2.56
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थिधीर्मुनिरुच्यते ॥ ५६ ॥
duḥkheṣv anudvigna-manāḥ
sukheṣu vigata-spṛhaḥ
vīta-rāga-bhaya-krodhaḥ
sthita-dhīr munir ucyate
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
дух̣кхешу — в трех видах страданий; (ср.р. 7.3 от duḥkha)
анудвигна-мана̄х̣ — тот, чей ум не сотрясается; (м.р. 1.1 от anudvigna-manās)
сукхешу — в радостях; (ср.р 7.3 от sukha)
вигата-спр̣хах̣ — не заинтересованный; (м.р. 1.1 от vigata-spṛha)
вӣта-ра̄га-бхайа-кродхах̣ — устранены привязанности страх тот, в ком гнев; (м.р. 1.1 от vīta-rāga-bhaya-krodha)
стхита-дхӣх̣ — тот, чей ум устойчив; (м.р. 1.1 от sthita-dhī)
муних̣ — мудрец; (м.р. 1.1 от muni)
учйате — называется (laṭ, karmaNi, 1.1 от vac)
आकाङ्क्षा ākāṅkṣā
ucyate
kaḥ ucyate?
kīdṛśah sthita-dhīḥ ucyate?
kīdṛśah muniḥ sthita-dhīḥ ucyate?
keṣu anudvigna-manāḥ muniḥ sthita-dhīḥ ucyate?
duḥkheṣu anudvigna-manāḥ punaś ca kīdṛśaḥ muniḥ sthita-dhīḥ ucyate?
duḥkheṣu anudvigna-manāḥ keṣu vigata-spṛhaḥ muniḥ sthita-dhīḥ ucyate?
duḥkheṣu anudvigna-manāḥ sukheṣu vigata-spṛhaḥ punaś ca kīdṛśaḥ muniḥ sthita-dhīḥ ucyate?
vīta-rāga-bhaya-krodhaḥ
अन्वय: anvayaḥ
दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः मुनिः स्थित-धीः उच्यते।
duḥkheṣu anudvigna-manāḥ, sukheṣu vigata-spṛhaḥ, vīta-rāga-bhaya-krodhaḥ muniḥ sthita-dhīḥ ucyate।
Дословный перевод:
В страданиях чей ум неподвижен, в радостях свободный от ликования, свободный от привязанности, страха и гнева, мудрец стойкий разумом называется.
The Subodhinī commentary by Śrīdhara
kiṃ ca duḥkheṣviti | duḥkheṣu prāpteṣvapi anudvignamakṣubhitaṃ mano yasya saḥ | sukheṣu vigatā spṛhā yasya saḥ | tatra hetuḥ vītā apagatā rāgabhayakrodhā yasmāt | tatra rāgaḥ prītiḥ | sa muniḥ sthitadhīrucyate ||56||
Sanskrit Commentary By Sri Shankaracharya
||2.56|| duḥkheṣu ādhyātmikādiṣu prāpteṣu na udvignaṃ na prakṣubhitaṃ duḥkhaprāptau mano yasya so'yam anudvignamanāḥ| tathā sukheṣu prāpteṣu vigatā spṛhā tṛṣṇā yasya na agniriva indhanādyādhāne sukhānyanu vivardhate sa vigataspṛhaḥ| vītarāgabhayakrodhaḥ rāgaśca bhayaṃ ca krodhaśca vītā vigatā yasmāt sa vītarāgabhayakrodhaḥ| sthitadhīḥ sthitaprajño muniḥ saṃnyāsī tadā ucyate||
kiñca
Prabhupada
Того, кто остается невозмутимым, терпя тройственные страдания, кто не восторгается, когда к нему приходит счастье, и кто избавился от привязанностей, страха и гнева, называют мудрецом, обуздавшим свой ум.
व्याकरणम् vyākaraṇam - грамматика