3.11


देवान् भावयतानेन ते देवा भावयन्तु वः ।

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥


devān bhāvayatānena

te devā bhāvayantu vaḥ

parasparaṁ bhāvayantaḥ

śreyaḥ param avāpsyatha


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


дева̄н — полубогов; (м, 2.3)

бха̄вайатаудовлетворяйте; (лоТ, Нич, 2.3) https://ashtadhyayi.com/dhatu/01.0001?tab=nich 

анена — этим (жертвоприношением); (идам, м, 3.1)

те — те; (тад, м, 1.3)

дева̄х̣ — полубоги; (м, 1.3) 

бха̄вайанту — пусть взращивают/питают; (лоТ, Нич, 1.3) https://ashtadhyayi.com/dhatu/01.0001?tab=nich 

вах̣ — вам; (йушмад, 2.3)

параспарам — взаимно; (ав)

бха̄вайантах̣взращивающие (друг друга); (м, 1.3)

ш́рейах̣ — благословение; (с, 2.1)

парам — высшее; (с, 2.1)

ава̄псйатха — полу́чите (лРт, 2.3) https://ashtadhyayi.com/dhatu/05.0016 


पदार्थः padārthaḥ


अनेन = एतेन यज्ञेन। देवान् = इन्द्रादीन्। भावयत = वर्धयत। ते देवाः = एते इन्द्रादयः। वः = युष्मान्। भावयन्तु = वर्धयन्तु। परस्परम् = अन्योन्यम्। भावयन्तः = वर्धयन्तः। परं श्रेयः = उत्तमं हितम्। अवाप्स्यथ = लभध्वम् 


anena = etena yajñena; devān = indrādīn; bhāvayata = vardhayata; te devāḥ = ete indrādayaḥ; vaḥ = yuṣmān; bhāvayantu = vardhayantu; parasparam = anyonyam; bhāvayantaḥ = vardhayantaḥ; paraṁ śreyaḥ = uttamaṁ hitam; avāpsyatha = labhadhvam 


अन्वय:  anvayaḥ


देवान् भावयत, अनेन ते देवाः वः भावयन्तु। परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ। 

devān bhāvayata, anena te devāḥ vaḥ bhāvayantu| parasparaṃ bhāvayantaḥ paraṃ śreyaḥ avāpsyatha| 


The Subodhinī commentary by Śrīdhara


kathamiṣṭakāmadogdhā yajño bhavediti ? tatrāha devāniti | anena yajñena devān bhāvayata | havirbhāgaiḥ saṃvardhayata te ca devā vo yuṣmān saṃvardhayantu vṛṣṭyādinā annotpattidvāreṇa | evamanyonyaṃ saṃvardhayanto devāśca yūyaṃ ca parasparaṃ śreyo'bhīṣṇamarthamavāpsyatha prāpsyatha ||11||


Sanskrit Commentary By Sri Shankaracharya


||3.11|| devān indrādīn bhāvayata vardhayata anena yajñena| te devā bhāvayantu āpyāyayantu vṛṣṭyādinā vaḥ yuṣmān| evaṃ parasparam anyonyaṃ bhāvayantaḥ śreyaḥ paraṃ mokṣalakṣaṇaṃ jñānaprāptikrameṇa avāpsyatha| svargaṃ vā paraṃ śreyaḥ avāpsyatha||kiñca


Prabhupada


«Довольные вашими жертвоприношениями, полубоги будут довольны и вами, и тогда благодаря такому взаимодействию людей и полубогов в мире воцарится благоденствие». 


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

भावयतानेन - सवर्णदीर्घ्सन्धिः

देवा भावयन्तु - विसर्गसन्धिः (लोपः)


कृदन्तः

भावयन्तः - भू + णिच् + शतृ (कर्तरि)



०१.०००१ (कौमुदीधातुः- १) भू सत्तायाम् (भ्वादिः परस्मैपदी अकर्मकः सेट् )

णिजन्ते लट्लकारः (परस्मैपदम्)

भावयति भावयतः भावयन्ति

भावयसि भावयथः भावयथ

भावयामि भावयावः भावयामः


णिजन्ते लोट्लकारः (परस्मैपदम्)

भावयतु भावयताम् भावयन्तु

भावय भावयतम् भावयत

भावयानि भावयाव भावयाम


०५.००१६ (कौमुदीधातुः- १२६०) आपॢँ व्याप्तौ (स्वादिः परस्मैपदी सकर्मकः अनिट्)

कर्तरि लट्लकारः (परस्मैपदम्)

आप्नोति आप्नुतः आप्नुवन्ति

आप्नोषि आप्नुथः आप्नुथ

आप्नोमि आप्नुवः आप्नुमः


कर्तरि लृट्लकारः (परस्मैपदम्)

आप्स्यति आप्स्यतः आप्स्यन्ति

आप्स्यसि आप्स्यथः आप्स्यथ

आप्स्यामि आप्स्यावः आप्स्यामः

sandhiḥ

bhāvayatānena - savarṇadīrghsandhiḥ

devā bhāvayantu - visargasandhiḥ (lopaḥ)


kṛdantaḥ

bhāvayantaḥ - bhū + ṇic + śatṛ (kartari)



01.0001 (kaumudīdhātuḥ- 1) bhū sattāyām (bhvādiḥ parasmaipadī akarmakaḥ seṭ )

ṇijante laṭlakāraḥ (parasmaipadam)

bhāvayati bhāvayataḥ bhāvayanti

bhāvayasi bhāvayathaḥ bhāvayatha

bhāvayāmi bhāvayāvaḥ bhāvayāmaḥ


ṇijante loṭlakāraḥ (parasmaipadam)

bhāvayatu bhāvayatām bhāvayantu

bhāvaya bhāvayatam bhāvayata

bhāvayāni bhāvayāva bhāvayāma


05.0016 (kaumudīdhātuḥ- 1260) āpḷँ vyāptau (svādiḥ parasmaipadī sakarmakaḥ aniṭ )

kartari laṭlakāraḥ (parasmaipadam)

āpnoti āpnutaḥ āpnuvanti

āpnoṣi āpnuthaḥ āpnutha

āpnomi āpnuvaḥ āpnumaḥ


kartari lṛṭlakāraḥ (parasmaipadam)

āpsyati āpsyataḥ āpsyanti

āpsyasi āpsyathaḥ āpsyatha

āpsyāmi āpsyāvaḥ āpsyāmaḥ