2.64
रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥
rāga-dveṣa-vimuktais tu
viṣayān indriyaiś caran
ātma-vaśyair vidheyātmā
prasādam adhigacchati
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ра̄га-двеша-вимуктаих̣ — от привязанности и неприязни освобожденными; (ср.р. 3.3 от raga-dveṣa)
ту — но; (ав)
вишайа̄н — объекты чувств; (м.р. 2.3 от viṣaya)
индрийаих̣ — чувствами; (ср.р. 3.3 от indriya)
чаран — действующий; (м.р. 1.1 от carat)
а̄тма-ваш́йаих̣ — подчиненными себе; (ср.р. 3.3 от ātma-vaśya)
видхейа-а̄тма̄ — человек, следующий правилам и предписаниям; (м.р. 1.1 от vidheya-ātman)
праса̄дам — умиротворение/милость Господа; (м.р. 2.1 от prasāda)
адхигаччхати — обретает (laṭ 1.1 от gam)
आकाङ्क्षा ākāṅkṣā
adhigacchati
kam adhigacchati?
kiṃ kurvan prasādam adhigacchati?
kān caran prasādam adhigacchati?
kaiḥ viṣayān caran prasādam adhigacchati?
kīdṛśaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati?
rāga-dveṣa-vimuktaiḥ punaś ca kīdṛśaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati?
kaḥ rāga-dveṣa-vimuktaiḥ ātma-vaśyaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati?
अन्वय: anvayaḥ
विधेयात्मा तु राग-द्वेष-विमुक्तैः आत्म-वश्यैः इन्द्रियैः विषयान् चरन् प्रसादम् अधिगच्छति।
vidheyātmā tu rāga-dveṣa-vimuktaiḥ ātma-vaśyaiḥ indriyaiḥ viṣayān caran prasādam adhigacchati
Дословный перевод:
Но человек, который следует принципам, свободными от привязанности и неприязни, подчиненными уму чувствами, среди объектов чувств бродящий, умиротворение (милость) обретает
The Subodhinī commentary by Śrīdhara
nanvindriyāṇāṃ viṣayapravaṇasvabhāvānāṃ niroddhumaśakyatvādayaṃ doṣo duṣparihara iti sthitaprajñatvaṃ kathaṃ syāt? ityāśaṅkyāha rāgadveṣa iti dvābhyām | rāgadveṣarahitaiḥ vigatadarpairindriyaiḥ viṣayāṃścarannupabhuñjāno'pi prasādaṃ śāntiṃ prāpnoti | rāgadveṣarāhityamevāha ātmeti | ātmano manasaḥ vaśyairindriyaiḥ vidheyo vaśavartī ātmā mano yasyeti | anenaiva kathaṃ vrajetetyasya caturthapraśnasya svādhīnairindriyairviṣayān gacchatītyuttaramuktaṃ bhavati ||64||
Sanskrit Commentary By Sri Shankaracharya
||2.64|| rāgadveṣaviyuktaiḥ rāgaśca dveṣaśca rāgadveṣau tatpuraḥsarā hi indriyāṇāṃ pravṛttiḥ svābhāvikī tatra yo mumukṣuḥ bhavati saḥ
tābhyāṃ viyuktaiḥ śrotrādibhiḥ indriyaiḥ viṣayān avarjanīyān caran upalabhamānaḥ ātmavaśyaiḥ ātmanaḥ vaśyāni vaśībhūtāni indriyāṇi taiḥ ātmavaśyaiḥ vidheyātmā icchātaḥ vidheyaḥ ātmā antaḥkaraṇaṃ yasya saḥ ayaṃ prasādam adhigacchati | prasādaḥ prasannatā svāsthyam||
prasāde sati kiṃ syāt ityucyate
Prabhupada
Но тот, кто, следуя регулирующим принципам свободы, избавился от всякой привязанности и неприязни и держит свои чувства в узде, может в полной мере обрести милость Господа.
व्याकरणम् vyākaraṇam - грамматика