2.57
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
yaḥ sarvatrānabhisnehas
tat tat prāpya śubhāśubham
nābhinandati na dveṣṭi
tasya prajñā pratiṣṭhitā
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йах̣ — который; (м.р. 1.1 от yad)
сарватра — никоим образом; (ав)
анабхиснехах̣ — не испытывающий привязанности; (м.р. 1.1 от anabhisneha)
тат тат — то то; (ср.р. 2.1 от tad)
пра̄пйа — достигнув; (ав от āp)
ш́убха-аш́убхам — хорошее и дурное; (ср.р. 2.1 от śubha-a-śubha)
на — не; (ав)
абхинандати — восхваляет; (laṭ 1.1 от nand)
на — не; (ав)
двешт̣и — ненавидит; (laṭ 1.1 от dviṣ) https://ashtadhyayi.com/dhatu/02.0003
тасйа — его; (м.р. 6.1 от tad)
праджн̃а̄ — само-осознанность; (ж.р. 1.1 от prajñā)
пратишт̣хита̄ — устойчива/стабильна (ж.р. 1.1 от pratiṣṭhitā)
आकाङ्क्षा ākāṅkṣā
nа аbhinandati na dveṣṭi
kiṁ kṛtvā nа аbhinandati na dveṣṭi?
kiṁ prāpya nа аbhinandati na dveṣṭi?
kiṁ kiṁ śubhа-аśubham prāpya nа аbhinandati na dveṣṭi?
kaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi?
kutra аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi?
yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya kiṁ [bhavati]? -
yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya prajñā [bhavati]
yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya prajñā kathaṁbhūtā [bhavati]? -
yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya prajñā pratiṣṭhitā [bhavati]
अन्वय: anvayaḥ
यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभं प्राप्य न अभिनन्दति न द्वेष्टि , तस्य प्रज्ञा प्रतिष्ठिता।
yaḥ sarvatra anabhisnehaḥ tat tat śubhāśubhaṃ prāpya na abhinandati na dveṣṭi , tasya prajñā pratiṣṭhitā|
Дословный перевод:
Тот, кто ни к кому не привязан, что бы хорошее и плохое ни обретя не ликует и не негодует, его само-осознанность устойчива/стабильна.
The Subodhinī commentary by Śrīdhara
kathaṃ bhāṣeta ityasyottaramāha ya iti | yaḥ sarvatra putramitrādiṣvapyanabhisnehaḥ snehavarjitaḥ | ataeva bādhitānuvṛttyā tattatśubhamanukūlaṃ prāpya nābhinandati aśubhaṃ pratikūlaṃ prāpya na dveṣṭi na nindati | kintu kevalamudāsīna eva bhāṣate | tasya prajñā pratiṣṭhitetyarthaḥ ||57||
Sanskrit Commentary By Sri Shankaracharya
||2.57|| yaḥ muniḥ sarvatra dehajīvitādiṣvapi anabhisnehaḥ abhisnehavarjitaḥ tattat prāpya śubhāśubhaṃ tattat śubhaṃ aśubhaṃ vā labdhvā na abhinandati na dveṣṭi śubhaṃ prāpya na tuṣyati na hṛṣyati aśubhaṃ ca prāpya na dveṣṭi ityarthaḥ| tasya evaṃ harṣaviṣādavarjitasya vivekajā prajñā pratiṣṭhitā bhavati||
kiñca
Prabhupada
Тот, кто, живя в материальном мире, свободен от мирских привязанностей, кто не слишком радуется, когда с ним случается что- то хорошее, и не злится, когда случается что-то дурное, обладает совершенным знанием.
व्याकरणम् vyākaraṇam - грамматика