2.7
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥
kārpaṇya-doṣopahata-svabhāvaḥ
pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ
yac chreyaḥ syān niścitaṁ brūhi tan me
śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ка̄рпан̣йа-доша-упахата-сва-бха̄вах̣ — тот, чья природа поражена слабостью; (м, 1.1)
пр̣ччха̄ми — прошу; (лаТ, 3.1)
тва̄м — Тебя; (йуШмад, сарв, 2.1)
дхарма-саммӯд̣ха-чета̄х̣ — тот, чей разум сбит с толку в отношении долга; (м, 1.1)
йат — что; (с, 1.1)
ш́рейах̣ — всеблагое; (с, 1.1)
сйа̄т — может быть; (видхи-лиГ, 1.1)
ниш́читам — определенно; (с, 1.1)
брӯхи — скажи; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/02.0039?type=ting
тат — то; (с, 2.1)
ме — мне; (асмад, сарв, 4.1)
ш́ишйах̣ — ученик; (м, 1.1)
те — Твой; (йуШмад, сарв, 6.1)
ахам — я; (асмад, сарв, 1.1)
ш́а̄дхи — научи; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/02.0070?type=ting
ма̄м — меня; (асмад, сарв, 2.1)
тва̄м — Тебе; (йуШмад, сарв, 2.1)
прапаннам — предавшегося (м, 2.1)
अन्वय: anvayaḥ
कार्पण्य-दोषोपहत-स्वभावः धर्म-सम्मूढ-चेताः त्वां पृच्छामि , यत् निश्चितं श्रेयः स्यात् तत् मे ब्रूहि , अहं ते शिष्यः त्वां प्रपन्नं मां शाधि।
kārpaṇya-doṣopahata-svabhāvaḥ dharma-sammūḍha-cetāḥ tvāṁ pṛcchāmi
yat niścitaṁ śreyaḥ syāt tat me brūhi . ahaṁ te śiṣyaḥ tvāṁ prapannaṁ māṁ śādhi
Дословный перевод:
(Я), чья природа поражена скупостью, полностью запутавшийся в вопросах дхармы, Тебя спрашиваю.
То, что наверняка будет лучше для меня, то мне скажи. Я Твой ученик. Меня, Тебе предавшегося, научи.
The Subodhinī commentary by Śrīdhara
upadeśagrahaṇe svādhikāraṃ sūcayati kārpaṇyetyādi | arthātkārpaṇyadoṣopahatasvabhāvaḥ etān hatvā kathaṃ jīviṣyāma iti kārpaṇyaṃ dosaśca svakulakṣayakṛtaḥ, tābhyāmupahato'bhibhūtaḥ svabhāvaḥ śauryādilakṣaṇo yasya so'haṃ tvāṃ pṛcchāmi, tathā dharme saṃmūḍhaṃ ceto yasya saḥ | yuddhaṃ tyaktvā bhikṣāṭanamapi kṣatriyasya dharmo'dharmo veti sandigdhacittaḥ sannityarthaḥ | ato me yanniścitaṃ śreyaḥ yuktaṃ syāttadbrūhi | kiṃ ca te'haṃ śiṣyaḥ śāsanārhaḥ | atastvāṃ prapannaṃ śaraṇāgataṃ māṃ śādhi śikṣaya ||7||
Prabhupada
Я больше не знаю, в чем состоит мой долг, и постыдная слабость скупца лишила меня самообладания. Поэтому прошу, скажи прямо, что лучше для меня. Отныне я Твой ученик и душа, предавшаяся Тебе, — наставляй же меня.
व्याकरणम् vyākaraṇam - грамматика