3.10


सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥


saha-yajñāḥ prajāḥ sṛṣṭvā

purovāca prajāpatiḥ

anena prasaviṣyadhvam

eṣa vo ’stv iṣṭa-kāma-dhuk


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


саха-йаджн̃а̄х̣ — с жертвоприношениями; (ж, 2.3)

праджа̄х̣ — живые существа; (ж, 2.3)

ср̣шт̣ва̄ — создав; (ав)

пура̄ — в давно минувшие времена; (ав)

ува̄ча — сказал; (лиТ, 1.1) https://ashtadhyayi.com/dhatu/02.0039 

праджа̄-патих̣ — Господь творящий; (м, 1.1)

анена — этим; (идам, м, 1.3)

прасавишйадхвам — процветайте; (лоТ, 2.3 от षूङ्) https://ashtadhyayi.com/dhatu/02.0025 

эшах̣ — это; (м, 1.1)

вах̣ — ваше; (йуШмад, йуШмакАм, 6.3) 

асту — да будет; (лоТ, 1.1)

ишт̣а-ка̄ма-дхук вожделеемые желания дарующий (м, 1.1 от iṣṭa-kāma-dhuk) [yajñaḥ iti]


आकाङ्क्षा ākāṅkṣā


uvāca

kaḥ uvāca? - prajāpatiḥ uvāca

prajāpatiḥ kadā uvāca? - prajāpatiḥ purā uvāca

prajāpatiḥ kiṁ kṛtvā purā uvāca? - prajāpatiḥ sṛṣṭvā purā uvāca

prajāpatiḥ kāḥ sṛṣṭvā purā uvāca? - prajāpatiḥ prajāḥ sṛṣṭvā purā uvāca

prajāpatiḥ kīdṛśīḥ prajāḥ sṛṣṭvā purā uvāca? prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca.


prasaviṣyadhvam

prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca. Kim? - prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca - prasaviṣyadhvam

prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca - kena prasaviṣyadhvam?

prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca - anena prasaviṣyadhvam. Punaś ca kim? - punaś ca astu


astu

prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca - anena prasaviṣyadhvam. Kaḥ astu? - Eṣaḥ [yajñaḥ] astu

prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca - anena prasaviṣyadhvam. Eṣaḥ [yajñaḥ] kīdṛśaḥ astu? - Eṣaḥ (yajñaḥ) iṣṭa-kāma-dhuk astu

prajāpatiḥ saha-yajñāḥ prajāḥ sṛṣṭvā purā uvāca - anena prasaviṣyadhvam. Eṣaḥ (yajñaḥ) keṣam iṣṭa-kāma-dhuk astu? - vaḥ astu


अन्वय:  anvayaḥ


प्रजापतिः पुरा सहयज्ञाः प्रजाः सृष्ट्वा उवाच - अनेन प्रसविष्यध्वम् , एषः वः इष्ट-काम-धुक् अस्तु। 

prajāpatiḥ purā saha-yajñāḥ prajāḥ sṛṣṭvā uvāca - anena prasaviṣyadhvam, eṣaḥ vaḥ iṣṭa-kāma-dhuk astu


Дословный перевод:

Праджапати прежде с жертвоприношениями потомков создав, сказал: «Этим [ягьей] процветайте. Это для вас исполнителем желаний пусть будет».


