2.32


यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥


yadṛcchayā copapannaṁ

svarga-dvāram apāvṛtam

sukhinaḥ kṣatriyāḥ pārtha

labhante yuddham īdṛśam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йадр̣ччхайа̄ — само собой; (ж, 3.1)

ча — также; (ав)

упапаннам — выпадающее на долю; (с, 2.1)

сварга-два̄рам  — райских планет врата;  (с, 2.1)

апа̄вр̣там — широко открывающее;  (с, 2.1)

сукхинах̣ — счастливые; (м, 1.3)

кшатрийа̄х̣ — цари; (м, 1.3)

па̄ртха — о сын Притхи; (м, 8.1)

лабханте — обретают; (лаТ, атм, 1.3)

йуддхам — сражение;  (с, 2.1)

ӣдр̣ш́ам — такое (с, 2.1)


आकाङ्क्षा ākāṅkṣā


labhante

ke labhante? - kṣatriyāḥ labhante

kīdṛśāḥ kṣatriyāḥ labhante? - sukhinaḥ kṣatriyāḥ labhante

kiṁ sukhinaḥ kṣatriyāḥ labhante? 

kīdṛśaṁ yuddhaṁ sukhinaḥ kṣatriyāḥ labhante?

kiṁ rupam (какой формы?) īdṛśam yuddhaṁ sukhinaḥ kṣatriyāḥ labhante?

kīdṛśaṁ svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante?

kiṁ bhutam (какого вида?) apāvṛtam ca svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante?

katham (как?) upapannaṁ apāvṛtam ca svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante?

yadṛcchayā upapannaṁ apāvṛtam ca svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante

asmin śloke sambodhanapadam kim?


अन्वय:  anvayaḥ


हे पार्थ! सुखिनः क्षत्रियाः यदृच्छया उपपन्नं अपावृतं स्वर्ग-द्वारम् च ईदृशं युद्धं लभन्ते।

he pārtha! sukhinaḥ kṣatriyāḥ yadṛcchayā upapannaṃ apāvṛtaṃ svarga-dvāram ca īdṛśaṃ yuddhaṃ labhante|


Дословный перевод:

О Партха, пришедшее само собой выпавшее, открывающее врата рая, такое сражение счастливые кшатрии обретают.


The Subodhinī commentary by Śrīdhara


kiṃ ca mahati śreyasi svayamevopāgate sati kuto vikampasa iti | ata āha yadṛcchayeti | yadṛcchayā aprārthitameva upapannaṃ prāptamīdṛśaṃ yuddhaṃ labhante | yato nirāvaraṇaṃ svargadvāramevaitat | yadvā ya evaṃvidhaṃ yuddhaṃ labhante ta eva sukhina ityarthaḥ | etena svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava iti yaduktaṃ tannirastaṃ bhavati ||32|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.32|| yadṛcchayā ca aprārthitatayā upapannam āgataṃ svargadvāram apāvṛtam uddhāṭitaṃ ye etat īdṛśaṃ yuddhaṃ labhante kṣatriyāḥ he pārtha kiṃ na sukhinaḥ te evaṃ kartavyatāprāptamapi


Prabhupada


О Партха, счастливы те кшатрии, к которым возможность сражаться приходит сама собой, открывая перед ними врата рая.


व्याकरणम् vyākaraṇam - грамматика