2.28
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥
avyaktādīni bhūtāni
vyakta-madhyāni bhārata
avyakta-nidhanāny eva
tatra kā paridevanā
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
авйакта-а̄дӣни — вначале не проявлены; (с, 1.3)
бхӯта̄ни — сотворены; (с, 1.3)
вйакта-мадхйа̄ни — проявлены в середине; (с, 1.3)
бха̄рата — о потомок Бхараты; (м, 8.1)
авйакта-нидхана̄ни — не проявлены в период уничтожения; (с, 1.3)
эва — ведь; (ав)
татра — тогда; (ав)
ка̄ — к чему; (ж, 1.1)
паридевана̄ — скорбь (ж, 1.1)
अन्वय: anvayaḥ
भारत ! भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव। तत्र का परिदेवना ?
bhārata ! bhūtāni avyaktādīni vyaktamadhyāni avyaktanidhanāni eva| tatra kā paridevanā ?
The Subodhinī commentary by Śrīdhara
kiṃ ca dehānāṃ svabhāvaṃ paryālocya tadupādhike ātmano janmamaraṇe śoko na kārya iti | ata āha avyaktādīnītyādi | avyaktaṃ pradhānam | tadeva ādirutpatteḥ pūrvarūpaṃ yeṣāṃ tāni avyaktādīni | bhūtāni śarīrāṇi | kāraṇātmanāpi sthitānāmeva utpatteḥ | tathā vyaktamabhivyaktaṃ madhyaṃ janmamaraṇāntarālaṃ sthitilakṣaṇaṃ yeṣāṃ tāni vyaktamadhyāni | avyakte nidhanaṃ layo yeṣāṃ tānīmānyevaṃbhūtānyeva | tatra teṣu kā paridevanā ? kaḥ śokanimitto vilāpaḥ ? pratibuddhasya svapnadṛṣṭavastuṣviva śoko na yujyata ityarthaḥ ||28||
Перевод
Вначале все сотворенные существа находятся в непроявленном состоянии. На промежуточном этапе творения они проявляются, а после уничтожения вселенной вновь переходят в непроявленное состояние. Так стоит ли оплакивать их?
व्याकरणम् vyākaraṇam - грамматика