2.24
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
acchedyo ’yam adāhyo ’yam
akledyo ’śoṣya eva ca
nityaḥ sarva-gataḥ sthāṇur
acalo ’yaṁ sanātanaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
аччхедйах̣ — неразрубаемый; (м, 1.1)
айам — этот (душа); (идам, м, 1.1)
ада̄хйах̣ — несгораемый; (м, 1.1)
айам — этот (душа); (идам, м, 1.1)
акледйах̣ — несмачиваемый; (м, 1.1)
аш́ошйах̣ — неиссушаемый; (м, 1.1)
эва — безусловно; (ав)
ча — и; (ав)
нитйах̣ — вечный; (м, 1.1)
сарва-гатах̣ — вездесущий; (м, 1.1)
стха̄н̣ух̣ — неизменный; (м, 1.1)
ачалах̣ — неподвижный; (м, 1.1)
айам — этот (душа); (идам, м, 1.1)
сана̄танах̣ — вечно одинаковый (м, 1.1)
अन्वय: anvayaḥ
अयम् अच्छेद्यः। अयम् अदाह्यः। अयम् अक्लेद्यः अशोष्यः एव च। अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः।
ayam acchedyaḥ| ayam adāhyaḥ| ayam akledyaḥ aśoṣyaḥ eva ca| ayaṃ nityaḥ sarvagataḥ sthāṇuḥ acalaḥ sanātanaḥ|
The Subodhinī commentary by Śrīdhara
tatra hetumāha acchedya ityādinā sārdhena | niravayavatvādacchedyo'kledyaśca | amūrtatvādadāhyaḥ | dravatvābhāvādaśoṣya iti bhāvaḥ | itaśca chedādiyogyo na bhavati | yato nityo'vināśī | sarvagataḥ sthāṇuḥ sthirasvabhāvo rūpāntarāpattiśūnyaḥ | acalaḥ pūrvarūpāparityāgī | sanātano'nādiḥ ||24||
Перевод Prabhupada
Эту индивидуальную душу нельзя разбить на куски, растворить, сжечь или иссушить. Неизменная, неподвижная и вечная, она пребывает повсюду и всегда сохраняет свои свойства.
व्याकरणम् vyākaraṇam - грамматика