2.58


यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥


yadā saṁharate cāyaṁ

kūrmo ’ṅgānīva sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йада̄ — когда; (ав)

сам̇харате — втягивает; (laṭ, атм 1.1 от hṛ) हृञ् हरणे (भ्वादिः उभयपदी द्विकर्मकः अनिट् ) https://ashtadhyayi.com/dhatu/01.1046 

ча — и; (ав)

айам — он; (м.р. 1.1 от idam)

кӯрмах̣ — черепаха; (м.р. 1.1 от kūrma)

ан̇га̄ни — конечности; (ср.р. 2.3 от aṅga)

ива — как; (ав)

сарваш́ах̣во всех отношениях/полностью; (ав)

индрийа̄н̣и — чувства; (ср.р. 2.3 от indriya)

индрийа-артхебхйах̣ — от объектов чувственного восприятия; (м.р. 5.3 от indriya-artha)

тасйа — его; (м.р. 6.1 от tad)

праджн̃а̄ — само-осознанность; (ж.р. 1.1 от prajñā)

пратишт̣хита̄устойчива/стабильна (ж.р. 1.1 от pratiṣṭhitā)


अन्वय:  anvayaḥ


यदा च अयम् इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः संहरते कूर्मः अङ्गानि इव, तस्य प्रज्ञा प्रतिष्ठिता। 

yadā cа аyam indriyāṇi indriyārthebhyaḥ sarvaśaḥ saṁharate kūrmаḥ аṅgāni iva tasya prajñā pratiṣṭhitā


Дословный перевод:

Когда этот (мудрец) чувства от объектов чувств оттягивает полностью, как черепаха конечности, его само-осознанность устойчива/стабильна


The Subodhinī commentary by Śrīdhara


kiṃ ca yadeti | yadā cāyaṃ yogī indriyārthebhyaḥ śabdādibhyaḥ sakāśādindriyāṇi saṃharate sarvata evaṃ jñānaniṣṭha indriyāṇīnidryārthebhyaḥ sarvaviṣayebhyaḥ upasaṃharate | tasya prajñā pratiṣṭhitā | ityuktārthaṃ vākyam ||58|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.58|| yadā saṃharate  samyagupasaṃharate  ca ayaṃ  jñānaniṣṭhāyāṃ pravṛtto yatiḥ  kūrmaḥ aṅgāni  iva yathā kūrmaḥ bhayāt svānyaṅgāni upasaṃharati  sarvaśaḥ  sarvataḥ evaṃ jñānaniṣṭhaḥ  indriyāṇi indriyārthebhyaḥ  sarvaviṣayebhyaḥ upasaṃharate|  tasya prajñā pratiṣṭhitā  ityuktārthaṃ vākyam||

tatra viṣayānanāharataḥ āturasyāpi indriyāṇi kūrmāṅgānīva saṃhriyante na tu tadviṣayo rāgaḥ sa kathaṃ saṃhriyate iti ucyate


Prabhupada


Даже воздерживаясь от чувственных удовольствий, воплощенная в теле душа сохраняет вкус к ним. Но, познав более возвышенный вкус, она утрачивает интерес к объектам чувств, доставляющим наслаждение, и утверждается в духовном сознании.


व्याकरणम् vyākaraṇam - грамматика