2.58
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥
yadā saṁharate cāyaṁ
kūrmo ’ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyas
tasya prajñā pratiṣṭhitā
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йада̄ — когда; (ав)
сам̇харате — втягивает; (laṭ, атм 1.1 от hṛ) हृञ् हरणे (भ्वादिः उभयपदी द्विकर्मकः अनिट् ) https://ashtadhyayi.com/dhatu/01.1046
ча — и; (ав)
айам — он; (м.р. 1.1 от idam)
кӯрмах̣ — черепаха; (м.р. 1.1 от kūrma)
ан̇га̄ни — конечности; (ср.р. 2.3 от aṅga)
ива — как; (ав)
сарваш́ах̣ — во всех отношениях/полностью; (ав)
индрийа̄н̣и — чувства; (ср.р. 2.3 от indriya)
индрийа-артхебхйах̣ — от объектов чувственного восприятия; (м.р. 5.3 от indriya-artha)
тасйа — его; (м.р. 6.1 от tad)
праджн̃а̄ — само-осознанность; (ж.р. 1.1 от prajñā)
пратишт̣хита̄ — устойчива/стабильна (ж.р. 1.1 от pratiṣṭhitā)
अन्वय: anvayaḥ
यदा च अयम् इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः संहरते कूर्मः अङ्गानि इव, तस्य प्रज्ञा प्रतिष्ठिता।
yadā cа аyam indriyāṇi indriyārthebhyaḥ sarvaśaḥ saṁharate kūrmаḥ аṅgāni iva tasya prajñā pratiṣṭhitā
Дословный перевод:
Когда этот (мудрец) чувства от объектов чувств оттягивает полностью, как черепаха конечности, его само-осознанность устойчива/стабильна
The Subodhinī commentary by Śrīdhara
kiṃ ca yadeti | yadā cāyaṃ yogī indriyārthebhyaḥ śabdādibhyaḥ sakāśādindriyāṇi saṃharate sarvata evaṃ jñānaniṣṭha indriyāṇīnidryārthebhyaḥ sarvaviṣayebhyaḥ upasaṃharate | tasya prajñā pratiṣṭhitā | ityuktārthaṃ vākyam ||58||
Sanskrit Commentary By Sri Shankaracharya
||2.58|| yadā saṃharate samyagupasaṃharate ca ayaṃ jñānaniṣṭhāyāṃ pravṛtto yatiḥ kūrmaḥ aṅgāni iva yathā kūrmaḥ bhayāt svānyaṅgāni upasaṃharati sarvaśaḥ sarvataḥ evaṃ jñānaniṣṭhaḥ indriyāṇi indriyārthebhyaḥ sarvaviṣayebhyaḥ upasaṃharate| tasya prajñā pratiṣṭhitā ityuktārthaṃ vākyam||
tatra viṣayānanāharataḥ āturasyāpi indriyāṇi kūrmāṅgānīva saṃhriyante na tu tadviṣayo rāgaḥ sa kathaṃ saṃhriyate iti ucyate
Prabhupada
Даже воздерживаясь от чувственных удовольствий, воплощенная в теле душа сохраняет вкус к ним. Но, познав более возвышенный вкус, она утрачивает интерес к объектам чувств, доставляющим наслаждение, и утверждается в духовном сознании.
व्याकरणम् vyākaraṇam - грамматика