2.57


यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य श‍ुभाश‍ुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥


yaḥ sarvatrānabhisnehas

tat tat prāpya śubhāśubham

nābhinandati na dveṣṭi

tasya prajñā pratiṣṭhitā


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йах̣ — который; (м.р. 1.1 от yad)

сарватраникоим образом; (ав)

анабхиснехах̣ — не испытывающий привязанности; (м.р. 1.1 от anabhisneha)

тат тат  — то то; (ср.р. 2.1 от tad)

пра̄пйа — достигнув; (ав от āp)

ш́убха-аш́убхам — хорошее и  дурное; (ср.р. 2.1 от śubha-a-śubha)

на — не; (ав)

абхинандати — восхваляет; (laṭ 1.1 от nand)

на — не; (ав)

двешт̣и — ненавидит; (laṭ 1.1 от dviṣ) https://ashtadhyayi.com/dhatu/02.0003 

тасйа — его; (м.р. 6.1 от tad)

праджн̃а̄ — само-осознанность; (ж.р. 1.1 от prajñā)

пратишт̣хита̄устойчива/стабильна (ж.р. 1.1 от pratiṣṭhitā)


आकाङ्क्षा ākāṅkṣā


nа аbhinandati na dveṣṭi

kiṁ kṛtvā nа аbhinandati na dveṣṭi?

kiṁ prāpya nа аbhinandati na dveṣṭi?

kiṁ kiṁ śubhа-аśubham prāpya nа аbhinandati na dveṣṭi?

kaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi?

kutra аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi?

yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya kiṁ [bhavati]? - 

yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya prajñā [bhavati]

yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya prajñā kathaṁbhūtā [bhavati]? - 

yaḥ sarvatrа аnabhisnehaḥ tat tat śubhа-аśubham prāpya nа аbhinandati na dveṣṭi, tasya prajñā pratiṣṭhitā [bhavati]


अन्वय:  anvayaḥ


यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभं प्राप्य न अभिनन्दति न द्वेष्टि , तस्य प्रज्ञा प्रतिष्ठिता। 

yaḥ sarvatra anabhisnehaḥ tat tat śubhāśubhaṃ prāpya na abhinandati na dveṣṭi , tasya prajñā pratiṣṭhitā| 


Дословный перевод:

Тот, кто ни к кому не привязан, что бы хорошее и плохое ни обретя не ликует и не негодует, его само-осознанность устойчива/стабильна.


The Subodhinī commentary by Śrīdhara


kathaṃ bhāṣeta ityasyottaramāha ya iti | yaḥ sarvatra putramitrādiṣvapyanabhisnehaḥ snehavarjitaḥ | ataeva bādhitānuvṛttyā tattatśubhamanukūlaṃ prāpya nābhinandati aśubhaṃ pratikūlaṃ prāpya na dveṣṭi na nindati | kintu kevalamudāsīna eva bhāṣate | tasya prajñā pratiṣṭhitetyarthaḥ ||57||  


Sanskrit Commentary By Sri Shankaracharya


||2.57|| yaḥ  muniḥ  sarvatra  dehajīvitādiṣvapi  anabhisnehaḥ  abhisnehavarjitaḥ  tattat prāpya śubhāśubhaṃ  tattat śubhaṃ aśubhaṃ vā labdhvā na abhinandati na dveṣṭi  śubhaṃ prāpya na tuṣyati na hṛṣyati aśubhaṃ ca prāpya na dveṣṭi ityarthaḥ|  tasya  evaṃ harṣaviṣādavarjitasya vivekajā  prajñā pratiṣṭhitā  bhavati|| 

kiñca


Prabhupada


Тот, кто, живя в материальном мире, свободен от мирских привязанностей, кто не слишком радуется, когда с ним случается что- то хорошее, и не злится, когда случается что-то дурное, обладает совершенным знанием.


व्याकरणम् vyākaraṇam - грамматика