2.71


विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।

निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥


vihāya kāmān yaḥ sarvān

pumāṁś carati niḥspṛhaḥ

nirmamo nirahaṅkāraḥ

sa śāntim adhigacchati


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


виха̄йа — отвергнув; (ав. от hā)

ка̄ма̄н — материальные желания; (м.р. 2.3 от kāma)

йах̣ — который; (м.р. 1.1 от yad)

сарва̄н — все; (м.р. 2.3 от sarva)

пума̄н — человек; (м.р. 1.1 от puṁs)

чарати — живет; (lat 1.1 от car)

них̣спр̣хах̣ — лишенный желаний; (м.р. 1.1 от nir-spṛha)

нирмамах̣ — не испытывающий чувства собственничества; (м.р. 1.1 от nir-mama)

нирахан̇ка̄рах̣ — лишенный ложного эго; (м.р. 1.1 от nir-ahaṅkāra)

сах̣ — он; (м.р. 1.1 от tad )

ш́а̄нтимсовершенное умиротворение; (ж.р. 2.1 от śāntim) [śāntiṃ sarva-saṃsāra-duḥkhoparama-lakṣaṇāṃ nirvāṇākhyām]

адхигаччхати — обретает (lat 1.1 от gam)


अन्वय:  anvayaḥ


यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहङ्कारः चलति, सः शान्तिम् अधिगच्छति। 

yaḥ pumān sarvān kāmān vihāya niḥspṛhaḥ nirmamaḥ nirahaṅkāraḥ calati, saḥ śāntim adhigacchati| 


The Subodhinī commentary by Śrīdhara


yasmādevaṃ tasmātvihāyeti | prāptān kāmān vihāya tyaktvopekṣya aprāpteṣu ca niḥspṛhaḥ yato nirahaṅkāro'taeva tadbhogasādhaneṣu nirmamaḥ sannantardṛṣṭirbhūtvā yaścarati prārabdhavaśena bhogān bhuṅkte | yatra kutrāpi gacchati | sa śāntiṃ prāpnoti ||71|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.71|| vihāya  parityajya  kāmān yaḥ  saṃnyāsī  pumān sarvān  aśeṣataḥ kātsnryena  carati  jīvanamātraceṣṭāśeṣaḥ paryaṭatītyarthaḥ|  niḥspṛhaḥ  śarīrajīvanamātre'pi nirgatā spṛhā yasya saḥ niḥspṛhaḥ san  nirmamaḥ  śarīrajīvanamātrākṣiptaparigrahe'pi mamedam ityabhiniveśavarjitaḥ  nirahaṃkāraḥ  vidyāvattvādinimittātmasaṃbhāvanārahitaḥ ityetat|  saḥ  evaṃbhūtaḥ sthitaprajñaḥ brahmavit  śāntiṃ  sarva-saṃsāra-duḥkhoparama-lakṣaṇāṃ nirvāṇākhyām  adhigacchati  prāpnoti brahmabhūto bhavati ityarthaḥ|| saiṣā jñānaniṣṭhā stūyate||


Prabhupada


Истинное умиротворение обретает лишь тот, кто полностью изжил в себе стремление к чувственным удовольствиям, свободен от желаний, не считает себя обладателем чего-либо и избавился от ложного эго.


व्याकरणम् vyākaraṇam - грамматика