||2.18||
अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तसयाः अन्तः ;
तथा इमे देहाः स्वप्नमायादेहादिवच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति उक्ताः विवेकिभिरित्यर्थः।
antaḥ vināśaḥ yeṣāṃ vidyate, te antavantaḥ |
yathā mṛga-tṛṣṇikā-ādau(in illusion about water in mirage) anuvṛttā(which follows) sadbuddhiḥ(cognition of existense) pramāṇa-nirūpaṇa-ante(at the end of analisys of pramana) vicchidyate(is destroyed), saḥ[vicchedaḥ](that destruction) tasyāḥ[sad-buddheḥ] antaḥ(is the end of that cognition of reality about water in mirage);
tathā ca(similarly) ime dehāḥ(these bodies are) svapna-māyā-deha-ādivat(like bodies in dream and magic) antavantaḥ | nityasya śarīravataḥ anāśinaḥ aprameyasya śarīriṇaḥ ātmanaḥ [dehāḥ]antavantaḥ iti vivekibhiḥ uktāḥ ityarthaḥ |
Ime, these; antavantah, destructible; dehah, bodies
as the idea of reality which continues with regard to water in a mirage, etc. gets eliminated when examined with the means of knowledge, and that is its end,
so are these bodies and they have an end like bodies etc. in dream and magic ;
uktah, are said, by discriminating people; to belong nityasya, to the everlasting; anasinah, the indestructible; aprameyasya, the indeterminable; sarirnah, embodied One, the Self. This is the meaning.
पाठभेदः (१) मृग-तृष्णिका-आदौ
पाठभेदः (२) मृग-तृष्णिका-उदक-आदौ
१) मृगाणां तृष्णा अस्याम् [मरीचिकायाम्] विद्यते, स्वार्थे कन् प्रत्ययः, टाप् च - बहुव्रीहिः
२) मृग-तृष्णिका उदकम् इव, मृग-तृष्णिका-उदकम् - कर्मधारयः
३) मृग-तृष्णिका-उदकम् आदि यस्य [अध्यासस्य] सः, मृग-तृष्णिका-उदक-आदिः, तस्मिन् - बहुव्रीहिः
प्रमाण-निरूपण-अन्ते
१) प्रमाणैः निरूपणम्, प्रमाण-निरूपणम् - तृतीया
२) प्रमाण-निरूपणस्य अन्तः, प्रमाण-निरूपण-अन्तः, तस्मिन् - षष्ठी
स्वप्न-माया-देह-आदिवत्
१) स्वप्नः च माया च, स्वप्न-माये - द्वन्द्वः
२) स्वप्न-माययोः देहः, स्वप्न-माया-देहः - षष्ठी
३) स्वप्न-माया-देहः आदिः यस्य [अध्यासः] सः, स्वप्न-माया-देह-आदिः - बहुव्रीहिः, तुल्यार्थे वति प्रत्ययः च, स्वप्न-माया-देह-आदिवत्
अप्रमेयस्य – न प्रमेयः अप्रमेयः (नञ्तत्पुरुषः), तस्य (प्रमातुम् शक्यम् योग्यम् वा प्रमेयम्, तद्भिन्नोऽप्रमेयः, तस्य / अपरिच्छेद्यस्य परिच्छेत्तुम् इदन्ता-ईदृक्ता-इयत्तादिना परिमातुम् अशक्यस्य)
‘नित्यस्य’ ‘अनाशिनः’ इति न पुनरुक्तम् ; नित्यत्वस्य द्विविधत्वात् लोके, नाशस्य च ।
यथा देहो भस्मीभूतः अदर्शनं गतो नष्ट उच्यते ।
विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते ।
‘nityasya’ ‘anāśinaḥ’ iti na punaḥ-uktam(the two words 'everlasting' and 'indestructible' are not repetitive); loke(in common usage) nityatvasya(everlastingness) nāśasya ca(and destructibility) dvividhatvāt(because they are of two kinds) |
yathā dehaḥ bhasmī-bhūtaḥ adarśanaṃ gataḥ naṣṭaḥ [iti] ucyate | [here he speaks about adarśana-rūpa-nāśaḥ]
yathā vidyamānaḥ api anyathā pariṇataḥ vyādhi-ādi-yuktaḥ jātaḥ [dehaḥ] naṣṭaḥ [iti] ucyate | [here he speaks about pariṇama-rūpa-nāśaḥ]
The two words 'everlasting' and 'indestructible' are not repetitive, because in common usage everlastingness and destructibility are of two kinds.
As for instance, a body which is reduced to ashes and has disappeared is said to have been destoryed.
(And) even while existing, when it becomes transfigured by being afflicted with diseases etc. it is said to be 'destroyed'.
[Here the A.A. adds 'tatha dhana-nase-apyevam, similar is the case even with regard to loss of wealth.'-Tr.]
पुनरुक्तम् - पुनः उक्तम् - सुप् सुपा
भस्मी-भूतः - भस्मन् + भू + (अभूत-तद्भावे) च्वि + क्त + ईत् (७-४-३२) [are they qualified to be gatisamasa or not?]
