2.29


आश्चर्यवत्पश्यति कश्चिदेनम्

आश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्च‍ैनमन्यः श‍ृणोति

श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥


āścarya-vat paśyati kaścid enam

āścarya-vad vadati tathaiva cānyaḥ

āścarya-vac cainam anyaḥ śṛṇoti

śrutvāpy enaṁ veda na caiva kaścit


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


а̄ш́чарйа-ват — как на чудо; (ав)

паш́йати — смотрит; (лаТ, 1.1)

каш́чит — один; (м, 1.1)

энам — на него (душу); (м, 2.1)

а̄ш́чарйа-ват — как о чуде; (ав)

вадати — говорит; (лаТ, 1.1)

татха̄ — таким образом; (ав)

эва ча — безусловно; (ав)

анйах̣ — другой; (м, 1.1)

а̄ш́чарйа-ват — как о чуде; (ав)

ча — также; (ав)

энам — о нем (душе); (м, 2.1)

анйах̣ — другой; (м, 1.1)

ш́р̣н̣оти — слышит; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/01.1092?type=ting 

ш́рутва̄ — услышав; (ав)

апи — даже; (ав)

энам — его (душу); (м, 2.1)

веда — знает; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/02.0059?type=ting 

на — не; (ав)

ча — и; (ав)

эва — безусловно; (ав)

каш́чит — другой (м, 1.1)


आकाङ्क्षा ākāṅkṣā


paśyati

kaḥ paśyati? (кто?) 

kaścid kaṁ paśyati? (кого/что?)

kaścid enaṁ kathaṁ paśyati? (как?)


tatha еva vadati

tatha еva kaḥ vadati? (кто?)

tatha еva аnyaḥ са kathaṁ vadati? (как?)


śṛṇoti

kaḥ śṛṇoti? (кто?)

anyaḥ kaṁ śṛṇoti? (кого/что?)

anyaḥ enaṁ kathaṁ śṛṇoti? (как?)


na veda

kaḥ na veda? (кто?)

kaścit kaṁ na veda? (кого/что?)

kaścit kiṁ kṛtvā enaṁ na veda? (что сделав?)


अन्वय:  anvayaḥ


कश्चिद् एनम् आश्चर्य-वत् पश्यति ,  तथा एव अन्यः च आश्चर्य-वद् वदति ,  अन्यः च एनम् आश्चर्य-वत् शृणोति , कश्चित् एनं श्रुत्वा अपि न च एव वेद 

kaścid enam āścarya-vat paśyati , tathā еva аnyaḥ са āścarya-vad vadati , anyaḥ ca enam āścarya-vat śṛṇoti , kaścit enaṁ śrutvā аpi na ca eva veda 


Дословный перевод:

Кто-то на эту душу как на чудо смотрит, точно так же другой как о чуде говорит, другой о ней как о чуде слушает, кто-то о ней даже услышав, не знает


The Subodhinī commentary by Śrīdhara


kutastarhi vidvāṃso'pi loke śocanti ? ātmājñānādeva ityāśayenātmano durvijñeyatvamāha āścaryavadityādi | kaścidenamātmānaṃ śāstrācāryopadeśābhyāṃ paśyannāścaryavatpaśyati | sarvagatasya nityajñānānadasvabhāvasyātmanaḥ alaukikatvādaindrajālikavadghaṭamānaṃ paśyanniva vismayena paśyati asambhāvanābhibhūtatvāt | tathā āścaryavadanyo vadati ca | śṛṇoti cānyaḥ | kaścitpunaḥ viparītabhāvanābhibhūtaḥ śrutvāpi naiva veda | caśabdāduktvāpi na dṛṣṭvāpi na samyagvedeti draṣṭavyam ||29|| 


Перевод Prabhupada


Одни смотрят на душу как на чудо, другие говорят о ней как о чуде, третьи слышат, что она подобна чуду, а есть и такие, кто, даже услышав о душе, не могут постичь ее.


व्याकरणम् vyākaraṇam - грамматика