2.51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥
karma-jaṁ buddhi-yuktā hi
phalaṁ tyaktvā manīṣiṇaḥ
janma-bandha-vinirmuktāḥ
padaṁ gacchanty anāmayam
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
карма-джам — вызванное кармой; (ср.р. 2.1 от karma-jam)
буддхи-йукта̄х̣ — те, кто занимается буддхи-йогой; (м.р. 1.3 от buddhi-yukta)
хи — безусловно; (ав)
пхалам — следствие; (ср.р. 2.1 от phala)
тйактва̄ — отринув; (ав)
манӣшин̣ах̣ — великие мудрецы; (м.р. 1.3 от manīṣin)
джанма-бандха-винирмукта̄х̣ — от бремени новых рождений освобожденные; (м.р. 1.3 от janma-bandha-vinirmukta)
падам — положение; (ср.р. 2.1 от pada)
гаччханти — достигают; (laṭ 1.3 от gam)
ана̄майам — то, где нет страданий (ср.р. 2.1 от an-āmaya)
अन्वय: anvayaḥ
कर्म-जं फलं त्यक्त्वा बुद्धि-युक्ताः मनीषिणः जन्म-बन्ध-विनिर्मुक्ताः अनामयम् पदं गच्छन्ति हि।
karma-jaṁ phalaṁ tyaktvā buddhi-yuktāḥ manīṣiṇaḥ, janma-bandha-vinirmuktāḥ, anāmayam padaṁ gacchanti hi
Дословный перевод:
Рожденные деятельностью плоды отбросив, занятые буддхи-йогой мудрецы, от рождения рабства освобождаются, свободную от страданий обитель достигают несомненно.
The Subodhinī commentary by Śrīdhara
karmaṇāṃ mokṣasādhanatvaprakāramāha karmajamiti | karmajaṃ phalaṃ tyaktvā kevalamīśvarārādhanārthaṃ karma kurvāṇo manīṣiṇo jñānino bhūtvā janmarūpeṇa bandhena vinirmuktāḥ santo'nāmayaṃ sarvopadravarahitaṃ viṣṇoḥ padaṃ mokṣākhyaṃ gacchanti ||51||
Sanskrit Commentary By Sri Shankaracharya
||2.51|| karmajaṃ phalaṃ tyaktvā iti vyavahitena saṃbandhaḥ| iṣṭāniṣṭadehaprāptiḥ karmajaṃ phalaṃ karmabhyo jātaṃ buddhiyuktāḥ samatvabuddhiyuktāḥ santaḥ hi yasmāt phalaṃ tyaktvā parityajya manīṣiṇaḥ jñānino bhūtvā janmabandhavinirmuktāḥ janmaiva bandhaḥ janmabandhaḥ tena vinirmuktāḥ jīvanta eva janmabandhāt vinirmuktāḥ santaḥ padaṃ paramaṃ viṣṇoḥ mokṣākhyaṃ gacchanti anāmayaṃ sarvopadravarahitamityarthaḥ| athavā buddhiyogāddhanañjaya ityārabhya paramārthadarśanalakṣaṇaiva sarvataḥsaṃplutodakasthānīyā karmayogajasattvaśuddhijanitā buddhirdarśitā sākṣātsukṛtaduṣkṛtaprahāṇādihetutvaśravaṇāt||
yogānuṣṭhānajanitasattvaśuddhajā buddhiḥ kadā prāpsyate ityucyate
Prabhupada
Служа Господу, великие мудрецы и преданные сбрасывают бремя последствий своей деятельности в материальном мире. Так они вырываются из круговорота рождения и смерти и достигают обители Бога, где не бывает страданий.
व्याकरणम् vyākaraṇam - грамматика