2.22


वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरोऽपराणि ।

तथा शरीराणि विहाय जीर्णान्य्

न्यानि संयाति नवानि देही ॥ २२ ॥ 


vāsāṁsi jīrṇāni yathā vihāya

navāni gṛhṇāti naro ’parāṇi

tathā śarīrāṇi vihāya jīrṇāny

anyāni saṁyāti navāni dehī 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ва̄са̄м̇си — одежды; (с, 2.3)

джӣрн̣а̄ни — старые и ветхие; (с, 2.3)

йатха̄ — как; (ав)

виха̄йа — сбросив; (ав)

нава̄ни — новые (одежды); (с, 2.3)

гр̣хн̣а̄ти — принимает; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/09.0071?type=ting 

нарах̣ — человек; (м, 1.1)

апара̄н̣и — другие; (с, 2.3)

татха̄ — так и; (ав)

ш́арӣра̄н̣и — тела; (с, 2.3)

виха̄йа — оставив; (ав)

джӣрн̣а̄ни — старые и бесполезные; (с, 2.3)

анйа̄ни — другие; (с, 2.3)

сам̇йа̄ти — принимает; (лаТ, 1.1)

нава̄ни — новые; (с, 2.3)

дехӣ — воплощенный в теле (душа) (м, 1.1)


आकाङ्क्षा ākāṅkṣā


gṛhṇāti (обретает)

kaḥ gṛhṇāti? (кто обретает?) - naraḥ gṛhṇāti (человек обретает)


naraḥ kāni gṛhṇāti? (человек что обретает?)

naraḥ kīdṛśāni vāsāṁsi gṛhṇāti? (человек какие одежды обретает?)

naraḥ kāni navāni vāsāṁsi gṛhṇāti? (человек какие новые одежды обретает?)

naraḥ kiṁ kṛtvā aparāṇi navāni vāsāṁsi gṛhṇāti? (человек, что сделав, другие новые одежды обретает?)

naraḥ kāni vihāya aparāṇi navāni vāsāṁsi gṛhṇāti? (человек, что отбросив, другие новые одежды обретает?)

naraḥ kīdṛśāni vāsāṁsi vihāya aparāṇi navāni vāsāṁsi gṛhṇāti? (человек какие одежды отбросив, другие новые одежды обретает?)

yathā naraḥ jīrṇāni vāsāṁsi vihāya aparāṇi navāni vāsāṁsi gṛhṇāti, tathā kiṁ bhavati? (как человек, старые одежды отбросив, другие новые одежды обретает, так что происходит?)

yathā naraḥ jīrṇāni vāsāṁsi vihāya aparāṇi navāni vāsāṁsi gṛhṇāti, tathā samyāti (как человек старые одежды отбросив другие новые одежды обретает, так принимает)


saṁyāti (принимает)

tathā kaḥ saṁyāti? (так кто принимает?)

tathā dehī kāni (что?) saṁyāti?

tathā dehī kīdṛśāni (какие?) navāni śarīrāṇi saṁyāti?

tathā dehī kiṁ kṛtvā (что сделав?) anyāni navāni śarīrāṇi saṁyāti?

tathā dehī kāni (что оставив?) vihāya anyāni navāni śarīrāṇi saṁyāti?

tathā dehī kīdṛśāni (какие?) śarīrāṇi vihāya anyāni navāni śarīrāṇi saṁyāti? [jīrṇāni]


अन्वय:  anvayaḥ


नरः जीर्णानि वासांसि विहाय अपराणि नवानि यथा गृह्णाति ,  तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति। 

naraḥ jīrṇāni vāsāṃsi vihāya, aparāṇi navāni yathā gṛhṇāti ,  tathā dehī jīrṇāni śarīrāṇi vihāya anyāni navāni saṃyāti| 


Дословный перевод:

Человек, старые одежды отбросив, другие новые как принимает, так воплощенная в теле душа, старые тела отбросив, другие новые принимает.


The Subodhinī commentary by Śrīdhara


nanvātmano'vināśe'pi tadīyaśarīranāśaṃ paryālocya śocāmīiti cet? tatrāha vāsāṃsīti | karmaṇi bandhanānāṃ nūtanānāṃ dehānāmavaśyambhāvitvātna tajjīrṇadehanāśe śokāvakāśa ityarthaḥ ||22|| 


Prabhupada


Как человек, снимая старые одежды, надевает новые, так и душа входит в новые материальные тела, оставляя старые и бесполезные.


व्याकरणम् vyākaraṇam - грамматика