2.71
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥
vihāya kāmān yaḥ sarvān
pumāṁś carati niḥspṛhaḥ
nirmamo nirahaṅkāraḥ
sa śāntim adhigacchati
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
виха̄йа — отвергнув; (ав. от hā)
ка̄ма̄н — материальные желания; (м.р. 2.3 от kāma)
йах̣ — который; (м.р. 1.1 от yad)
сарва̄н — все; (м.р. 2.3 от sarva)
пума̄н — человек; (м.р. 1.1 от puṁs)
чарати — живет; (lat 1.1 от car)
них̣спр̣хах̣ — лишенный желаний; (м.р. 1.1 от nir-spṛha)
нирмамах̣ — не испытывающий чувства собственничества; (м.р. 1.1 от nir-mama)
нирахан̇ка̄рах̣ — лишенный ложного эго; (м.р. 1.1 от nir-ahaṅkāra)
сах̣ — он; (м.р. 1.1 от tad )
ш́а̄нтим — совершенное умиротворение; (ж.р. 2.1 от śāntim) [śāntiṃ sarva-saṃsāra-duḥkhoparama-lakṣaṇāṃ nirvāṇākhyām]
адхигаччхати — обретает (lat 1.1 от gam)
अन्वय: anvayaḥ
यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहङ्कारः चलति, सः शान्तिम् अधिगच्छति।
yaḥ pumān sarvān kāmān vihāya niḥspṛhaḥ nirmamaḥ nirahaṅkāraḥ calati, saḥ śāntim adhigacchati|
The Subodhinī commentary by Śrīdhara
yasmādevaṃ tasmātvihāyeti | prāptān kāmān vihāya tyaktvopekṣya aprāpteṣu ca niḥspṛhaḥ yato nirahaṅkāro'taeva tadbhogasādhaneṣu nirmamaḥ sannantardṛṣṭirbhūtvā yaścarati prārabdhavaśena bhogān bhuṅkte | yatra kutrāpi gacchati vā | sa śāntiṃ prāpnoti ||71||
Sanskrit Commentary By Sri Shankaracharya
||2.71|| vihāya parityajya kāmān yaḥ saṃnyāsī pumān sarvān aśeṣataḥ kātsnryena carati jīvanamātraceṣṭāśeṣaḥ paryaṭatītyarthaḥ| niḥspṛhaḥ śarīrajīvanamātre'pi nirgatā spṛhā yasya saḥ niḥspṛhaḥ san nirmamaḥ śarīrajīvanamātrākṣiptaparigrahe'pi mamedam ityabhiniveśavarjitaḥ nirahaṃkāraḥ vidyāvattvādinimittātmasaṃbhāvanārahitaḥ ityetat| saḥ evaṃbhūtaḥ sthitaprajñaḥ brahmavit śāntiṃ sarva-saṃsāra-duḥkhoparama-lakṣaṇāṃ nirvāṇākhyām adhigacchati prāpnoti brahmabhūto bhavati ityarthaḥ|| saiṣā jñānaniṣṭhā stūyate||
Prabhupada
Истинное умиротворение обретает лишь тот, кто полностью изжил в себе стремление к чувственным удовольствиям, свободен от желаний, не считает себя обладателем чего-либо и избавился от ложного эго.
व्याकरणम् vyākaraṇam - грамматика