2.72


एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥


eṣā brāhmī sthitiḥ pārtha

naināṁ prāpya vimuhyati

sthitvāsyām anta-kāle ’pi

brahma-nirvāṇam ṛcchati


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


эша̄ — это; (ж.р. 1.1 от etad)

бра̄хмӣ — духовное; (ж.р. 1.1 от brāhmī)

стхитих̣ — положение/состояние; (ж.р. 1.1 от sthiti)

па̄ртха — о сын Притхи; (м.р. 8.1 от pārtha)

на — не; (ав)

эна̄м — это; (ж.р. 2.1 от etad)

пра̄пйа — достигнув; (ав. от āp + ya)

вимухйати — заблуждается; (lat 1.1 от muh) [वि_मुह् वैचित्त्ये दिवादिः] https://ashtadhyayi.com/dhatu/04.0095 

стхитва̄ — встав; (ав. от stha + tvā)

асйа̄м — в него; (ж.р. 7.1 от idam)

анта-ка̄ле — в конце жизни; (м.р. 7.1 от anta-kāla)

апи — также; (ав)

брахма-нирва̄н̣ам — духовное освобождение; (ср.р. 2.1 от brahma-nirvāṇa)

р̣ччхати — достигает (lat 1.1 от ṛcch) [ऋ गतिप्रापणयोः भ्वादिः ] https://ashtadhyayi.com/dhatu/01.1086 


अन्वय:  anvayaḥ


पर्थ! एषा ब्राह्मी स्थितिः। एनां प्राप्य न विमुह्यति। अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति। 

partha! eṣā brāhmī sthitiḥ| enāṃ prāpya na vimuhyati| antakāle api asyāṃ sthitvā brahma-nirvāṇam ṛcchati| 



The Subodhinī commentary by Śrīdhara


uktāṃ jñānaniṣṭhāṃ stuvannupasaṃharati eṣeti | brāhmī sthitirbrahmajñānaniṣṭhā | eṣaivaṃvidhā | enāṃ parameśvarārādhanena viśuddhāntaḥkaraṇaḥ pumān prāpya na vimuhyati | punaḥ saṃsāramohaṃ na prāpnoti | yato'ntakāle mṛtyusamaye'pyasyāṃ lakṣamātramapi sthitvā brahmanirvāṇaṃ brahmaṇi nirvāṇaṃ layamṛcchati prāpnoti | kiṃ punarvaktavyaṃ bālyamārabhya sthitvā prāpnotīti ||72|| 

śokapaṅkanimagnaṃ yaḥ sāṅkhyayogopadeśataḥ |
ujjahārārjunaṃ bhaktaṃ sa kṛṣṇaśaraṇaṃ mama ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ dvitīyo'dhyāyaḥ ||2||


Sanskrit Commentary By Sri Shankaracharya


||2.72|| eṣā  yathoktā  brāhmī  brahmaṇi bhavā iyaṃ  sthitiḥ  sarvaṃ karma saṃnyasya brahmarūpeṇaiva avasthānam ityetat| he  pārtha na enāṃ  sthitiṃ  prāpya  labdhvā na  vimuhyati  na mohaṃ prāpnoti|  sthitvā asyāṃ  sthitau brāhmyāṃ yathoktāyāṃ  antakāle'pi  antye vayasyapi  brahmanirvāṇaṃ  brahmanirvṛtiṃ mokṣam  ṛcchati  gacchati| kimu vaktavyaṃ brahmacaryādeva saṃnyasya yāvajjīvaṃ yo brahmaṇyeva avatiṣṭhate sa brahmanirvāṇamṛcchati iti||

iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṃkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye dvitīyo'dhyāyaḥ||

  

Prabhupada


Таков путь духовной жизни, посвященной Богу. Вступив на него, человек освобождается от оков иллюзии, и, даже если божественное сознание придет к нему лишь перед самой смертью, он получит право войти в царство Бога.


व्याकरणम् vyākaraṇam - грамматика