2.6
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥
na caitad vidmaḥ kataran no garīyo
yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas
te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
на — не; (ав)
ча — также; (ав)
этат — это; (с, 2.1)
видмах̣ — знаем; (лаТ, 3.3) https://ashtadhyayi.com/dhatu/02.0059?type=ting
катарат — которое (из двух); (с, 1.1)
нах̣ — для нас; (асмад, сарв, 6.3)
гарӣйах̣ — лучше; (с, 1.1)
джайема — победим; (видхи-лиГ, 3.3) https://ashtadhyayi.com/dhatu/01.0642?type=ting
йади — если; (ав)
ва̄ — или; (ав)
нах̣ — нас; (асмад, сарв, 2.3)
джайейух̣ — победят; (видхи-лиГ, 1.3) https://ashtadhyayi.com/dhatu/01.0642?type=ting
йа̄н — которых; (йад, сарв, м, 2.3)
эва — безусловно; (ав)
хатва̄ — убив; (ав)
на — не; (ав)
джиджӣвиша̄мах̣ — хотим жить; (лаТ, 3.3) https://ashtadhyayi.com/dhatu/01.0643?type=ting
те — они; (тад, сарв, м, 1.3)
авастхита̄х̣ — стоящие; (м, 1.3)
прамукхе — перед нами; (с, 7.1)
дха̄ртара̄шт̣ра̄х̣ — сыновья Дхритараштры (м, 1.3)
अन्वय: anvayaḥ
नः (अस्माकम्) कतरत् गरीयः एतत् च न विद्मः , यत् वा जयेम यदि वा नः (अस्मान्) जयेयुः ,
यान् एव हत्वा न जिजीविषामः , ते धार्तराष्ट्राः प्रमुखे अवस्थिताः ।
naḥ (asmākam) katarat garīyaḥ etat ca na vidmaḥ , yat vā jayema yadi vā naḥ (asmān) jayeyuḥ ,
yān eva hatvā na jijīviṣāmaḥ , te dhārtarāṣṭrāḥ pramukhe аvasthitāḥ
Дословный перевод:
Для нас из этих двух что лучше – мы не знаем. Или мы должны победить, или нас они должны победить. Те, убив которых мы не захотим жить, эти сыновья Дхритараштры стоят перед нами.
The Subodhinī commentary by Śrīdhara
kiṃ ca yadyapyadharmamaṅgīkariṣyāmaḥ tathāpi kimasmākaṃ jayaḥ parājayo vā garīyān bhavediti na jñāyata ityāha na cedityādi | etaddvayormadhye no'smākaṃ kataratkiṃ nāma garīyo'dhikataraṃ bhaviṣyatīti na vidmaḥ | tadeva dvayaṃ darśayati | yadvā etān vayaṃ jayema jeṣyāmaḥ yadi vā no'smānete jayeyuḥ jeṣyantīti | jayo'pi kiṃ cāsmākaṃ kataratjayaparājayayormadhye kiṃ khalu garīyo'dhikataraṃ bhaviṣyati etanna vidmaḥ | tadeva pakṣadvayaṃ darśayati etān vayaṃ jayema, no'smān vā ete jayeyuriti | kiṃ
ca jayo'pyasmākaṃ phalataḥ parājaya evetyāha yāneveti ||6||
Prabhupada
Еще не известно, что лучше для нас: победить их или потерпеть поражение. Если мы убьем сыновей Дхритараштры, жизнь потеряет для нас всякий смысл. Но вот они стоят перед нами на поле боя.
व्याकरणम् vyākaraṇam - грамматика