अन्वय: anvayaḥ
अमानित्वम्, अदम्भित्वम्, अहिंसा, क्षान्तिः, आर्जवम्, आचार्य-उपासनम्, शौचम्, स्थैर्यम्, आत्म-विनिग्रहः;
इन्द्रिय-अर्थेषु वैराग्यम्, अनहंकारः एव च, जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम्;
असक्तिः, पुत्र-दार-गृह-आदिषु अनभिष्वङ्गः, इष्ट-अनिष्ट-उपपत्तिषु नित्यम् सम-चित्तत्वम् च;
मयि च अनन्य-योगेन अव्यभिचारिणी भक्तिः, विविक्त-देश-सेवित्वम्, जन-संसदि अरतिः;
अध्यात्म-ज्ञान-नित्यत्वम्, तत्त्व-ज्ञान-अर्थ-दर्शनम्, एतत् ज्ञानम् इति प्रोक्तम्, यत् अतः अन्यथा (तत्) अज्ञानम् ( इति प्रोक्तम्) ।
amānitvam, adambhitvam, ahiṃsā, kṣāntiḥ, ārjavam, ācārya-upāsanam, śaucam, sthairyam, ātma-vinigrahaḥ;
indriya-artheṣu vairāgyam, anahaṃkāraḥ eva ca, janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam;
asaktiḥ, putra-dāra-gṛha-ādiṣu anabhiṣvaṅgaḥ, iṣṭa-aniṣṭa-upapattiṣu nityam sama-cittatvam ca;
mayi ca ananya-yogena avyabhicāriṇī bhaktiḥ, vivikta-deśa-sevitvam, jana-saṃsadi aratiḥ;
adhyātma-jñāna-nityatvam, tattva-jñāna-artha-darśanam, etat jñānam iti proktam, yat ataḥ anyathā (tat) ajñānam ( iti proktam) |
or
amānitvam (ātma-ślāghā-rāhityam), adambhitvam (dambha-hīnatā, dambhitvam svadharmaprakaṭīkaraṇaṃ), ahiṁsā (para-pīḍā-tyajanam), kṣāntiḥ (sati sāmarthye sahiṣṇutā), ārjavaṁ (saralatā), ācāryopāsanaṁ (śrū-guru-sevā), śaucaṁ (bāhyābhyantara-śaucaṁ), sthairyam (satpathe eka-niṣṭhatā), ātma-vinigrahaḥ (ātma-saṁyamaḥ),
indriyārtheṣu (rūpādi-viṣayeṣu) vairāgyaṁ, anahaṅkāraḥ eva ca, janma-mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanaṁ (janma-mṛtyu-jarā-vyādhiṣu duḥkhasya doṣasya ca anudarśanam punaḥ punaḥ paryālocanam),
asaktiḥ (saṁsāre prīti-varjanam), putra-dāra-gṛhādiṣu anabhiṣvaṅgaḥ (ekāntenānātma-bodhaḥ), nityaṁ sama-cittatvaṁ (sukha-duḥkha-lābhālābhādiṣu samajñānam),
mayi ca ananya-yogena (na vidyate anya-yogo yatra tādṛśena) avyabhicāriṇī (ekāntā) bhaktiḥ, vivikta-deśa-sevitvaṁ (pavitra-nirjana-sthānāvasthānam), jana-saṁsadi (prākṛtānāṁ janānāṁ saṁsadi sabhāyām) aratiḥ (virāgaḥ),
adhyātma-jñāna-nityatvaṁ (ātma-jñāna-parāyaṇatā), tattva-jñānārtha-darśanam (mokṣasya sarvot-karṣa-paricintanam) — etat jñānam (jñāna-sādhanam) iti proktaṁ, yat ataḥ (asmāt) anyathā (viparītaṁ), [tat] ajñānam.
