3.23


यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥


yadi hy ahaṁ na varteyaṁ

jātu karmaṇy atandritaḥ

mama vartmānuvartante

manuṣyāḥ pārtha sarvaśaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йади — если; (ав)

хи — безусловно; (ав)

ахам — Я; (асмад, 1.1)

на — не; (ав)

вартейам — стану делать; (видхилинГ, атм, 1.1) https://ashtadhyayi.com/dhatu/01.0862 (अत्र 'वर्तेयम्' इति पर्स्मैपदित्वेन प्रयोगः आर्षः)

джа̄ту — когда-либо; (ав)

карман̣и — в предписанных обязанностях; (с, 7.1)

атандритах̣ — усердный; (м, 1.1)

мама — Мой; (асмад, 6.1)

вартма — путь; (с, 2.1)

анувартанте — принимают; (лаТ, 1.3)

манушйа̄х̣ — люди; (м, 1.3)

па̄ртха — о сын Притхи; (м, 8.1)

сарваш́ах̣ — во всех отношениях (ав)


पदार्थः padārthaḥ


यदि = चेत्। अहम् = अहम्। जातु = कदापि। कर्मणि = कर्तव्ये। अतन्द्रितः = अप्रमत्तः। न वर्तेयं = न भवेयम्। सर्वशः = सर्वे। मनुष्याः = मानवाह्। मम = मे। वर्त्म = मार्गम्। अनुवर्तन्ते = अनुसरन्ति 


yadi = cet; aham = aham; jātu = kadāpi; karmaṇi = kartavye; atandritaḥ = apramattaḥ; na varteyaṁ = na bhaveyam; sarvaśaḥ = sarve; manuṣyāḥ = mānavāh; mama = me; vartma = mārgam; anuvartante = anusaranti 


आकाङ्क्षा ākāṅkṣā


ahaṁ na varteyaṁ

ahaṁ kīdṛśaḥ na varteyaṁ?

ahaṁ kutra atandritaḥ na varteyaṁ?

ahaṁ karmaṇi kadā atandritaḥ na varteyaṁ?

yadi ahaṁ karmaṇi jātu atandritaḥ na varteyaṁ, (tarhi) kiṁ bhavati?

yadi ahaṁ karmaṇi jātu atandritaḥ na varteyaṁ, tarhi ke anuvartante?

yadi ahaṁ karmaṇi jātu atandritaḥ na varteyaṁ, tarhi manuṣyāḥ kim anuvartante?

yadi ahaṁ karmaṇi jātu atandritaḥ na varteyaṁ, tarhi manuṣyāḥ kasya vartma anuvartante?

yadi ahaṁ karmaṇi jātu atandritaḥ na varteyaṁ, tarhi manuṣyāḥ mama vartma katham anuvartante?

asmin śloke sambodhanapadam kim?


अन्वय:  anvayaḥ


पार्थ! यदि अहं कर्मणि जातु अतन्द्रितः न वर्तेयं , सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते। 

Pārtha! yadi ahaṁ karmaṇi jātu atandritaḥ na varteyaṁ , sarvaśaḥ manuṣyāḥ mama vartma anuvartante


Дословный перевод:

О Партха! Если Я в деятельности всегда усердный не буду действовать, во всех отношениях люди моему пути следуют (последуют)


The Subodhinī commentary by Śrīdhara


akaraṇe lokasya nāśaṃ darśayati yadi hyahamiti | jātu kadācit | atandrito'nalasaḥ san yadi karmaṇi na varteya karma nānutiṣṭheyam, tarhi mamaiva vartma mārgaṃ manuṣyā anuvartante anuverterannityarthaḥ ||23|| 


Sanskrit Commentary By Sri Shankaracharya


||3.23|| yadi hi punaḥ ahaṃ na varteya jātu kadācit karmaṇi atandritaḥ analasaḥ san mama śreṣṭhasya sataḥ vartma mārgam anuvartante manuṣyāḥ he pārtha sarvaśaḥ sarvaprakāraiḥ||


English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

3.23 Again, O Partha, yadi, if; jatu, at any time; aham, I; an, do not; varteyam, continue; atandritah, vigilantly, untiringly; karmani, in action; manusyah, men: anuvartante, willl follow; mama, My; vartma, path; sarvasah, in every way, I being the Highest. And if that be so, what is the harm? In reply the Lord says: [Ast. omits this sentence completely.-Tr.]


Prabhupada


Ведь если Я перестану неукоснительно выполнять Свои обязанности, о Партха, люди, несомненно, последуют Моему примеру.


व्याकरणम् vyākaraṇam - грамматика