2.61


तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥


tāni sarvāṇi saṁyamya

yukta āsīta mat-paraḥ

vaśe hi yasyendriyāṇi

tasya prajñā pratiṣṭhitā


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


та̄ни — те (чувства); (ср.р. 2.3 от tad)

сарва̄н̣и — все; (ср.р. 2.3 от sarva)

сам̇йамйа — взяв под контроль; (ав. от yam)

йуктах̣ — занятый; (м.р. 1.1 от yukta)

а̄сӣта — пусть так пребывает; (vidhi-liṅ 1.1 от ās) https://ashtadhyayi.com/dhatu/02.0011 

мат-парах̣ — связанный со Мной; (м.р. 1.1 от mat-para)

ваш́е — в полном подчинении; (м.р. 7.1 от vaśa)

хи — безусловно; (ав)

йасйа — которого; (м.р. 6.1 от yad)

индрийа̄н̣и — чувства; (ср.р. 1.3 от indriya)

тасйа — его; (м.р. 6.1 от tad)

праджн̃а̄ — само-осознанность; (ж.р. 1.1 от prajñā)

пратишт̣хита̄устойчива/стабильна (ж.р. 1.1 от pratiṣṭhitā)


आकाङ्क्षा ākāṅkṣā


āsīta

kīdṛśaḥ āsīta?

punaś ca kīdṛśaḥ mat-paraḥ āsīta?

kiṁ kṛtvā yuktaḥ mat-paraḥ āsīta?

kāni saṁyamya yuktaḥ mat-paraḥ āsīta?

tāni kāni saṁyamya yuktaḥ mat-paraḥ āsīta?

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, tasya kiṁ bhavati?

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, tasya prajñā kathaṁbhūtā bhavati?

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, kīdṛśasya tasya prajñā pratiṣṭhitā bhavati? - 

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasya indriyāni tasya prajñā pratiṣṭhitā bhavati

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasya indriyāni kasmin (santi) tasya prajñā pratiṣṭhitā bhavati? - 

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasya indriyāni vaśe (santi) tasya prajñā pratiṣṭhitā bhavati


अन्वय:  anvayaḥ


तानि सर्वाणि संयम्य युक्तः मत्-परः आसीत, यस्य इन्द्रियाणि वशे (सन्ति) तस्य प्रज्ञा प्रतिष्ठिता। 

tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasyа indriyāṇi vaśe (santi) tasya prajñā pratiṣṭhitā


Дословный перевод:

Те чувства подчинив, йог сосредоточенным на мне должен пребывать. Кого чувства под контролем, того само-осознанность устойчива/стабильна.


The Subodhinī commentary by Śrīdhara


yasmādevaṃ tasmāttānīti | yukto yogī tāni indriyāṇi saṃyamya matparaḥ sannāsīta | yasya vaśe vaśavartinīndriyāṇi | etena ca kathamāsīteti praśnasya vaśīkṛtendriyaḥ sannāsīteti ||61||  


Sanskrit Commentary By Sri Shankaracharya


||2.61|| tāni sarvāṇi saṃyamya  saṃyamanaṃ vaśīkaraṇaṃ kṛtvā  yuktaḥ  samāhitaḥ san  āsīta matparaḥ  ahaṃ vāsudevaḥ sarvapratyagātmā paro yasya saḥ matparaḥ na anyo'haṃ tasmāt iti āsīta ityarthaḥ| evamāsīnasya yateḥ  vaśe hi yasya indriyāṇi  vartante abhyāsabalāt  tasya prajñā pratiṣṭhitā||

athedānīṃ parābhaviṣyataḥ sarvānarthamūlamidamucyate


Prabhupada


Того, кто, обуздав чувства и держа их в повиновении, сосредоточивает ум на Мне, называют человеком с устойчивым разумом.


व्याकरणम् vyākaraṇam - грамматика