2.28


अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥


avyaktādīni bhūtāni   

vyakta-madhyāni bhārata

avyakta-nidhanāny eva

tatra kā paridevanā


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


авйакта-а̄дӣни — вначале не проявлены; (с, 1.3)

бхӯта̄ни — сотворены; (с, 1.3)

вйакта-мадхйа̄ни — проявлены в середине; (с, 1.3)

бха̄рата — о потомок Бхараты; (м, 8.1)

авйакта-нидхана̄ни — не проявлены в период уничтожения; (с, 1.3)

эва — ведь; (ав)

татра — тогда; (ав) 

ка̄ — к чему; (ж, 1.1)

паридевана̄ — скорбь (ж, 1.1)


अन्वय:  anvayaḥ


भारत ! भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव। तत्र का परिदेवना ?

bhārata ! bhūtāni avyaktādīni vyaktamadhyāni avyaktanidhanāni eva| tatra kā paridevanā ?


The Subodhinī commentary by Śrīdhara


kiṃ ca dehānāṃ svabhāvaṃ paryālocya tadupādhike ātmano janmamaraṇe śoko na kārya iti | ata āha avyaktādīnītyādi | avyaktaṃ pradhānam | tadeva ādirutpatteḥ pūrvarūpaṃ yeṣāṃ tāni avyaktādīni | bhūtāni śarīrāṇi | kāraṇātmanāpi sthitānāmeva utpatteḥ | tathā vyaktamabhivyaktaṃ madhyaṃ janmamaraṇāntarālaṃ sthitilakṣaṇaṃ yeṣāṃ tāni vyaktamadhyāni | avyakte nidhanaṃ layo yeṣāṃ tānīmānyevaṃbhūtānyeva | tatra teṣu paridevanā ? kaḥ śokanimitto vilāpaḥ ? pratibuddhasya svapnadṛṣṭavastuṣviva śoko na yujyata ityarthaḥ ||28|| 


Перевод


Вначале все сотворенные существа находятся в непроявленном состоянии. На промежуточном этапе творения они проявляются, а после уничтожения вселенной вновь переходят в непроявленное состояние. Так стоит ли оплакивать их?


व्याकरणम् vyākaraṇam - грамматика