2.7


कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्‍चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥ 


kārpaṇya-doṣopahata-svabhāvaḥ

pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ

yac chreyaḥ syān niścitaṁ brūhi tan me

śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ка̄рпан̣йа-доша-упахата-сва-бха̄вах̣ тот, чья природа поражена слабостью; (м, 1.1)

пр̣ччха̄ми — прошу; (лаТ, 3.1)

тва̄м — Тебя; (йуШмад, сарв, 2.1)

дхарма-саммӯд̣ха-чета̄х̣  — тот, чей разум сбит с толку в отношении долга; (м, 1.1)

йат — что; (с, 1.1)

ш́рейах̣ — всеблагое; (с, 1.1)

сйа̄т — может быть; (видхи-лиГ, 1.1)

ниш́читам — определенно; (с, 1.1)

брӯхи — скажи; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/02.0039?type=ting 

тат — то; (с, 2.1)

ме — мне; (асмад, сарв, 4.1)

ш́ишйах̣ — ученик; (м, 1.1)

те — Твой; (йуШмад, сарв, 6.1)

ахам — я; (асмад, сарв, 1.1)

ш́а̄дхи — научи; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/02.0070?type=ting 

ма̄м — меня; (асмад, сарв, 2.1)

тва̄м — Тебе; (йуШмад, сарв, 2.1)

прапаннам — предавшегося (м, 2.1)


अन्वय:  anvayaḥ


कार्पण्य-दोषोपहत-स्वभावः धर्म-सम्मूढ-चेताः त्वां पृच्छामि , यत् निश्चितं श्रेयः स्यात् तत् मे ब्रूहि , अहं ते शिष्यः त्वां प्रपन्नं मां शाधि। 

kārpaṇya-doṣopahata-svabhāvaḥ dharma-sammūḍha-cetāḥ tvāṁ pṛcchāmi

yat niścitaṁ śreyaḥ syāt tat me brūhi . ahaṁ te śiṣyaḥ tvāṁ prapannaṁ māṁ śādhi


Дословный перевод:

(Я), чья природа поражена скупостью, полностью запутавшийся в вопросах дхармы, Тебя спрашиваю.

То, что наверняка будет лучше для меня, то мне скажи. Я Твой ученик. Меня, Тебе предавшегося, научи.


The Subodhinī commentary by Śrīdhara


upadeśagrahaṇe svādhikāraṃ sūcayati kārpaṇyetyādi | arthātkārpaṇyadoṣopahatasvabhāvaḥ etān hatvā kathaṃ jīviṣyāma iti kārpaṇyaṃ dosaśca svakulakṣayakṛtaḥ, tābhyāmupahato'bhibhūtaḥ svabhāvaḥ śauryādilakṣaṇo yasya so'haṃ tvāṃ pṛcchāmi, tathā dharme saṃmūḍhaṃ ceto yasya saḥ | yuddhaṃ tyaktvā bhikṣāṭanamapi kṣatriyasya dharmo'dharmo veti sandigdhacittaḥ sannityarthaḥ | ato me yanniścitaṃ śreyaḥ yuktaṃ syāttadbrūhi | kiṃ ca te'haṃ śiṣyaḥ śāsanārhaḥ | atastvāṃ prapannaṃ śaraṇāgataṃ māṃ śādhi śikṣaya ||7|| 


Prabhupada


Я больше не знаю, в чем состоит мой долг, и постыдная слабость скупца лишила меня самообладания. Поэтому прошу, скажи прямо, что лучше для меня. Отныне я Твой ученик и душа, предавшаяся Тебе, — наставляй же меня.


व्याकरणम् vyākaraṇam - грамматика