3.22


न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्त‍मवाप्त‍व्यं वर्त एव च कर्मणि ॥ २२ ॥


na me pārthāsti kartavyaṁ

triṣu lokeṣu kiñcana

nānavāptam avāptavyaṁ

varta eva ca karmaṇi


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


на — не; (ав)

ме — Мой; (мама, асмад, 6.1)

па̄ртха — о сын Притхи; (м, 8.1)

асти — существует; (лаТ, 1.1)

картавйам — долг; (с, 1.1)

тришу — в трех; (м, 7.3)

локешу — в планетных системах; (м,7.3)

кин̃чана — что-либо; (с, 1.1)

на — не; (ав)

анава̄птам — желаемое; (с, 1.1)

ава̄птавйам — то, чего следует достичь; (с, 1.1)

вартепребываю; (лаТ, 3.1) https://ashtadhyayi.com/dhatu/01.0862 

эва — безусловно; (ав)

ча — также; (ав)

карман̣и — в предписанных обязанностях (с, 7.1)


पदार्थः padārthaḥ


पार्था = पृथानन्दन। त्रिषु लोकेषु = त्रिषु भुवनेषु। मे = मम। किञ्चन = किमपि। कर्तव्यं = कर्म। नास्ति = न विद्यते। अनवाप्तम् = अलब्धम्। अवाप्तव्यं = लब्धव्यम्। नास्ति = न वर्तते।  कर्मणि एव = केवल कर्मणि। वर्ते = तिष्ठामि 


Pārthā = pṛthānandana; triṣu lokeṣu = triṣu bhuvaneṣu; me = mama; kiñcana = kimapi; kartavyaṁ = karma; nāsti = na vidyate; аnavāptam = alabdham; avāptavyaṁ = labdhavyam; nāsti = na vartate; karmaṇi eva = kevala karmaṇi; vartе = tiṣṭhāmi 


अन्वय:  anvayaḥ


पार्थ ! त्रिषु लोकेषु मे किञ्चन कर्तव्यम् नास्ति। अनवाप्तम् अवाप्तव्यं च नास्ति। [तथापि] कर्मणि एव वर्ते।

pārtha ! triṣu lokeṣu me kiñcana kartavyam nāsti| anavāptam avāptavyaṃ ca nāsti| [tathāpi] karmaṇi eva varte|


The Subodhinī commentary by Śrīdhara


atra cāhameva dṛṣṭānta ityāha na ma iti tribhiḥ | he pārtha ! me kartavyaṃ nāsti | yatastriṣvapi lokeṣu anavāptamaprāptaṃ sadāvaptavyaṃ prāpyaṃ nāsti | tathāpi karmaṇyahaṃ varta eva karma karomyevetyarthaḥ ||22|| 


Sanskrit Commentary By Sri Shankaracharya


||3.22|| na me mama pārtha na asti na vidyate kartavyaṃ triṣu api lokeṣu kiñcana kiñcidapi| kasmāt na anavāptam aprāptam avāptavyaṃ prāpaṇīyam tathāpi varte eva ca karmaṇi aham||


English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

3.22 O Partha, na asti, there is no; kartavyam, duty; kincana, whatsoever; me, for Me (to fulfill); even trisu lokesu, in all the three worlds. Why? There is na anavaptam, nothing (that remains) unachieved; or avaptavyam, to be achieved. Still varte eva, do I continue; karmani, in action.


Prabhupada


О сын Притхи, во всех трех мирах нет такого дела, которым Я обязан был бы заниматься. Я ни в чем не нуждаюсь и ни к чему не стремлюсь — и все же Я всегда выполняю Свой долг.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

पार्थास्ति - पार्थ + अस्ति - सवर्णदीर्घसन्धिः

नानवाप्त‍म्  - न + अनवाप्त‍म् - सवर्णदीर्घसन्धिः

वर्त एव - वर्ते + एव - अयादेशः, यकारलोपः, प्रकृतिभावश्च


समासः

अनवाप्त‍म् - न अवाप्तम् - नञ् तत्पुरुषः


कृदन्तः

कर्तव्यम् - कृ + तव्यत् (कर्मणि)

अवाप्तम् - अव + आप् + क्त (कर्मणि)

अवाप्तव्यम् - आप् + तव्यत् (कर्मणि)

sandhiḥ

pārthāsti - pārtha + asti - savarṇadīrghasandhiḥ

nānavāptam  - na + anavāptam - savarṇadīrghasandhiḥ

varta eva - varte + eva - ayādeśaḥ, yakāralopaḥ, prakṛtibhāvaśca


samāsaḥ

anavāptam - na avāptam - nañ tatpuruṣaḥ


kṛdantaḥ

kartavyam - kṛ + tavyat (karmaṇi)

avāptam - ava + āp + kta (karmaṇi)

avāptavyam - āp + tavyat (karmaṇi)