3.30


मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥


mayi sarvāṇi karmāṇi

sannyasyādhyātma-cetasā

nirāśīr nirmamo bhūtvā

yudhyasva vigata-jvaraḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


майи — в Меня; (асмад, 7.1)

сарва̄н̣и — все; (с, 2.3)

карма̄н̣и — виды деятельности; (с, 2.3)

саннйасйа — оставив; (ав)

адхйа̄тма-четаса̄ — духовным сознанием; (с, 3.1)

нира̄ш́ӣх̣ — не стремящийся к личной выгоде; (м, 1.1)

нирмамах̣ — освободившийся от собственнических притязаний; (м, 1.1)

бхӯтва̄ — став; (ав)

йудхйасва — сражайся; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/04.0069 

вигата-джварах̣ — стряхнувший с себя апатию (м, 1.1) [vigataśokaḥ]


अन्वय:  anvayaḥ


सर्वाणि कर्माणि अध्यात्मचेतसा मयि सन्न्यस्य, निराशीः निर्ममः विगतज्वरः भूत्वा युध्यस्व।  

sarvāṇi karmāṇi adhyātmacetasā mayi sannyasya, nirāśīḥ nirmamaḥ vigatajvaraḥ bhūtvā yudhyasva|  


The Subodhinī commentary by Śrīdhara


tadevaṃ tattvavido'pi karma kartavyam | tvaṃ tu nādyāpi tattvavit | ataḥ karmaiva kurvityāha mayīti | sarvāṇi karmāṇi mayi saṃnyasya samarpya | adhyātmacetasā antaryāmyadhīno'haṃ karma karomīti dṛṣṭyā | nirāśī niṣkāmaḥ | ataeva matphalasādhanaṃ madarthamidaṃ karmetyevaṃ mamatāśūnyaśca bhūtvā | vigatajvaras tyaktaśokaśca bhūtvā ||30|| 


Sanskrit Commentary By Sri Shankaracharya


||3.30|| mayi vāsudeve parameśvare sarvajñe sarvātmani sarvāṇi karmāṇi saṃnyasya nikṣipya adhyātmacetasā vivekabuddhyā ahaṃ kartā īśvarāya bhṛtyavat karomi ityanayā buddhyā| kiñca nirāśīḥ tyaktāśīḥ nirmamaḥ mamabhāvaśca nirgataḥ yasya tava sa tvaṃ nirmamo bhūtvā yudhyasva vigatajvaraḥ vigatasaṃtāpaḥ vigataśokaḥ sannityarthaḥ||yadetanmama mataṃ karma kartavyam iti sapramāṇamuktaṃ tat tathā


Prabhupada


Посвяти же все свои действия Мне, о Арджуна. Обрети полное знание обо Мне, отбрось стремление к личной выгоде, откажись от всяких собственнических притязаний и, стряхнув с себя апатию, сражайся!


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

सन्न्यस्याध्यात्मचेतसा - सवर्नदीर्घसन्धिः

निराशीर्निर्ममः - विसर्गसन्धिः (रेफः) 

निर्ममो भूत्वा - विसर्गसन्धिः (उकारः, गुणः)


समासः

अध्यात्मचेतसा - 

- आत्मनि इति अध्यात्मम् - अव्ययीभावः

- अध्यात्मनि चेतः, तेन - सप्तमीतत्पुरुषः

निराशीः - निर्गता अशीः यस्मात् सः - बहुव्रीहिः

निर्ममः - निर्गतः ममः यस्मात् सः - बहुव्रीहिः

विगतज्वरः -  विगतः ज्वरः यस्मात् सः - बहुव्रीहिः

sandhiḥ 

sannyasyādhyātmacetasā - savarnadīrghasandhiḥ

nirāśīrnirmamaḥ - visargasandhiḥ (rephaḥ) 

nirmamo bhūtvā - visargasandhiḥ (ukāraḥ, guṇaḥ)


samāsaḥ

adhyātmacetasā - 

- ātmani iti adhyātmam - avyayībhāvaḥ

- adhyātmani cetaḥ, tena - saptamītatpuruṣaḥ

nirāśīḥ - nirgatā aśīḥ yasmāt saḥ - bahuvrīhiḥ

nirmamaḥ - nirgataḥ mamaḥ yasmāt saḥ - bahuvrīhiḥ

vigatajvaraḥ -  vigataḥ jvaraḥ yasmāt saḥ - bahuvrīhiḥ