2.61
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
tāni sarvāṇi saṁyamya
yukta āsīta mat-paraḥ
vaśe hi yasyendriyāṇi
tasya prajñā pratiṣṭhitā
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
та̄ни — те (чувства); (ср.р. 2.3 от tad)
сарва̄н̣и — все; (ср.р. 2.3 от sarva)
сам̇йамйа — взяв под контроль; (ав. от yam)
йуктах̣ — занятый; (м.р. 1.1 от yukta)
а̄сӣта — пусть так пребывает; (vidhi-liṅ 1.1 от ās) https://ashtadhyayi.com/dhatu/02.0011
мат-парах̣ — связанный со Мной; (м.р. 1.1 от mat-para)
ваш́е — в полном подчинении; (м.р. 7.1 от vaśa)
хи — безусловно; (ав)
йасйа — которого; (м.р. 6.1 от yad)
индрийа̄н̣и — чувства; (ср.р. 1.3 от indriya)
тасйа — его; (м.р. 6.1 от tad)
праджн̃а̄ — само-осознанность; (ж.р. 1.1 от prajñā)
пратишт̣хита̄ — устойчива/стабильна (ж.р. 1.1 от pratiṣṭhitā)
आकाङ्क्षा ākāṅkṣā
āsīta
kīdṛśaḥ āsīta?
punaś ca kīdṛśaḥ mat-paraḥ āsīta?
kiṁ kṛtvā yuktaḥ mat-paraḥ āsīta?
kāni saṁyamya yuktaḥ mat-paraḥ āsīta?
tāni kāni saṁyamya yuktaḥ mat-paraḥ āsīta?
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, tasya kiṁ bhavati?
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, tasya prajñā kathaṁbhūtā bhavati?
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, kīdṛśasya tasya prajñā pratiṣṭhitā bhavati? -
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasya indriyāni tasya prajñā pratiṣṭhitā bhavati
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasya indriyāni kasmin (santi) tasya prajñā pratiṣṭhitā bhavati? -
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasya indriyāni vaśe (santi) tasya prajñā pratiṣṭhitā bhavati
अन्वय: anvayaḥ
तानि सर्वाणि संयम्य युक्तः मत्-परः आसीत, यस्य इन्द्रियाणि वशे (सन्ति) तस्य प्रज्ञा प्रतिष्ठिता।
tāni sarvāṇi saṁyamya yuktaḥ mat-paraḥ āsīta, yasyа indriyāṇi vaśe (santi) tasya prajñā pratiṣṭhitā
Дословный перевод:
Те чувства подчинив, йог сосредоточенным на мне должен пребывать. Кого чувства под контролем, того само-осознанность устойчива/стабильна.
The Subodhinī commentary by Śrīdhara
yasmādevaṃ tasmāttānīti | yukto yogī tāni indriyāṇi saṃyamya matparaḥ sannāsīta | yasya vaśe vaśavartinīndriyāṇi | etena ca kathamāsīteti praśnasya vaśīkṛtendriyaḥ sannāsīteti ||61||
Sanskrit Commentary By Sri Shankaracharya
||2.61|| tāni sarvāṇi saṃyamya saṃyamanaṃ vaśīkaraṇaṃ kṛtvā yuktaḥ samāhitaḥ san āsīta matparaḥ ahaṃ vāsudevaḥ sarvapratyagātmā paro yasya saḥ matparaḥ na anyo'haṃ tasmāt iti āsīta ityarthaḥ| evamāsīnasya yateḥ vaśe hi yasya indriyāṇi vartante abhyāsabalāt tasya prajñā pratiṣṭhitā||
athedānīṃ parābhaviṣyataḥ sarvānarthamūlamidamucyate
Prabhupada
Того, кто, обуздав чувства и держа их в повиновении, сосредоточивает ум на Мне, называют человеком с устойчивым разумом.
व्याकरणम् vyākaraṇam - грамматика