3.29


प्रकृतेर्गुणसम्मूढाः सज्ज‍न्ते गुणकर्मसु ।

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥


prakṛter guṇa-sammūḍhāḥ

sajjante guṇa-karmasu

tān akṛtsna-vido mandān

kṛtsna-vin na vicālayet


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


пракр̣тех̣ — материальной природы; (ж, 6.1) 

гун̣а-саммӯд̣ха̄х̣гунами обманутые (отождествлением с материей); (м, 1.3)

саджджанте — запутываются; (лаТ, 1.3) षस्जँ गतौ (भ्वादिः परस्मैपदी  सकर्मकः सेट् ) [saktiṃ na karoti]

гун̣а-кармасу — в материальной деятельности; (с, 7.3)

та̄н — тех; (тад, 2.3)

акр̣тсна-видах̣ — людей, лишенных знания; (м, 2.3)

манда̄н — ленящихся постичь свою духовную природу; (м, 2.3) [mandaprajñān, mandamatīn]

кр̣тсна-вит — тот, кто обладает истинным знанием; (м, 1.3)

на — не; (ав)

вича̄лайет — должен беспокоить (видхилинГ, Нич, 1.3) https://ashtadhyayi.com/dhatu/01.0966?tab=nich 


आकाङ्क्षा ākāṅkṣā


sajjante

ke sajjante? - guṇa-sammūḍhāḥ sajjante

kasyāḥ guṇa-sammūḍhāḥ sajjante? - prakṛteḥ guṇa-sammūḍhāḥ sajjante

prakṛteḥ guṇa-sammūḍhāḥ kutra sajjante? - prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante

prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, tān kiṃ kuryāt? - prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, tān na vicālayet


prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, tān kaḥ na vicālayet?

prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, tān kṛtsna-vit na vicālayet

prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, kīdṛśān tān kṛtsna-vit na vicālayet?

prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, mandān tān kṛtsna-vit na vicālayet

prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, punaś ca kīdṛśān mandān tān kṛtsna-vit na vicālayet?

prakṛteḥ guṇa-sammūḍhāḥ guṇa-karmasu sajjante, akṛtsna-vidaḥ mandān tān kṛtsna-vit na vicālayet


अन्वय:  anvayaḥ


प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्ज‍न्ते । कृत्स्नवित् तान् अकृत्स्नविदः मन्दान् न विचालयेत्। 

prakṛteḥ guṇasammūḍhāḥ guṇakarmasu sajjante | kṛtsnavit tān akṛtsnavidaḥ mandān na vicālayet| 


The Subodhinī commentary by Śrīdhara


na buddhibhedamityupasaṃharati prakṛteriti | ye prakṛterguṇaiḥ sattvādibhiḥ saṃmūḍhāḥ santaḥ guṇeṣvindriyeṣu tatkarmasu ca sajjante | tānakṛtsnavido mandānmandamatīn kṛtsnavitsarvajño na vicālayet ||29|| 


Sanskrit Commentary By Sri Shankaracharya


||3.29|| prakṛteḥ guṇaiḥ samyak mūḍhāḥ saṃmohitāḥ santaḥ sajjante guṇānāṃ karmasu guṇakarmasu vayaṃ karma kurmaḥ phalāya iti| tān karmasaṅginaḥ akṛtsnavidaḥ karmaphalamātradarśinaḥ mandān mandaprajñān kṛtsnavit ātmavit svayaṃ na vicālayet buddhibhedakaraṇameva cālanaṃ tat na kuryāt ityarthaḥ||kathaṃ punaḥ karmaṇyadhikṛtena ajñena mumukṣuṇā karma kartavyamiti ucyate


Prabhupada


Обманутые гунами природы, невежественные люди погружаются в материальную деятельность и привязываются к ней. Однако мудрец не должен беспокоить их, хотя он понимает, что из-за отсутствия знания они занимаются деятельностью низшего порядка.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

प्रकृतेर्गुणसम्मूढाः - विसर्गसन्धिः (रेफः)

अकृत्स्नविदो मन्दान् - विसर्गसन्धिः (उकारः, गुणः) 

कृत्स्नविन्न - अनुनासिकसन्धिः


समासः

गुणसम्मूढाः - गुणैः सम्मुढाः - तृतीयातत्पुरुषः

गुणकर्मसु - गुणानां कर्माणि, तेषु - षष्ठीतत्पुरुषः

अकृत्स्नविदः - 

- कृत्स्नं वेत्ति इति कृत्स्नवित् - कर्तरि क्विप् उपपदसमासः च

- न कृत्स्नवित् - नञ् तत्पुरुषः



०१.०९६६ (कौमुदीधातुः- ८३२) चलँ कम्पने (भ्वादिः परस्मैपदी अकर्मकः सेट् ज्वलादिः )

१) कर्तरि लट्लकारः (परस्मैपदम्) - चलति

२) णिजन्ते लट्लकारः (परस्मैपदम्) - चालयति

३) णिजन्ते विधिलिङ्लकारः (परस्मैपदम्)

चालयेत् चालयेताम् चालयेयुः

चालयेः चालयेतम् चालयेत

चालयेयम् चालयेव चालयेम

sandhiḥ 

prakṛterguṇasammūḍhāḥ - visargasandhiḥ (rephaḥ)

akṛtsnavido mandān - visargasandhiḥ (ukāraḥ, guṇaḥ) 

kṛtsnavinna - anunāsikasandhiḥ


samāsaḥ

guṇasammūḍhāḥ - guṇaiḥ sammuḍhāḥ - tṛtīyātatpuruṣaḥ

guṇakarmasu - guṇānāṃ karmāṇi, teṣu - ṣaṣṭhītatpuruṣaḥ

akṛtsnavidaḥ - 

- kṛtsnaṃ vetti iti kṛtsnavit - kartari kvip upapadasamāsaḥ ca

- na kṛtsnavit - nañ tatpuruṣaḥ



01.0966 (kaumudīdhātuḥ- 832) calaँ kampane (bhvādiḥ parasmaipadī akarmakaḥ seṭ jvalādiḥ )

1) kartari laṭlakāraḥ (parasmaipadam) - calati

2) ṇijante laṭlakāraḥ (parasmaipadam) - cālayati

3) ṇijante vidhiliṅlakāraḥ (parasmaipadam)

cālayet cālayetām cālayeyuḥ

cālayeḥ cālayetam cālayeta

cālayeyam cālayeva cālayema