2.18


अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥ 


antavanta ime dehā

nityasyoktāḥ śarīriṇaḥ

anāśino ’prameyasya

tasmād yudhyasva bhārata 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


антавантах̣ — бренные; (-t, м, 1.3)

име — эти; (м, 1.3)

деха̄х̣ — материальные тела; (м, 1.3)

нитйасйа — вечного; (м, 6.1)

укта̄х̣ — описанные; (м, 1.3)

ш́арӣрин̣ах̣ — воплощенного (души); (м, 6.1)

ана̄ш́инах̣ — неуничтожимого; (м, 6.1)

апрамейасйа — неизмеримого; (м, 6.1)

тасма̄т — поэтому; (м, 5.1) (ав)

йудхйасва — сражайся; (лоТ, 2.1) युध्{कर्तरि;लोट्;म;एक;आत्मनेपदी;युधँ;दिवादिः}

бха̄рата — о потомок Бхараты (м, 8.1)


आकाङ्क्षा ākāṅkṣā


yudhyasva (сражайся)

kasmād yudhyasva (почему сражайся?) - uktа̄ḥ, tasmād yudhyasva (называются, поэтому сражайся)

ke uktа̄, tasmād yudhyasva? (кто называются, поэтому сражайся?)

ke dehāḥ uktа̄, tasmād yudhyasva? (что за тела называются, поэтому сражайся?)

ime dehāḥ kīdṛśāḥ uktа̄, tasmād yudhyasva? (эти тела какими называются, поэтому сражайся?)

kasya ime dehāḥ antavantaḥ uktа̄, tasmād yudhyasva? (чьи эти тела бренными называются, поэтому сражайся?)

kīdṛśasya śarīriṇaḥ ime dehāḥ antavantaḥ uktа̄, tasmād yudhyasva? (каких воплощенных душ эти тела бренными называются, поэтому сражайся?)

nityasya punaś ca kīdṛśasya śarīriṇaḥ ime dehāḥ antavantaḥ uktа̄, tasmād yudhyasva? (вечных и еще каких воплощенных душ эти тела бренными называются, поэтому сражайся?)

nityasya anāśinaḥ punaś ca kīdṛśasya śarīriṇaḥ ime dehāḥ antavantaḥ uktа̄, tasmād yudhyasva? (вечных, неуничтожимых, и еще каких воплощенных душ эти тела бренными называются, поэтому сражайся?)

atra śloke sambodhanapadam kim? (здесь в стихе слово-обращение какое?)


अन्वय:  anvayaḥ


अनाशिनः अप्रमेयस्य नित्यस्य च शरीरिणः इमे देहाः अन्तवन्तः उक्ताः । हे भारत ! तस्मात् युध्यस्व। 

anāśinaḥ aprameyasya nityasya ca śarīriṇaḥ ime dehāḥ antavantaḥ uktāḥ | he bhārata ! tasmāt yudhyasva| 

Дословный перевод:

Неуничтожимого, неизмеримого, вечного обладателя тел все эти тела имеющими конец считаются. О Бхарата, поэтому сражайся.


The Subodhinī commentary by Śrīdhara


āgamāpāyadharmakaṃ sandarśyati antavanta iti | anto vināśo vidyate yeṣāṃ te antavantaḥ | nityasya sarvadaikarūpasya śarīriṇaḥ śarīravataḥ | ataevānāśino vināśarahitasya aprameyasyaparicchinnasyātmana ime sukhaduḥkhādidharmakadehā uktāstattvadarśibhiḥ | yasmādevamātmano na vināśaḥ, na ca sukhaduḥkhādisambandhaḥ, tasmānmohajaṃ śoktaṃ tyaktvā yudhyasva | svadharmaṃ tyakṣīrityarthaḥ ||18|| 


Prabhupada


Материальное тело вечного, неуничтожимого и неизмеримого живого существа обречено на смерть. Поэтому сражайся, о потомок Бхараты!


व्याकरणम् vyākaraṇam - грамматика