2.29
आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥
āścarya-vat paśyati kaścid enam
āścarya-vad vadati tathaiva cānyaḥ
āścarya-vac cainam anyaḥ śṛṇoti
śrutvāpy enaṁ veda na caiva kaścit
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
а̄ш́чарйа-ват — как на чудо; (ав)
паш́йати — смотрит; (лаТ, 1.1)
каш́чит — один; (м, 1.1)
энам — на него (душу); (м, 2.1)
а̄ш́чарйа-ват — как о чуде; (ав)
вадати — говорит; (лаТ, 1.1)
татха̄ — таким образом; (ав)
анйах̣ — другой; (м, 1.1)
а̄ш́чарйа-ват — как о чуде; (ав)
ча — также; (ав)
энам — о нем (душе); (м, 2.1)
анйах̣ — другой; (м, 1.1)
ш́р̣н̣оти — слышит; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/01.1092?type=ting
ш́рутва̄ — услышав; (ав)
апи — даже; (ав)
энам — его (душу); (м, 2.1)
веда — знает; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/02.0059?type=ting
на — не; (ав)
ча — и; (ав)
эва — безусловно; (ав)
каш́чит — другой (м, 1.1)
आकाङ्क्षा ākāṅkṣā
paśyati
kaḥ paśyati? (кто?)
kaścid kaṁ paśyati? (кого/что?)
kaścid enaṁ kathaṁ paśyati? (как?)
tatha еva vadati
tatha еva kaḥ vadati? (кто?)
tatha еva аnyaḥ са kathaṁ vadati? (как?)
śṛṇoti
kaḥ śṛṇoti? (кто?)
anyaḥ kaṁ śṛṇoti? (кого/что?)
anyaḥ enaṁ kathaṁ śṛṇoti? (как?)
na veda
kaḥ na veda? (кто?)
kaścit kaṁ na veda? (кого/что?)
kaścit kiṁ kṛtvā enaṁ na veda? (что сделав?)
अन्वय: anvayaḥ
कश्चिद् एनम् आश्चर्य-वत् पश्यति , तथा एव अन्यः च आश्चर्य-वद् वदति , अन्यः च एनम् आश्चर्य-वत् शृणोति , कश्चित् एनं श्रुत्वा अपि न च एव वेद
kaścid enam āścarya-vat paśyati , tathā еva аnyaḥ са āścarya-vad vadati , anyaḥ ca enam āścarya-vat śṛṇoti , kaścit enaṁ śrutvā аpi na ca eva veda
Дословный перевод:
Кто-то на эту душу как на чудо смотрит, точно так же другой как о чуде говорит, другой о ней как о чуде слушает, кто-то о ней даже услышав, не знает
The Subodhinī commentary by Śrīdhara
kutastarhi vidvāṃso'pi loke śocanti ? ātmājñānādeva ityāśayenātmano durvijñeyatvamāha āścaryavadityādi | kaścidenamātmānaṃ śāstrācāryopadeśābhyāṃ paśyannāścaryavatpaśyati | sarvagatasya nityajñānānadasvabhāvasyātmanaḥ alaukikatvādaindrajālikavadghaṭamānaṃ paśyanniva vismayena paśyati asambhāvanābhibhūtatvāt | tathā āścaryavadanyo vadati ca | śṛṇoti cānyaḥ | kaścitpunaḥ viparītabhāvanābhibhūtaḥ śrutvāpi naiva veda | caśabdāduktvāpi na dṛṣṭvāpi na samyagvedeti draṣṭavyam ||29||
Перевод Prabhupada
Одни смотрят на душу как на чудо, другие говорят о ней как о чуде, третьи слышат, что она подобна чуду, а есть и такие, кто, даже услышав о душе, не могут постичь ее.
व्याकरणम् vyākaraṇam - грамматика