2.32
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
yadṛcchayā copapannaṁ
svarga-dvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha
labhante yuddham īdṛśam
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йадр̣ччхайа̄ — само собой; (ж, 3.1)
ча — также; (ав)
упапаннам — выпадающее на долю; (с, 2.1)
сварга-два̄рам — райских планет врата; (с, 2.1)
апа̄вр̣там — широко открывающее; (с, 2.1)
сукхинах̣ — счастливые; (м, 1.3)
кшатрийа̄х̣ — цари; (м, 1.3)
па̄ртха — о сын Притхи; (м, 8.1)
лабханте — обретают; (лаТ, атм, 1.3)
йуддхам — сражение; (с, 2.1)
ӣдр̣ш́ам — такое (с, 2.1)
आकाङ्क्षा ākāṅkṣā
labhante
ke labhante? - kṣatriyāḥ labhante
kīdṛśāḥ kṣatriyāḥ labhante? - sukhinaḥ kṣatriyāḥ labhante
kiṁ sukhinaḥ kṣatriyāḥ labhante?
kīdṛśaṁ yuddhaṁ sukhinaḥ kṣatriyāḥ labhante?
kiṁ rupam (какой формы?) īdṛśam yuddhaṁ sukhinaḥ kṣatriyāḥ labhante?
kīdṛśaṁ svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante?
kiṁ bhutam (какого вида?) apāvṛtam ca svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante?
katham (как?) upapannaṁ apāvṛtam ca svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante?
yadṛcchayā upapannaṁ apāvṛtam ca svarga-dvāram īdṛśam yuddham sukhinaḥ kṣatriyāḥ labhante
asmin śloke sambodhanapadam kim?
अन्वय: anvayaḥ
हे पार्थ! सुखिनः क्षत्रियाः यदृच्छया उपपन्नं अपावृतं स्वर्ग-द्वारम् च ईदृशं युद्धं लभन्ते।
he pārtha! sukhinaḥ kṣatriyāḥ yadṛcchayā upapannaṃ apāvṛtaṃ svarga-dvāram ca īdṛśaṃ yuddhaṃ labhante|
Дословный перевод:
О Партха, пришедшее само собой выпавшее, открывающее врата рая, такое сражение счастливые кшатрии обретают.
The Subodhinī commentary by Śrīdhara
kiṃ ca mahati śreyasi svayamevopāgate sati kuto vikampasa iti | ata āha yadṛcchayeti | yadṛcchayā aprārthitameva upapannaṃ prāptamīdṛśaṃ yuddhaṃ labhante | yato nirāvaraṇaṃ svargadvāramevaitat | yadvā ya evaṃvidhaṃ yuddhaṃ labhante ta eva sukhina ityarthaḥ | etena svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava iti yaduktaṃ tannirastaṃ bhavati ||32||
Sanskrit Commentary By Sri Shankaracharya
||2.32|| yadṛcchayā ca aprārthitatayā upapannam āgataṃ svargadvāram apāvṛtam uddhāṭitaṃ ye etat īdṛśaṃ yuddhaṃ labhante kṣatriyāḥ he pārtha kiṃ na sukhinaḥ te evaṃ kartavyatāprāptamapi
Prabhupada
О Партха, счастливы те кшатрии, к которым возможность сражаться приходит сама собой, открывая перед ними врата рая.
व्याकरणम् vyākaraṇam - грамматика