2.60
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥
yatato hy api kaunteya
puruṣasya vipaścitaḥ
indriyāṇi pramāthīni
haranti prasabhaṁ manaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йататах̣ — прилагающего усилия; (м.р. 6.1 от yatat)
хи — безусловно; (ав)
апи — однако; (ав)
каунтейа — о сын Кунти; (м.р. 8.1 от kaunteya)
пурушасйа — человека; (м.р. 6.1 от puruṣa)
випаш́читах̣ — обладающего знанием; (м.р. 6.1 от vipaścit)
индрийа̄н̣и — чувства; (ср.р. 1.3 от indriya)
прама̄тхӣни — возбужденные; (cp.р. 1.3 от pramāthin)
харанти — увлекают; (laṭ 1.3 от hṛ)
прасабхам — с силой; (ав)
манах̣ — ум (ср.р. 2.1 от manas)
अन्वय: anvayaḥ
कौन्तेय! यततः हि अपि विपश्चितः पुरुषस्य प्रमाथीनि इन्द्रियाणि मनः प्रसभं हरन्ति।
kaunteya! yatataḥ hi api vipaścitaḥ puruṣasya, pramāthīni indriyāṇi manaḥ prasabhaṁ haranti
Дословный перевод:
О Каунтея, старающегося даже мудрого человека возбужденные чувства ум силой крадут.
The Subodhinī commentary by Śrīdhara
indriyasaṃyamaṃ vinā sthitaprajñatā na sambhavati | ataḥ sādhakāvasthāyāṃ tatra mahān prayatnaḥ kartavya ityāha yatato hyapīti dvābhyām | yatato mokṣārthaṃ prayatamānasya | vipaścito vivekino'pi | mana indriyāṇi prasabhaṃ balādharanti | yataḥ pramāthīni pramathanaśīlāni kṣobhakānītyarthaḥ ||60||
Sanskrit Commentary By Sri Shankaracharya
||2.60|| yatataḥ prayatnaṃ kurvataḥ api hi yasmāt kaunteya puruṣasya vipaścitaḥ medhāvinaḥ api iti vyavahitena saṃbandhaḥ| indriyāṇi pramāthīni pramathanaśīlāni viṣayābhimukhaṃ hi puruṣaṃ vikṣobhayanti ākulīkurvanti ākulīkṛtya ca haranti prasabhaṃ prasahya prakāśameva paśyato vivekavijñānayuktaṃ manaḥ ||
yataḥ tasmāt
Prabhupada
Чувства так могущественны и напористы, о Арджуна, что способны силой увлечь за собой ум даже того, кто владеет духовным знанием и старается обуздать их.
व्याकरणम् vyākaraṇam - грамматика