The Subodhinī commentary by Śrīdhara


prajāpativacanādapi karmakartaiva śreṣṭha ityāha sahayajñā iti | yañena saha vartanta iti sahayajñāḥ yajñādhikṛtā brāhmaṇādiprajāḥ purā sargādau sṛṣṭvā idamuvāca brahmā anena yajñena prasaviṣyadhvam | prasavo hi vṛddhiḥ | uttarottarābhivṛddhiṃ labhadhvamityarthaḥ | tatra hetuḥ | eṣa yajño vo yuṣmākamiṣṭakāmadhuk | iṣṭān dogdhīti tathā | abhīṣṭabhogaprado'stu ityarthaḥ | atra ca yajñagrahaṇamāvaśyakakarmopalakṣaṇārtham | kāmyakarmapraśaṃsā tu prakaraṇe'saṅgatāpi sāmānyato'karmaṇaḥ karma śreṣṭhamityetadarthamityadoṣaḥ ||10|| 


Sanskrit Commentary By Sri Shankaracharya


||3.10|| sahayajñāḥ yajñasahitāḥ prajāḥ trayo varṇāḥ tāḥ sṛṣṭvā utpādya purā pūrvaṃ sargādau uvāca uktavān prajāpatiḥ prajānāṃ sraṣṭā anena yajñena prasaviṣyadhvaṃ prasavaḥ vṛddhiḥ utpattiḥ taṃ kurudhvam| eṣa yajñaḥ vaḥ yuṣmākam astu bhavatu iṣṭakāmadhuk iṣṭān abhipretān kāmān phalaviśeṣān dogdhīti iṣṭakāmadhuk||katham


Prabhupada


На заре творения Господь, повелитель всех существ, создал людей и полубогов вместе с жертвоприношениями в честь Вишну и благословил их, сказав: «Будьте же счастливы, совершая эту ягью [жертвоприношение], ибо она дарует вам все желаемое, чтобы вы могли жить безбедно и в конце концов обрели освобождение».


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

पुरोवाच - पुरा + उवाच - गुणसन्धिः

एष वः - विसर्गसन्धिः (लोपः)

वोऽस्तु - विसर्गसन्धिः (उकारः, गुणः, पूर्वरूपम्)

अस्त्विष्टकामधुक् - यण् सन्धिः


समासः

सहयज्ञाः - यज्ञेन सह वर्तते - सहबहुव्रीहिः

प्रजापतिः - प्रजानां पतिः - षष्ठीतत्पुरुषः

इष्टकामधुक् - 

- इष्टाः च ते कामाः च इष्टकामाः - कर्मधारयः 

- इष्टकामान् दोग्धि - कर्तरि क्विप् उपपदसमासः च


दुह् (पु॰) One who Milks

एक॰ द्वि॰ बहु॰

प्रथमा धुक् दुहौ दुहः

द्वितीया दुहम् दुहौ दुहः

तृतीया दुहा धुग्भ्याम् धुग्भिः

चतुर्थी दुहे धुग्भ्याम् धुग्भ्यः

पञ्चमी दुहः धुग्भ्याम् धुग्भ्यः

षष्ठी दुहः दुहोः दुहाम्

सप्तमी दुहि दुहोः धुक्षु

सम्बोधन हे धुक् हे दुहौ हे दुहः



०२.००२५ (कौमुदीधातुः- १०३१) षूङ् प्राणिगर्भविमोचने (अदादिः आत्मनेपदी सकर्मकः वेट् )

कर्तरि लट्लकारः (आत्मनेपदम्)

प्र + सूते सुवाते सुवते

सूषे सुवाथे सूध्वे

सुवे सूवहे सूमहे


कर्तरि लृट्लकारः (आत्मनेपदम्)

प्र + सविष्यते, सोष्यते सविष्येते, सोष्येते सविष्यन्ते, सोष्यन्ते

सविष्यसे, सोष्यसे सविष्येथे, सोष्येथे सविष्यध्वे, सोष्यध्वे

सविष्ये, सोष्ये सविष्यावहे, सोष्यावहे सविष्यामहे, सोष्यामहे


कर्तरि लोट्लकारः (आत्मनेपदम्) to procreate, to give birth 

प्र + सूताम् सुवाताम् सुवताम्

सूष्व सुवाथाम् सूध्वम्

सुवै सुवावहै सुवामहै

(अत्र प्रसविष्यध्वम् इति प्रयोगः आर्षः)

