2.31


स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥


sva-dharmam api cāvekṣya

na vikampitum arhasi

dharmyād dhi yuddhāc chreyo ’nyat

kṣatriyasya na vidyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


сва-дхармам — свой религиозный долг; (м, 2.1)

апи — поистине; (ав)

ча — также; (ав)

авекшйа — приняв во внимание; (ав)

на — не; (ав)

викампитум — колебаться; (ав)

архасиследует; (лаТ, 2.1)

дхармйа̄т(чем) праведного; (м, 5.1)

хи — ведь;  (ав)

йуддха̄т — сражения; (м, 5.2)

ш́рейах̣ — лучшее (занятие); (с, 1.1)

анйат — другое; (с, 1.1)

кшатрийасйакшатрия; (м, 6.1)

на — не;  (ав)

видйате — существует (лаТ, атм, 1.1)


आकाङ्क्षा ākāṅkṣā


na arhasi

kiṁ kartuṁ na arhasi?

kiṁ kṛtvā api vikampitum na arhasi?

kam аvekṣya api vikampitum na arhasi?

sva-dharmam са аvekṣya api vikampitum na arhasi. 


na vidyate

kiṁ na vidyate?

kiṁ śreyaḥ na vidyate?

kasmāt anyat śreyaḥ na vidyate?

kīdṛśāt yuddhāt anyat śreyaḥ na vidyate?

kasya dharmyāt yuddhāt anyat śreyaḥ na vidyate?


अन्वय:  anvayaḥ


स्वधर्मं च अवेक्ष्य अपि विकम्पितुं न अर्हसि। क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते। 

svadharmaṃ ca avekṣya api vikampituṃ na arhasi| kṣatriyasya hi dharmyāt yuddhāt anyat śreyaḥ na vidyate| 


Дословный перевод:

Свою дхарму рассмотрев, колебаться тебе не следует. Для кшатрия лучше праведного сражения другое благо не существует.


The Subodhinī commentary by Śrīdhara


yaccoktamarjunena vepathuśca śarīre me ityādi tadapyayuktamityāha svadharmamapīti | ātmano nāśābhāvādeva etesāṃ hanane'pi vikampituṃ nārhasi | kiṃ ca svadharmamapyavekṣya vikampituṃ nārhasi iti sambandhaḥ | yaccoktaṃ na ca śreyo'nupaśyāmi hatvā svajanamāhava iti tatrāha dharmyāditi | dharmādanapetānnyāyādyuddhādanyat ||31|| 


Sanskrit Commentary By Sri Shankaracharya

 

||2.31|| svadharmamapi svo dharmaḥ kṣatriyasya yuddhaṃ tamapi avekṣya tvaṃ na vikampituṃ pracalitum nārhasi kṣatriyasya svābhāvikāddharmāt ātmasvābhāvyādityabhiprāyaḥ| tacca yuddhaṃ pṛthivījayadvāreṇa dharmārthaṃ prajārakṣaṇārthaṃ ceti dharmādanapetaṃ paraṃ dharmyam| tasmāt dharmyāt yuddhāt śreyaḥ anyat kṣatriyasya na vidyate hi yasmāt||

kutaśca tat yuddhaṃ kartavyamiti ucyate


Prabhupada


Что же касается твоего долга, то знай, что для тебя как для кшатрия нет лучшего занятия, чем сражаться за устои религии. Стало быть, у тебя нет причин для колебаний.


व्याकरणम् vyākaraṇam - грамматика