2.60


यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥


yatato hy api kaunteya

puruṣasya vipaścitaḥ

indriyāṇi pramāthīni

haranti prasabhaṁ manaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йататах̣ — прилагающего усилия; (м.р. 6.1 от yatat)

хи — безусловно; (ав)

апи — однако; (ав)

каунтейа — о сын Кунти; (м.р. 8.1 от kaunteya)

пурушасйа — человека; (м.р. 6.1 от puruṣa)

випаш́читах̣ — обладающего знанием; (м.р. 6.1 от vipaścit)

индрийа̄н̣и — чувства; (ср.р. 1.3 от indriya)

прама̄тхӣни — возбужденные; (cp.р. 1.3 от pramāthin)

харанти — увлекают; (laṭ 1.3 от hṛ)

прасабхам — с силой; (ав)

манах̣ — ум (ср.р. 2.1 от manas)


अन्वय:  anvayaḥ


कौन्तेय! यततः हि अपि विपश्चितः पुरुषस्य प्रमाथीनि इन्द्रियाणि मनः प्रसभं हरन्ति। 

kaunteya! yatataḥ hi api vipaścitaḥ puruṣasya, pramāthīni indriyāṇi manaḥ prasabhaṁ haranti


Дословный перевод:

О Каунтея, старающегося даже мудрого человека возбужденные чувства ум силой крадут.


The Subodhinī commentary by Śrīdhara


indriyasaṃyamaṃ vinā sthitaprajñatā na sambhavati | ataḥ sādhakāvasthāyāṃ tatra mahān prayatnaḥ kartavya ityāha yatato hyapīti dvābhyām | yatato mokṣārthaṃ prayatamānasya | vipaścito vivekino'pi | mana indriyāṇi prasabhaṃ balādharanti | yataḥ pramāthīni pramathanaśīlāni kṣobhakānītyarthaḥ ||60|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.60|| yatataḥ  prayatnaṃ kurvataḥ  api hi  yasmāt  kaunteya puruṣasya vipaścitaḥ  medhāvinaḥ api iti vyavahitena saṃbandhaḥ|  indriyāṇi pramāthīni  pramathanaśīlāni viṣayābhimukhaṃ hi puruṣaṃ vikṣobhayanti ākulīkurvanti ākulīkṛtya ca  haranti prasabhaṃ  prasahya prakāśameva paśyato vivekavijñānayuktaṃ  manaḥ ||

yataḥ tasmāt


Prabhupada


Чувства так могущественны и напористы, о Арджуна, что способны силой увлечь за собой ум даже того, кто владеет духовным знанием и старается обуздать их.


व्याकरणम् vyākaraṇam - грамматика