān anutiṣṭhanti svadharmaṃ ca nānuvartante tvatpratikūlāḥ kathaṃ na bibhyati tvacchāsanātikramadoṣāt tatrāha


Prabhupada


Те же, кто из злобы и зависти отвергает Мои наставления, лишены всякого знания, безнадежно глупы, и все их попытки достичь совершенства обречены на неудачу.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

त्वेतत् - यण् सन्धिः

अभ्यसूयन्तो न - विसर्गसन्धिः (उकारः, गुणः)

नानुतिष्ठन्ति - सवर्णदीर्घसन्धिः

सर्वज्ञानविमूढांस्तान् - सत्वसन्धिः


समासः

सर्वज्ञानविमूढान् - 

- सर्वाणि ज्ञानानि - कर्मधारयः

- सर्वज्ञानेषु विमूढाः, तान् - सप्तमीतत्पुरुषः

अचेतसः - नास्ति चेतः येषां ते - बहुव्रीहिः

sandhiḥ 

tvetat - yaṇ sandhiḥ

abhyasūyanto na - visargasandhiḥ (ukāraḥ, guṇaḥ)

nānutiṣṭhanti - savarṇadīrghasandhiḥ

sarvajñānavimūḍhāṃstān - satvasandhiḥ


samāsaḥ

sarvajñānavimūḍhān - 

- sarvāṇi jñānāni - karmadhārayaḥ

- sarvajñāneṣu vimūḍhāḥ, tān - saptamītatpuruṣaḥ

acetasaḥ - nāsti cetaḥ yeṣāṃ te - bahuvrīhiḥ

BG cartoon 3.21-32 तत्त्ववित् कथम् आचरेत् tattvavit katham ācaret