2.72
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥
eṣā brāhmī sthitiḥ pārtha
naināṁ prāpya vimuhyati
sthitvāsyām anta-kāle ’pi
brahma-nirvāṇam ṛcchati
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
эша̄ — это; (ж.р. 1.1 от etad)
бра̄хмӣ — духовное; (ж.р. 1.1 от brāhmī)
стхитих̣ — положение/состояние; (ж.р. 1.1 от sthiti)
па̄ртха — о сын Притхи; (м.р. 8.1 от pārtha)
на — не; (ав)
эна̄м — это; (ж.р. 2.1 от etad)
пра̄пйа — достигнув; (ав. от āp + ya)
вимухйати — заблуждается; (lat 1.1 от muh) [वि_मुह् वैचित्त्ये दिवादिः] https://ashtadhyayi.com/dhatu/04.0095
стхитва̄ — встав; (ав. от stha + tvā)
асйа̄м — в него; (ж.р. 7.1 от idam)
анта-ка̄ле — в конце жизни; (м.р. 7.1 от anta-kāla)
апи — также; (ав)
брахма-нирва̄н̣ам — духовное освобождение; (ср.р. 2.1 от brahma-nirvāṇa)
р̣ччхати — достигает (lat 1.1 от ṛcch) [ऋ गतिप्रापणयोः भ्वादिः ] https://ashtadhyayi.com/dhatu/01.1086
अन्वय: anvayaḥ
पर्थ! एषा ब्राह्मी स्थितिः। एनां प्राप्य न विमुह्यति। अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति।
partha! eṣā brāhmī sthitiḥ| enāṃ prāpya na vimuhyati| antakāle api asyāṃ sthitvā brahma-nirvāṇam ṛcchati|
brāhmī sthitiḥ - brahma-jñāna-niṣṭhā [Śrīdhara]
brāhmī - brahmaṇi bhavā iyaṃ, sthitiḥ; sarvaṃ karma saṃnyasya, brahma-rūpeṇa eva avasthānam ityetat [Shankara-acarya]
The Subodhinī commentary by Śrīdhara
uktāṃ jñānaniṣṭhāṃ stuvannupasaṃharati eṣeti | brāhmī sthitirbrahmajñānaniṣṭhā | eṣaivaṃvidhā | enāṃ parameśvarārādhanena viśuddhāntaḥkaraṇaḥ pumān prāpya na vimuhyati | punaḥ saṃsāramohaṃ na prāpnoti | yato'ntakāle mṛtyusamaye'pyasyāṃ lakṣamātramapi sthitvā brahmanirvāṇaṃ brahmaṇi nirvāṇaṃ layamṛcchati prāpnoti | kiṃ punarvaktavyaṃ bālyamārabhya sthitvā prāpnotīti ||72||
śokapaṅkanimagnaṃ yaḥ sāṅkhyayogopadeśataḥ |
ujjahārārjunaṃ bhaktaṃ sa kṛṣṇaśaraṇaṃ mama ||
iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ dvitīyo'dhyāyaḥ ||2||
Sanskrit Commentary By Sri Shankaracharya
||2.72|| eṣā yathoktā brāhmī brahmaṇi bhavā iyaṃ sthitiḥ sarvaṃ karma saṃnyasya brahmarūpeṇaiva avasthānam ityetat| he pārtha na enāṃ sthitiṃ prāpya labdhvā na vimuhyati na mohaṃ prāpnoti| sthitvā asyāṃ sthitau brāhmyāṃ yathoktāyāṃ antakāle'pi antye vayasyapi brahmanirvāṇaṃ brahmanirvṛtiṃ mokṣam ṛcchati gacchati| kimu vaktavyaṃ brahmacaryādeva saṃnyasya yāvajjīvaṃ yo brahmaṇyeva avatiṣṭhate sa brahmanirvāṇamṛcchati iti||
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṃkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye dvitīyo'dhyāyaḥ||
Prabhupada
Таков путь духовной жизни, посвященной Богу. Вступив на него, человек освобождается от оков иллюзии, и, даже если божественное сознание придет к нему лишь перед самой смертью, он получит право войти в царство Бога.
व्याकरणम् vyākaraṇam - грамматика