2.64


रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् ।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥


rāga-dveṣa-vimuktais tu

viṣayān indriyaiś caran

ātma-vaśyair vidheyātmā

prasādam adhigacchati


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ра̄га-двеша-вимуктаих̣ — от привязанности и неприязни освобожденными; (ср.р. 3.3 от raga-dveṣa)

ту — но; (ав)

вишайа̄н — объекты чувств; (м.р. 2.3 от viṣaya)

индрийаих̣ — чувствами; (ср.р. 3.3 от indriya)

чаран — действующий; (м.р. 1.1 от carat)

а̄тма-ваш́йаих̣ — подчиненными себе; (ср.р. 3.3 от ātma-vaśya)

видхейа-а̄тма̄ — человек, следующий правилам и предписаниям; (м.р. 1.1 от vidheya-ātman)

праса̄дам — умиротворение/милость Господа; (м.р. 2.1 от prasāda)

адхигаччхати — обретает (laṭ 1.1 от gam)


आकाङ्क्षा ākāṅkṣā


adhigacchati

kam adhigacchati?

kiṃ kurvan prasādam adhigacchati?

kān caran prasādam adhigacchati?

kaiḥ viṣayān caran prasādam adhigacchati?

kīdṛśaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati?

rāga-dveṣa-vimuktaiḥ punaś ca kīdṛśaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati?

kaḥ rāga-dveṣa-vimuktaiḥ ātma-vaśyaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati?


अन्वय:  anvayaḥ


विधेयात्मा तु राग-द्वेष-विमुक्तैः आत्म-वश्यैः इन्द्रियैः विषयान् चरन् प्रसादम् अधिगच्छति। 

vidheyātmā tu rāga-dveṣa-vimuktaiḥ ātma-vaśyaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati


Дословный перевод:

Но человек, который следует принципам, свободными от привязанности и неприязни, подчиненными уму чувствами, среди объектов чувств бродящий, умиротворение (милость) обретает


The Subodhinī commentary by Śrīdhara


nanvindriyāṇāṃ viṣayapravaṇasvabhāvānāṃ niroddhumaśakyatvādayaṃ doṣo duṣparihara iti sthitaprajñatvaṃ kathaṃ syāt? ityāśaṅkyāha rāgadveṣa iti dvābhyām | rāgadveṣarahitaiḥ vigatadarpairindriyaiḥ viṣayāṃścarannupabhuñjāno'pi prasādaṃ śāntiṃ prāpnoti | rāgadveṣarāhityamevāha ātmeti | ātmano manasaḥ vaśyairindriyaiḥ vidheyo vaśavartī ātmā mano yasyeti | anenaiva kathaṃ vrajetetyasya caturthapraśnasya svādhīnairindriyairviṣayān gacchatītyuttaramuktaṃ bhavati ||64|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.64|| rāgadveṣaviyuktaiḥ  rāgaśca dveṣaśca rāgadveṣau tatpuraḥsarā hi indriyāṇāṃ pravṛttiḥ svābhāvikī tatra yo mumukṣuḥ bhavati saḥ

tābhyāṃ viyuktaiḥ śrotrādibhiḥ  indriyaiḥ viṣayān  avarjanīyān  caran  upalabhamānaḥ  ātmavaśyaiḥ  ātmanaḥ vaśyāni vaśībhūtāni indriyāṇi taiḥ ātmavaśyaiḥ  vidheyātmā  icchātaḥ vidheyaḥ ātmā antaḥkaraṇaṃ yasya saḥ ayaṃ  prasādam adhigacchati | prasādaḥ prasannatā svāsthyam||

prasāde sati kiṃ syāt ityucyate


Prabhupada


Но тот, кто, следуя регулирующим принципам свободы, избавился от всякой привязанности и неприязни и держит свои чувства в узде, может в полной мере обрести милость Господа.


व्याकरणम् vyākaraṇam - грамматика