व्याधि-आदि-युक्तः
१) व्याधिः आदिः यस्य [परिणमस्य] सः - व्याधि-आदिः
२) व्याधि-आदिना युक्तः, व्याधि-आदि-युक्तः - तृतीया
तत्र ‘नित्यस्य’ ‘अनाशिनः’ इति द्विविधेनापि नाशेन असम्बन्धः अस्येत्यर्थः ।
अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदिति ‘नित्यस्य’ ‘अनाशिनः’ इत्याह ।
tatra ‘nityasya’ ‘anāśinaḥ’ iti dvividhena api nāśena asya[ātmanaḥ] asambandhaḥ(not subject to) iti arthaḥ |
anyathā(Otherwise) pṛthivī-ādivad(like that of the earth etc) ātmanaḥ api nityatvaṃ syāt; tat mā bhūt iti ‘nityasya’ ‘anāśinaḥ’ iti āha |
That being so, by the two words 'everlasting' and 'indestructible' it is meant that It is not subject to both kinds of distruction.
Otherwise, the everlastingness of the Self would be like that of the earth etc. Therefore, in order that this contingency may not arise, it is said, 'Of the everlasting, indestructible'.
Swami Sadatmanandaji's:
Otherwise (if both words were not used), then permanence of the Atma would be like that of the earth etc (which are permanent until प्रलय i.e. परिणामिनित्यत्व). Let it not be so. Therefore, Bhagavan told नित्यस्य (to remove the doubt of ध्वंसरूपनाशः), अनाशिनः (to remove परिणामरूपनाशः) – in this manner.
द्विविधेन - द्वे विधे यस्य [नाशस्य] सः, द्विविधः, तेन – बहुव्रीहिः
पृथिवी-आदिवद् - पृथिवी आदिः येषां तानि [महाभूतानि], पृथिवी-आदीनि - बहुव्रीहिः, तुल्यर्थे वति च
*My notes:
pṛthivī-ādivad – prthvi remains until pralaya, but it changes, it is not constant. To remove this option also about atma, he says both words, ‘nityaH’ and ‘anashi’.
अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥
Aprameyasya(unobejectifiable) na prameyasya pratyakṣa-ādi-pramāṇaiḥ(perception and all 6 pramanas) aparicchedyasya(indeterminable) iti arthaḥ ||
Aprameyasya, of the indeterminable, means 'of that which cannot be determined by such means of knowledge as direct perception etc.'
प्रत्यक्ष-आदि-प्रमाणैः -
१) प्रत्यक्षम् आदि येषां तानि [प्रमाणानि], प्रत्यक्ष-आदीनि - बहुव्रीहिः
२) प्रत्यक्ष-आदीनि प्रमाणानि, प्रत्यक्ष-आदि-प्रमाणानि, तैः - कर्मधारयः
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् ।
न ; आत्मनः स्वतःसिद्धत्वात् । सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति ।
Objection - nanu āgamena ātmā paricchidyate(Is it not that the Self is determined by the scriptures), pratyakṣa-ādinā* ca pūrvam(and before that through direct perception etc.) | [he wants to prove, that atma is knowable by shastra and perception]
Vedantin - na; ātmanaḥ svataḥ-siddhatvāt(No, because the Self is self-evident[I am – it is clear to everyone]) | hi ātmani pramātari(when the Self is established as the knower) siddheḥ(established) [sati], pramitsoḥ(for one who want to know) pramāṇa-anveṣaṇā(search for a means) bhavati |
Objection: Is it not that the Self is determined by the scriptures, and before that through direct perception etc.?
Vedantin: No, because the Self is self-evident. For, (only) when the Self stands predetermined as the knower, there is a search for a means of knolwedge by the knower.
प्रत्यक्ष-आदिना - प्रत्यक्षम् आदि यस्य सः [प्रमाण-सङ्ग्रहः], प्रत्यक्ष-आदिः, तेन् – बहुव्रीहिः
स्वतः-सिद्धत्वात् - स्वतः सिद्धम्, स्वतः-सिद्धम् - ?? , त्व-प्रत्ययः च
प्रमाण-अन्वेषणा - प्रमाणानाम् अन्वेषणम्, तेन - षष्ठी
प्रमित्सोः - प्रमातुम् इच्छुः, प्रमित्सुः – सन्नन्तः
*My notes:
pratyakṣa-ādinā* - here, purvapakshin refers only to pratyaksha, anumana and agama (shabda) pramanas.
9.1 न हि पूर्वम् ‘इत्थमहम्’ इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति ।
na hi pūrvam ‘itthamaham’ iti ātmānamapramāya paścāt prameyaparicchedāya pravartate | na hi ātmā nāma kasyacit aprasiddho bhavati |
Indeed, it is not that without first determining oneself as, 'I am such', one takes up the task of determining an object of knowledge. For what is called the 'self' does not remain unknown to anyone.
