2.49


दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥


dūreṇa hy avaraṁ karma

buddhi-yogād dhanañ-jaya

buddhau śaranam anviccha

kṛpaṇāḥ phala-hetavaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


дӯрен̣а — далеко; (ср.р. 3.1 от dūra)

хи — безусловно; (ав)

аварам — порочная; (ср.р. 1.1 от avara)

карма — деятельность; (ср.р. 1.1 от karman)

буддхи-йога̄тот буддхи-йоги (деятельности в сознании Кришны); (м.р. 5.1 от buddhi-yoga)

дханан̃джайа — о завоеватель богатств; (м.р. 8.1 от dhanam-jaya)

буддхау — в таком сознании; (ж.р. 7.1 от buddhi)

ш́аран̣ам — к полной преданности; (ср.р. 2.1 от śaraṇa)

анвиччха — стремись; (loṭ 2.1 от iṣ) https://ashtadhyayi.com/dhatu/06.0078 

кр̣пан̣а̄х̣ — скупцы; (м.р. 1.3 от kṛpaṇa)

пхала-хетавах̣ те, у кого результат является мотивом (м.р. 1.3 от phala-hetu) (फलकारणभूताः)


आकाङ्क्षा ākāṅkṣā


phala-hetavaḥ

phala-hetavaḥ kīdṛśāḥ? - phala-hetavaḥ kṛpaṇāḥ

phala-hetavaḥ kṛpaṇāḥ. Ataḥ kiṁ kuru? - phala-hetavaḥ kṛpaṇāḥ. Ataḥ anviccha


phala-hetavaḥ kṛpaṇāḥ. Ataḥ kim anviccha? - śaranam anviccha

kasyām śaranam anviccha? - buddhau śaranam anviccha

buddhau śaranam anviccha. Kutaḥ? - buddhau śaranam anviccha, yataḥ karma avaram

buddhau śaranam anviccha, kasmāt karma avaram? - buddhau śaranam anviccha, buddhi-yogāt karma avaram

buddhau śaranam anviccha, buddhi-yogāt karma katham avaram? - buddhau śaranam anviccha, yataḥ buddhi-yogāt karma dūreṇa avaraṁ

asmin śloke sambodhana padam kim? - dhanañjaya


अन्वय:  anvayaḥ


धनञ्जय! बुद्धि-योगात् हि कर्म दूरेण अवरं । बुद्धौ शरनम् अन्विच्छ। फल-हेतवः कृपणाः। 

dhanañjaya buddhi-yogāt hi karma dūreṇa avaraṁ , buddhau śaranam anviccha, phala-hetavaḥ kṛpaṇāḥ


Дословный перевод:

О Дхананджая, по сравнению с буддхи-йогой, карма гораздо ниже. В разуме прибежище ищи. Жаждущие плодов – скупцы.


The Subodhinī commentary by Śrīdhara


kāmyaṃ tu karmātinikṛṣṭamityāha dūreṇeti | buddhyā vyavasāyātmikayā kṛtaḥ karmayogo buddhiyogo buddhisādhanabhūto , tasmātsakāśādanyatsādhanabhūtaṃ kāmyaṃ karma dūreṇa avaraṃ atyantamapakṛṣṭaṃ hi | yasmādevaṃ tasmādbuddhau jñāne śaraṇamāśrayaṃ karmayogamanviccha anutiṣṭha | yadvā buddhau śaraṇaṃ trātāramīśvaramāśrayetyarthaḥ | phalaheturastu sakāmā narāḥ kṛpaṇā dīnāḥ yo etadakṣaraṃ gārgyaviditvā asmāllokātpraiti sa kṛpaṇa [BAU 3.8.10] iti śruteḥ ||49|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.49|| dūreṇa  ativiprakarṣeṇa atyantameva  hi avaram  adhamaṃ nikṛṣṭaṃ karma phalārthinā kriyamāṇaṃ  buddhiyogāt  samatvabuddhiyuktāt karmaṇaḥ janmamaraṇādihetutvāt| he  dhanañjaya  yata evaṃ tataḥ yogaviṣayāyāṃ  buddhau  tatparipākajāyāṃ vā sāṃkhyabuddhau  śaraṇam  āśrayamabhayaprāptikāraṇam  anviccha  prārthayasva paramārthajñānaśaraṇo bhavetyarthaḥ| yataḥ avaraṃ karma kurvāṇāḥ  kṛpaṇāḥ  dīnāḥ  phalahetavaḥ  phala-tṛṣṇā-prayuktāḥ santaḥ yo vā etadakṣaraṃ gārgyaviditvāsmāllokātpraiti sa kṛpaṇaḥ iti śruteḥ||

samatvabuddhiyuktaḥ san svadharmamanutiṣṭhan yatphalaṃ prāpnoti tacchṛṇu


Prabhupada


О Дхананджая, силой преданного служения отбрось всю порочную деятельность и в таком умонастроении вручи себя Господу. Только скупцы стремятся к плодам своего труда.


व्याकरणम् vyākaraṇam - грамматика