2.24


अच्छेद्योऽयमदाह्योऽयमक्ल‍ेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥ 


acchedyo ’yam adāhyo ’yam

akledyo ’śoṣya eva ca

nityaḥ sarva-gataḥ sthāṇur

acalo ’yaṁ sanātanaḥ 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


аччхедйах̣ — неразрубаемый; (м, 1.1)

айам — этот (душа); (идам, м, 1.1)

ада̄хйах̣ — несгораемый; (м, 1.1)

айам — этот (душа); (идам, м, 1.1)

акледйах̣ — несмачиваемый; (м, 1.1)

аш́ошйах̣ — неиссушаемый; (м, 1.1)

эва — безусловно; (ав)

ча — и; (ав)

нитйах̣ — вечный; (м, 1.1)

сарва-гатах̣ — вездесущий; (м, 1.1)

стха̄н̣ух̣ — неизменный; (м, 1.1)

ачалах̣ — неподвижный; (м, 1.1)

айам — этот (душа); (идам, м, 1.1)

сана̄танах̣ — вечно одинаковый , 1.1)


अन्वय:  anvayaḥ


अयम् अच्छेद्यः। अयम् अदाह्यः। अयम् अक्लेद्यः अशोष्यः एव च। अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः।  

ayam acchedyaḥ| ayam adāhyaḥ| ayam akledyaḥ aśoṣyaḥ eva ca| ayaṃ nityaḥ sarvagataḥ sthāṇuḥ acalaḥ sanātanaḥ|  


The Subodhinī commentary by Śrīdhara


tatra hetumāha acchedya ityādinā sārdhena | niravayavatvādacchedyo'kledyaśca | amūrtatvādadāhyaḥ | dravatvābhāvādaśoṣya iti bhāvaḥ | itaśca chedādiyogyo na bhavati | yato nityo'vināśī | sarvagataḥ sthāṇuḥ sthirasvabhāvo rūpāntarāpattiśūnyaḥ | acalaḥ pūrvarūpāparityāgī | sanātano'nādiḥ ||24||


Перевод Prabhupada


Эту индивидуальную душу нельзя разбить на куски, растворить, сжечь или иссушить. Неизменная, неподвижная и вечная, она пребывает повсюду и всегда сохраняет свои свойства.


व्याकरणम् vyākaraṇam - грамматика