9.2 शास्त्रं तु अन्त्यं प्रमाणम्
अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः [आत्मनि] प्रतिपद्यते,
न तु अज्ञातार्थज्ञापकत्वेन ।
śāstraṃ tu antyaṃ pramāṇam(but the scripture is the final means of knowledge),
ātmani atad-dharma-adhyāropaṇa-mātra-nivartakatvena [śāstrasya] pramāṇatvam pratipadyate([meaning: shastras are for removing anatma]),
ajñāta-artha-jñāpakatvena tu [śāstrasya pramāṇatvam] na [bhavati]([meaning: shastras are not for establishing a thing which we didn’t know, i.e. atma, as atma is self-established]) |
But the scripture is the final authority [when the Vedic text establishes Brahman as the innermost Self, all the distinctions such as knower, known and the means of knowledge become sublated. Thus it is reasonable that the Vedic text should be the final authority. Besides, its authority is derived from its being faultless in as much as it has not originated from any human being.]: By way of merely negating superimposition of alities that do not belong to the Self, it attains authoritativeness with regard to the Self, but not by virtue of making some unknown thing known.
9.3 तथा च श्रुतिः — ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति ॥
tathā ca śrutiḥ — ‘yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ’ (bṛ. u. 3 | 5 | 1) iti ||
There is an Upanisadic text in support of this: 'the Brahman that is immediate and direct, the Self that is within all' (Br. 3.4.1).
यस्मादेवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व, युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥
yasmādevaṃ nityaḥ avikriyaśca ātmā tasmāt yudhyasva, yuddhāt uparamaṃ mā kārṣīḥ ityarthaḥ ||
Since the Self is thus eternal and unchanging, tasmat, therefore; yudhyasva, you join the battle, i.e. do not desist from the war.
न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते ।
na hi atra yuddhakartavyatā vidhīyate, yuddhe pravṛtta eva hi asau śokamohapratibaddhaḥ tūṣṇīmāste |
Here there is no injunction to take up war as a duty, because be (Arjuna), though he was determined for war, remains silent as a result of being overpowered by sorrow and delusion.
अतः तस्य प्रतिबन्धापनयनमात्रं भगवता क्रियते । तस्मात् ‘युध्यस्व’ इति अनुवादमात्रम् , न विधिः ॥ १८ ॥
ataḥ tasya pratibandhāpanayanamātraṃ bhagavatā kriyate | tasmāt ‘yudhyasva’ iti anuvādamātram , na vidhiḥ || 18 ||
Therefore, all that is being done by the Lord is the removal of the obstruction to his duty. 'Therefore, join the battle' is only an approval, not an injunction.
शोकमोहादिसंसारकारणनिवृत्त्यर्थम् गीताशास्त्रम् , न प्रवर्तकम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान्।
यत्तु मन्यसे ‘युद्धे भीष्मादयो मया हन्यन्ते’ ‘अहमेव तेषां हन्ता’ इति, एषा बुद्धिः मृषैव ते । कथम् ? —
śoka-moha-ādi-saṃsāra-kāraṇa-nivṛtti-artham gītā-śāstram , na pravartakam iti etasya arthasya sākṣi-bhūte(As evidences) ṛcau(two Vedic verses) (स्त्री, 2.2) bhagavān ānināya (लिट्, 1.1) |
yat tu manyase ‘yuddhe bhīṣma-ādayaḥ mayā hanyante’ ‘aham eva teṣāṃ hantā’ iti, eṣā te buddhiḥ mṛṣā eva | katham ? —
The scripture Gita is intended for eradicating sorrow, delusion, etc. which are the cases of the cycle of births and deaths; it is not intended to enjoin action. As evidences of this idea the Lord cites two Vedic verses: [Ka. 1.2.19-20. There are slight verbal differences.-Tr.]
But the ideas that you have, 'Bhisma and others are neing killed by me in war; I am surely their killer' this idea of yours is false. How?
शोक-मोह-आदि-संसार-कारण-निवृत्ति-अर्थम्
१) शोकः च मोहः च, शोक-मोहौ - द्वन्द्वः
२) शोक-मोहौ आदी येषां तानि [कारणानि], शोक-मोह-आदीनि - बहुव्रीहिः
३) संसारस्य कारणानि, संसार-कारणानि - षष्ठी
४) शोक-मोह-आदीनि एव संसार-कारणानि, शोक-मोह-आदि-संसार-कारणानि - कर्मधारयः
५) शोक-मोह-आदि-संसार-कारणानां निवृत्तिः, शोक-मोह-आदि-संसार-कारण-निवृत्तिः - षष्ठी
६) शोक-मोह-आदि-संसार-कारण-निवृत्तिः इति अर्थः यस्य [गीता-शास्त्रस्य] तत्, शोक-मोह-आदि-संसार-कारण-निवृत्ति-अर्थम् - बहुव्रीहिः
गीता-शास्त्रम् - गीता इति शास्त्रम् - कर्मधारयः
साक्षि-भूते - साक्षित्वं प्राप्ता [ऋक्], साक्षिभूता, ते - द्वितीया
भीष्म-आदयः - भीष्मः आदिः येषं [स्वजनानाम्] ते - कर्मधारयः