2.70
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ ७० ॥
āpūryamāṇam acala-pratiṣṭhaṁ
samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṁ praviśanti sarve
sa śāntim āpnoti na kāma-kāmī
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
а̄пӯрйама̄н̣ам — в постоянно наполняемый; (м.р. 2.1 от āpūryamāṇa)
ачала-пратишт̣хам — неподвижно стоящий; (м.р. 2.1 от a-cala-pratiṣṭha)
самудрам — океан; (м.р. 2.1 от samudram)
а̄пах̣ — во́ды; (ж.р. 1.3 от āp)
правиш́анти — входят; (laṭ 1.3 от viś) https://ashtadhyayi.com/dhatu/06.0160
йадват — как; (ав)
тадват — так; (ав)
ка̄ма̄х̣ — желания; (м.р. 1.3 от kāma)
йам — в которого; (м.р. 2.1 от yad)
правиш́анти — входят; (laṭ 1.3 от viś)
сарве — все; (м.р. 1.3 от sarva)
сах̣ — тот (человек); (м.р. 1.1 от tad)
ш́а̄нтим — покой; (ж.р. 2.1 от śānti)
а̄пноти — обретает; (laṭ 1.1 от āp) https://ashtadhyayi.com/dhatu/05.0016
на — не; (ав)
ка̄ма-ка̄мӣ — тот, кто стремится удовлетворить свои желания (м.р. 1.1 от kāma-kāmin)
आकाङ्क्षा ākāṅkṣā
praviśanti
kāḥ praviśanti? - āpaḥ praviśanti
āpaḥ kaṁ praviśanti? - āpaḥ samudram praviśanti
āpaḥ kīdṛśam samudram praviśanti? -
āpaḥ āpūryamāṇam punaś ca kīdṛśam samudram praviśanti? -
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat kiṁ bhavati?
praviśanti
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat ke praviśanti? -
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat kāmāḥ praviśanti
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat kati kāmāḥ praviśanti?
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat sarve kāmāḥ kaṁ praviśanti?
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat sarve kāmāḥ yaṁ praviśanti, tasya kiṁ bhavati?
āpnoti
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat sarve kāmāḥ yaṁ praviśanti, saḥ kām āpnoti?
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat sarve kāmāḥ yaṁ praviśanti, saḥ śāntim āpnoti, kaḥ na? -
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti, tadvat sarve kāmāḥ yaṁ praviśanti, saḥ śāntim āpnoti, kāma-kāmī na
अन्वय: anvayaḥ
आपः आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् यद्वत् प्रविशन्ति, तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति, काम-कामी न।
āpaḥ āpūryamāṇam acala-pratiṣṭhaṁ samudram yadvat praviśanti , tadvat sarve kāmāḥ yaṁ praviśanti saḥ śāntim āpnoti, kāma-kāmī na
Дословный перевод:
Подобно тому, как воды в постоянно наполняемый неподвижный океан входят, подобно этому все желания в которого входят, такой человек умиротворение обретает, но не человек, идущий на поводу своих желаний.
The Subodhinī commentary by Śrīdhara
nanu viṣayeṣu dṛṣṭyabhāve kathamasau tān bhuṅkte ityapekṣāyāmāha āpūryamāṇamiti | nānānadanadīnbhirāpūryamāṇamapi acalapratiṣṭhamanatikrāntamaryādameva samudraṃ punarapi anyā āpo yathā praviśanti tathā kāmā viṣayā yaṃ munimantardṛṣṭiṃ bhogairavikriyamāṇameva prārabdhakarmabhirākṣiptāḥ santaḥ praviśanti sa śāntiṃ kaivalyaṃ prāpnoti | na tu kāmakāmī bhogakāmanāśīlaḥ ||70||
Sanskrit Commentary By Sri Shankaracharya
||2.70|| āpūryamāṇam adbhiḥ acalapratiṣṭham acalatayā pratiṣṭhā avasthitiḥ yasya tam acalapratiṣṭhaṃ samudram āpaḥ sarvato gatāḥ praviśanti svātmasthamavikriyameva santaṃ yadvat tadvat kāmāḥ viṣayasaṃnidhāvapi sarvataḥ icchāviśeṣāḥ yaṃ puruṣam samudramiva āpaḥ avikurvantaḥ praviśanti sarve ātmanyeva pralīyante na svātmavaśaṃ kurvanti saḥ śāntiṃ mokṣam āpno ti na itaraḥ kāmakāmī kāmyanta iti kāmāḥ viṣayāḥ tān kāmayituṃ śīlaṃ yasya saḥ kāmakāmī naiva prāpnoti ityarthaḥ|| yasmādevaṃ tasmāt
Prabhupada
Тот, кого не беспокоит непрерывный поток желаний, подобен океану, который никогда не выходит из берегов, хотя в него впадает множество рек. Только такой человек способен обрести умиротворение, а не тот, кто стремится удовлетворить свои желания.
व्याकरणम् vyākaraṇam - грамматика