2.51


कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥


karma-jaṁ buddhi-yuktā hi

phalaṁ tyaktvā manīṣiṇaḥ

janma-bandha-vinirmuktāḥ

padaṁ gacchanty anāmayam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


карма-джам — вызванное кармой; (ср.р. 2.1 от karma-jam)

буддхи-йукта̄х̣ — те, кто занимается буддхи-йогой; (м.р. 1.3 от buddhi-yukta)

хи — безусловно; (ав)

пхалам — следствие; (ср.р. 2.1 от phala)

тйактва̄ — отринув; (ав)

манӣшин̣ах̣ — великие мудрецы; (м.р. 1.3 от manīṣin)

джанма-бандха-винирмукта̄х̣ — от бремени новых рождений освобожденные; (м.р. 1.3 от janma-bandha-vinirmukta)

падам — положение; (ср.р. 2.1 от pada)

гаччханти — достигают; (laṭ 1.3 от gam)

ана̄майам — то, где нет страданий (ср.р. 2.1 от an-āmaya)


अन्वय:  anvayaḥ


कर्म-जं फलं त्यक्त्वा बुद्धि-युक्ताः मनीषिणः  जन्म-बन्ध-विनिर्मुक्ताः अनामयम् पदं गच्छन्ति हि। 

karma-jaṁ phalaṁ tyaktvā buddhi-yuktāḥ manīṣiṇaḥ, janma-bandha-vinirmuktāḥ, anāmayam padaṁ gacchanti hi


Дословный перевод:

Рожденные деятельностью плоды отбросив, занятые буддхи-йогой мудрецы, от рождения рабства освобождаются, свободную от страданий обитель достигают несомненно.


The Subodhinī commentary by Śrīdhara


karmaṇāṃ mokṣasādhanatvaprakāramāha karmajamiti | karmajaṃ phalaṃ tyaktvā kevalamīśvarārādhanārthaṃ karma kurvāṇo manīṣiṇo jñānino bhūtvā janmarūpeṇa bandhena vinirmuktāḥ santo'nāmayaṃ sarvopadravarahitaṃ viṣṇoḥ padaṃ mokṣākhyaṃ gacchanti ||51|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.51|| karmajaṃ  phalaṃ tyaktvā iti vyavahitena saṃbandhaḥ| iṣṭāniṣṭadehaprāptiḥ karmajaṃ phalaṃ karmabhyo jātaṃ  buddhiyuktāḥ  samatvabuddhiyuktāḥ santaḥ  hi  yasmāt  phalaṃ tyaktvā  parityajya  manīṣiṇaḥ  jñānino bhūtvā  janmabandhavinirmuktāḥ  janmaiva bandhaḥ janmabandhaḥ tena vinirmuktāḥ jīvanta eva janmabandhāt vinirmuktāḥ santaḥ  padaṃ  paramaṃ viṣṇoḥ mokṣākhyaṃ  gacchanti   anāmayaṃ  sarvopadravarahitamityarthaḥ| athavā buddhiyogāddhanañjaya ityārabhya paramārthadarśanalakṣaṇaiva sarvataḥsaṃplutodakasthānīyā karmayogajasattvaśuddhijanitā buddhirdarśitā sākṣātsukṛtaduṣkṛtaprahāṇādihetutvaśravaṇāt||

yogānuṣṭhānajanitasattvaśuddhajā buddhiḥ kadā prāpsyate ityucyate


Prabhupada


Служа Господу, великие мудрецы и преданные сбрасывают бремя последствий своей деятельности в материальном мире. Так они вырываются из круговорота рождения и смерти и достигают обители Бога, где не бывает страданий.


व्याकरणम् vyākaraṇam - грамматика