2.56


दुःखेष्वनुद्विग्न‍मनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थिधीर्मुनिरुच्यते ॥ ५६ ॥


duḥkheṣv anudvigna-manāḥ

sukheṣu vigata-spṛhaḥ

vīta-rāga-bhaya-krodhaḥ

sthita-dhīr munir ucyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


дух̣кхешу — в трех видах страданий; (ср.р. 7.3 от duḥkha)

анудвигна-мана̄х̣ — тот, чей ум не сотрясается; (м.р. 1.1 от anudvigna-manās)

сукхешу — в радостях; (ср.р 7.3 от sukha)

вигата-спр̣хах̣ — не заинтересованный; (м.р. 1.1 от vigata-spṛha)

вӣта-ра̄га-бхайа-кродхах̣ — устранены привязанности страх тот, в ком гнев; (м.р. 1.1 от vīta-rāga-bhaya-krodha)

стхита-дхӣх̣ — тот, чей ум устойчив; (м.р. 1.1 от sthita-dhī)

муних̣ — мудрец; (м.р. 1.1 от muni)

учйате — называется (laṭ, karmaNi, 1.1 от vac)


आकाङ्क्षा ākāṅkṣā


ucyate

kaḥ ucyate?

kīdṛśah sthita-dhīḥ ucyate?

kīdṛśah muniḥ sthita-dhīḥ ucyate?

keṣu anudvigna-manāḥ muniḥ sthita-dhīḥ ucyate?

duḥkheṣu anudvigna-manāḥ punaś ca kīdṛśaḥ muniḥ sthita-dhīḥ ucyate?

duḥkheṣu anudvigna-manāḥ keṣu vigata-spṛhaḥ muniḥ sthita-dhīḥ ucyate?

duḥkheṣu anudvigna-manāḥ sukheṣu vigata-spṛhaḥ punaś ca kīdṛśaḥ muniḥ sthita-dhīḥ ucyate? 

vīta-rāga-bhaya-krodhaḥ


अन्वय:  anvayaḥ


दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः मुनिः स्थित-धीः उच्यते। 

duḥkheṣu anudvigna-manāḥ, sukheṣu vigata-spṛhaḥ, vīta-rāga-bhaya-krodhaḥ muniḥ sthita-dhīḥ ucyate। 

Дословный перевод:

В страданиях чей ум неподвижен, в радостях свободный от ликования, свободный от привязанности, страха и гнева, мудрец стойкий разумом называется.


The Subodhinī commentary by Śrīdhara


kiṃ ca duḥkheṣviti | duḥkheṣu prāpteṣvapi anudvignamakṣubhitaṃ mano yasya saḥ | sukheṣu vigatā spṛhā yasya saḥ | tatra hetuḥ vītā apagatā rāgabhayakrodhā yasmāt | tatra rāgaḥ prītiḥ | sa muniḥ sthitadhīrucyate ||56|| 


Sanskrit Commentary By Sri Shankaracharya


||2.56||  duḥkheṣu  ādhyātmikādiṣu prāpteṣu na udvignaṃ na prakṣubhitaṃ duḥkhaprāptau mano yasya so'yam  anudvignamanāḥ|  tathā  sukheṣu  prāpteṣu vigatā spṛhā tṛṣṇā yasya na agniriva indhanādyādhāne sukhānyanu vivardhate sa  vigataspṛhaḥ| vītarāgabhayakrodhaḥ  rāgaśca bhayaṃ ca krodhaśca vītā vigatā yasmāt sa vītarāgabhayakrodhaḥ|  sthitadhīḥ  sthitaprajño  muniḥ  saṃnyāsī tadā  ucyate||

kiñca


Prabhupada


Того, кто остается невозмутимым, терпя тройственные страдания, кто не восторгается, когда к нему приходит счастье, и кто избавился от привязанностей, страха и гнева, называют мудрецом, обуздавшим свой ум.


व्याकरणम् vyākaraṇam - грамматика