2.49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥
dūreṇa hy avaraṁ karma
buddhi-yogād dhanañ-jaya
buddhau śaranam anviccha
kṛpaṇāḥ phala-hetavaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
дӯрен̣а — далеко; (ср.р. 3.1 от dūra)
хи — безусловно; (ав)
аварам — порочная; (ср.р. 1.1 от avara)
карма — деятельность; (ср.р. 1.1 от karman)
буддхи-йога̄т — от буддхи-йоги (деятельности в сознании Кришны); (м.р. 5.1 от buddhi-yoga)
дханан̃джайа — о завоеватель богатств; (м.р. 8.1 от dhanam-jaya)
буддхау — в таком сознании; (ж.р. 7.1 от buddhi)
ш́аран̣ам — к полной преданности; (ср.р. 2.1 от śaraṇa)
анвиччха — стремись; (loṭ 2.1 от iṣ) https://ashtadhyayi.com/dhatu/06.0078
кр̣пан̣а̄х̣ — скупцы; (м.р. 1.3 от kṛpaṇa)
пхала-хетавах̣ — те, у кого результат является мотивом (м.р. 1.3 от phala-hetu) (फलकारणभूताः)
आकाङ्क्षा ākāṅkṣā
phala-hetavaḥ
phala-hetavaḥ kīdṛśāḥ? - phala-hetavaḥ kṛpaṇāḥ
phala-hetavaḥ kṛpaṇāḥ. Ataḥ kiṁ kuru? - phala-hetavaḥ kṛpaṇāḥ. Ataḥ anviccha
phala-hetavaḥ kṛpaṇāḥ. Ataḥ kim anviccha? - śaranam anviccha
kasyām śaranam anviccha? - buddhau śaranam anviccha
buddhau śaranam anviccha. Kutaḥ? - buddhau śaranam anviccha, yataḥ karma avaram
buddhau śaranam anviccha, kasmāt karma avaram? - buddhau śaranam anviccha, buddhi-yogāt karma avaram
buddhau śaranam anviccha, buddhi-yogāt karma katham avaram? - buddhau śaranam anviccha, yataḥ buddhi-yogāt karma dūreṇa avaraṁ
asmin śloke sambodhana padam kim? - dhanañjaya
अन्वय: anvayaḥ
धनञ्जय! बुद्धि-योगात् हि कर्म दूरेण अवरं । बुद्धौ शरनम् अन्विच्छ। फल-हेतवः कृपणाः।
dhanañjaya buddhi-yogāt hi karma dūreṇa avaraṁ , buddhau śaranam anviccha, phala-hetavaḥ kṛpaṇāḥ
Дословный перевод:
О Дхананджая, по сравнению с буддхи-йогой, карма гораздо ниже. В разуме прибежище ищи. Жаждущие плодов – скупцы.
The Subodhinī commentary by Śrīdhara
kāmyaṃ tu karmātinikṛṣṭamityāha dūreṇeti | buddhyā vyavasāyātmikayā kṛtaḥ karmayogo buddhiyogo buddhisādhanabhūto vā, tasmātsakāśādanyatsādhanabhūtaṃ kāmyaṃ karma dūreṇa avaraṃ atyantamapakṛṣṭaṃ hi | yasmādevaṃ tasmādbuddhau jñāne śaraṇamāśrayaṃ karmayogamanviccha anutiṣṭha | yadvā buddhau śaraṇaṃ trātāramīśvaramāśrayetyarthaḥ | phalaheturastu sakāmā narāḥ kṛpaṇā dīnāḥ yo vā etadakṣaraṃ gārgyaviditvā asmāllokātpraiti sa kṛpaṇa [BAU 3.8.10] iti śruteḥ ||49||
Sanskrit Commentary By Sri Shankaracharya
||2.49|| dūreṇa ativiprakarṣeṇa atyantameva hi avaram adhamaṃ nikṛṣṭaṃ karma phalārthinā kriyamāṇaṃ buddhiyogāt samatvabuddhiyuktāt karmaṇaḥ janmamaraṇādihetutvāt| he dhanañjaya yata evaṃ tataḥ yogaviṣayāyāṃ buddhau tatparipākajāyāṃ vā sāṃkhyabuddhau śaraṇam āśrayamabhayaprāptikāraṇam anviccha prārthayasva paramārthajñānaśaraṇo bhavetyarthaḥ| yataḥ avaraṃ karma kurvāṇāḥ kṛpaṇāḥ dīnāḥ phalahetavaḥ phala-tṛṣṇā-prayuktāḥ santaḥ yo vā etadakṣaraṃ gārgyaviditvāsmāllokātpraiti sa kṛpaṇaḥ iti śruteḥ||
samatvabuddhiyuktaḥ san svadharmamanutiṣṭhan yatphalaṃ prāpnoti tacchṛṇu
Prabhupada
О Дхананджая, силой преданного служения отбрось всю порочную деятельность и в таком умонастроении вручи себя Господу. Только скупцы стремятся к плодам своего труда.
व्याकरणम् vyākaraṇam - грамматика