sandhiḥ

purovāca - purā + uvāca - guṇasandhiḥ

eṣa vaḥ - visargasandhiḥ (lopaḥ)

vo'stu - visargasandhiḥ (ukāraḥ, guṇaḥ, pūrvarūpam)

astviṣṭakāmadhuk - yaṇ sandhiḥ


samāsaḥ

sahayajñāḥ - yajñena saha vartate - sahabahuvrīhiḥ

prajāpatiḥ - prajānāṃ patiḥ - ṣaṣṭhītatpuruṣaḥ

iṣṭakāmadhuk - 

- iṣṭāḥ ca te kāmāḥ ca iṣṭakāmāḥ - karmadhārayaḥ

- iṣṭakāmān dogdhi - kartari kvip upapadasamāsaḥ ca


duh (pu॰) One who Milks

eka॰ dvi॰ bahu॰

prathamā dhuk duhau duhaḥ

dvitīyā duham duhau duhaḥ

tṛtīyā duhā dhugbhyām dhugbhiḥ

caturthī duhe dhugbhyām dhugbhyaḥ

pañcamī duhaḥ dhugbhyām dhugbhyaḥ

ṣaṣṭhī duhaḥ duhoḥ duhām

saptamī duhi duhoḥ dhukṣu

sambodhana he dhuk he duhau he duhaḥ


02.0025 (kaumudīdhātuḥ- 1031) ṣūṅ prāṇigarbhavimocane (adādiḥ ātmanepadī sakarmakaḥ veṭ )

kartari laṭlakāraḥ (ātmanepadam)

pra + sūte suvāte suvate

sūṣe suvāthe sūdhve

suve sūvahe sūmahe


kartari lṛṭlakāraḥ (ātmanepadam)

pra + saviṣyate, soṣyate saviṣyete, soṣyete saviṣyante, soṣyante

saviṣyase, soṣyase saviṣyethe, soṣyethe  saviṣyadhve, soṣyadhve

saviṣye, soṣye   saviṣyāvahe, soṣyāvahe saviṣyāmahe, soṣyāmahe


kartari loṭlakāraḥ (ātmanepadam)

pra + sūtām suvātām suvatām

sūṣva suvāthām sūdhvam

suvai suvāvahai suvāmahai

(atra prasaviṣyadhvam iti prayogaḥ ārṣaḥ)

कर्तरि लृङ्लकारः (आत्मनेपदम्)

असविष्यत, असोष्यत असविष्येताम्, असोष्येताम् असविष्यन्त, असोष्यन्त

असविष्यथाः, असोष्यथाः असविष्येथाम्, असोष्येथाम् असविष्यध्वम्, असोष्यध्वम्

असविष्ये, असोष्ये असविष्यावहि, असोष्यावहि असविष्यामहि, असोष्यामहि


kartari lṛṅlakāraḥ (ātmanepadam)

asaviṣyata, asoṣyata asaviṣyetām, asoṣyetām asaviṣyanta, asoṣyanta

asaviṣyathāḥ, asoṣyathāḥ asaviṣyethām, asoṣyethām asaviṣyadhvam, asoṣyadhvam

asaviṣye, asoṣye asaviṣyāvahi, asoṣyāvahi asaviṣyāmahi, asoṣyāmahi

BG cartoon 3.1-10 अस्मिन् जीवने कर्म कथं करणीयम् ? asmin jīvane karma kathaṃ karaṇīyam?

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

3.10 Pura, in the days of yore, in the beginning of creation; srstva, having created; prajah, the beings, the people of the three castes; saha-yajnah, together with the sacrifices; Prajapati, the creator of beings, uvaca, said; 'Anena, by this sacrifice; prasavisyadhvam, you multiply.' Prasava means origination, growth. 'You accomplish that. Esah astu, let this sacrifice be; vah, your; ista-kama-dhuk, yielder of coveted objects of desire.' That which yields (dhuk) coveted (ista) objects of desire (kama), particular results, is istakama-dhuk. How?