2.11


श्रीभगवानुवाच

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ 


śrī-bhagavān uvāca

aśocyān anvaśocas tvaṁ

prajñā-vādāṁś ca bhāṣase

gatāsūn agatāsūṁś ca

nānuśocanti paṇḍitāḥ 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал; (м, 1.1) (лиТ, 1.1) 

аш́очйа̄н — недостойных скорби; (м, 2.3)

анваш́очах̣ — оплакивающий; (лаГ, 2.1) https://ashtadhyayi.com/dhatu/01.0210?type=ting 

твам — ты; (сарв, 1.1)

праджн̃а̄-ва̄да̄н — ученые речи; (м, 2.3)

ча — также; (ав)

бха̄шасе — произносишь; (лаТ, атм, 2.1)

гата-асӯн — о минувших жизнях; (м, 2.3)

агата-асӯн — о тех жизнях, что еще не прошли; (м, 2.3)

ча — также; (ав)

на — не; (ав)

ануш́очанти — сокрушаются; (лаТ, 1.3) https://ashtadhyayi.com/dhatu/01.0210?type=ting 

пан̣д̣ита̄х̣ — мудрецы (м, 1.3)


अन्वय:  anvayaḥ


त्वम् अशोच्यान् अन्वशोचः । प्रज्ञावादान् च भाषसे । पण्डिताः  गतासून् अगतासून् च न अनुशोचन्ति । 

tvam aśocyān anvaśocaḥ | prajñāvādān ca bhāṣase | paṇḍitāḥ  gatāsūn agatāsūn ca na anuśocanti | 


Господь сказал

то, о чем не стоит беспокоиться, ты беспокоишься, ученые речи говоришь, мудрецы о прошлых и предстоящих жизнях не сокрушаются


The Subodhinī commentary by Śrīdhara


dehātmanoravivekādasyaivaṃ śoko bhavatīti tadvivekadarśanārthaṃ śrībhagavānuvāca aśocyānityādi | śokasyāviṣayībhūtāneva bandhūn tvamanvaśocaḥ anuśocitavānasi dṛṣṭvemān svajanān kṛṣṇa ityādinā | tatra kutastvā kaśmalamidaṃ viṣame samupasthitamityādinā mayā bodhito'pi punaśca prajñāvatāṃ paṇḍitānāṃ vādān śabdān kathaṃ bhīṣmamahaṃ saṅkhye ityādīn kevalaṃ bhāṣase, na tu paṇḍito'si, yataḥ gatāsūn gataprāṇān bandhūnagatāsūṃśca jīvato'pi, bandhuhīnā ete kathaṃ jīviṣyantīti nānuśocanti paṇḍitā vivekinaḥ ||11|| 


Prabhupada


Верховный Господь сказал: Ведя ученые речи, ты сокрушаешься о том, что недостойно скорби. Мудрые люди не скорбят ни о мертвых, ни о живых.


व्याकरणम् vyākaraṇam - грамматика