2.6


न चैतद्विद्मः कतरन्नो गरीयो

यद्वा जयेम यदि वा नो जयेयुः ।

यानेव हत्वा न जिजीविषाम-

स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ 


na caitad vidmaḥ kataran no garīyo

yad vā jayema yadi vā no jayeyuḥ

yān eva hatvā na jijīviṣāmas

te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


на — не; (ав)

ча — также;  (ав)

этат — это; (с, 2.1)

видмах̣ — знаем; (лаТ, 3.3) https://ashtadhyayi.com/dhatu/02.0059?type=ting 

катарат — которое (из двух); (с, 1.1)

нах̣ — для нас; (асмад, сарв, 6.3) 

гарӣйах̣ — лучше; (с, 1.1)

йат ва̄ — либо;  (ав)

джайема — победим; (видхи-лиГ, 3.3) https://ashtadhyayi.com/dhatu/01.0642?type=ting 

йади — если;  (ав)

ва̄ — или;  (ав)

нах̣ — нас; (асмад, сарв, 2.3) 

джайейух̣ — победят; (видхи-лиГ, 1.3) https://ashtadhyayi.com/dhatu/01.0642?type=ting 

йа̄н — которых; (йад, сарв, м, 2.3)

эва — безусловно;  (ав)

хатва̄ — убив;  (ав)

на — не;  (ав)

джиджӣвиша̄мах̣ — хотим жить; (лаТ, 3.3)  https://ashtadhyayi.com/dhatu/01.0643?type=ting 

те — они; (тад, сарв, м, 1.3)

авастхита̄х̣ — стоящие; (м, 1.3)

прамукхе — перед нами; (с, 7.1)

дха̄ртара̄шт̣ра̄х̣ — сыновья Дхритараштры (м, 1.3)


अन्वय:  anvayaḥ


नः (अस्माकम्) कतरत् गरीयः एतत् च न विद्मः , यत् वा जयेम यदि वा नः (अस्मान्) जयेयुः  , 

यान् एव हत्वा न जिजीविषामः  , ते धार्तराष्ट्राः प्रमुखे अवस्थिताः । 

naḥ (asmākam) katarat garīyaḥ etat ca na vidmaḥ  ,  yat vā jayema yadi vā naḥ (asmān) jayeyuḥ   , 

yān eva hatvā na jijīviṣāmaḥ  , te dhārtarāṣṭrāḥ pramukhe аvasthitāḥ


Дословный перевод:

Для нас из этих двух что лучше – мы не знаем. Или мы должны победить, или нас они должны победить. Те, убив которых мы не захотим жить, эти сыновья Дхритараштры стоят перед нами.


The Subodhinī commentary by Śrīdhara


kiṃ ca yadyapyadharmamaṅgīkariṣyāmaḥ tathāpi kimasmākaṃ jayaḥ parājayo garīyān bhavediti na jñāyata ityāha na cedityādi | etaddvayormadhye no'smākaṃ kataratkiṃ nāma garīyo'dhikataraṃ bhaviṣyatīti na vidmaḥ | tadeva dvayaṃ darśayati | yadvā etān vayaṃ jayema jeṣyāmaḥ yadi no'smānete jayeyuḥ jeṣyantīti | jayo'pi kiṃ cāsmākaṃ kataratjayaparājayayormadhye kiṃ khalu garīyo'dhikataraṃ bhaviṣyati etanna vidmaḥ | tadeva pakṣadvayaṃ darśayati etān vayaṃ jayema, no'smān ete jayeyuriti | kiṃ

ca jayo'pyasmākaṃ phalataḥ parājaya evetyāha yāneveti ||6|| 


Prabhupada


Еще не известно, что лучше для нас: победить их или потерпеть поражение. Если мы убьем сыновей Дхритараштры, жизнь потеряет для нас всякий смысл. Но вот они стоят перед нами на поле боя.


व्याकरणम् vyākaraṇam - грамматика