The Subodhinī commentary by Śrīdhara
idānīmuktalakṣaṇātkṣetrātatiriktatayā jñeyaṃ śuddhaṃ kṣetrajñaṃ vistareṇa varṇayiṣyan śuddhajñānasādhanānyāha amānitvamiti pañcabhiḥ | amānitvaṃ svaguṇaślāghārāhityam | adambhitvaṃ dambharāhityam | ahiṃsā parapīḍāvarjanam | kṣāntiḥ sahiṣṇutvam | ārjavamavakratā | ācāryopāsanaṃ sadgurusevā | śaucaṃ bāhma ābhyantaraṃ ca | tatra bāhyaṃ mṛjjalādinā, ābhyantaraṃ ca rāgādimalakṣālanam | tathā ca śrutiḥ
śaucaṃ ca dvividhaṃ proktaṃ
bāhyamabhyantaraṃ tathā |
mṛjjalābhyāṃ smṛtaṃ bāhyaṃ
bhāvaśuddhistathāntaram || iti |
dhairyaṃ sanmārge pravṛttasya tadekaniṣṭhatā | ātmavinigrahaḥ śarīrasaṃyamaḥ | etajjñānamiti proktamiti pañcamenānvayaḥ || kiṃ ca mayīti | mayi parameśvare | ananyayogena sarvātmadṛṣṭyā | avyābhicāriṇyekāntā bhaktiḥ | viviktaḥ śuddhacittaprasādakaraḥ | taṃ deśaṃ sevituṃ śīlaṃ yasya tasya bhāvastattvam | prākṛtānāṃ janānāṃ saṃsadi sabhāyāmaratī ratyabhāvaḥ | kiṃ ca adhyātmeti | ātmānamadhikṛtya vartamānaṃ jñānamadhyātmajñānam | tasminnityatvaṃ nityabhāvaḥ | tattvaṃ padārthabuddhiniṣṭhatvamityarthaḥ | tattvajñānasyārthaḥ
prayojanaṃ mokṣastasya darśanaṃ mokṣasya sarvotkṛṣṭatvālocanamityarthaḥ | etadamānitvamadambhitvamityādi viṃśatisaṅkhyakaṃ yaduktametajjñānamiti proktaṃ vaśiṣṭhādibhiḥ jñānasādhanatvāt |to'nyathāsmādviparītaṃ mānitvādi yattadajñānamiti proktam | jñānavirodhitvātataḥ sarvathā tyājyamityarthaḥ ||8-12||
Sanskrit Commentary By Sri Shankaracharya
||13.8|| --,amānitvaṃ māninaḥ bhāvaḥ mānitvamātmanaḥ ślāghanam? tadabhāvaḥ amānitvam| adambhitvaṃ svadharmaprakaṭīkaraṇaṃ dambhitvam? tadabhāvaḥ adambhitvam| ahiṃsā ahiṃsanaṃ prāṇināmapīḍanam| kṣāntiḥ parāparādhaprāptau avikriyā| ārjavam ṛjubhāvaḥ avakratvam| ācāryopāsanaṃ mokṣasādhanopadeṣṭuḥ ācāryasya śuśrūṣādiprayogeṇa sevanam| śaucaṃ kāyamalānāṃ mṛjjalābhyāṃ prakṣālanam antaśca manasaḥ pratipakṣabhāvanayā rāgādimalānāmapanayanaṃ śaucam| sthairyaṃ sthirabhāvaḥ? mokṣamārge eva kṛtādhyavasāyatvam| ātmavinigrahaḥ ātmanaḥ apakārakasya ātmaśabdavācyasya kāryakaraṇasaṃghātasya vinigrahaḥ svabhāvena sarvataḥ pravṛttasya sanmārge eva nirodhaḥ ātmavinigrahaḥ||kiñca --,
||13.9|| --,indriyārtheṣu śabdādiṣu dṛṣṭādṛṣṭeṣu bhogeṣu virāgabhāvo vairāgyam anahaṃkāraḥ ahaṃkārābhāvaḥ eva ca janmamṛtyujarāvyādhiduḥkhadoṣānudarśanaṃ janma ca mṛtyuśca jarā ca vyādhayaśca duḥkhāni ca teṣu janmādiduḥkhānteṣu pratyekaṃ doṣānudarśanam| janmani garbhavāsayonidvāraniḥsaraṇaṃ doṣaḥ? tasya anudarśanamālocanam| tathā mṛtyau doṣānudarśanam| tathā jarāyāṃ prajñāśaktitejonirodhadoṣānudarśanaṃ paribhūtatā ceti| tathā vyādhiṣu śirorogādiṣu doṣānudarśanam| tathā duḥkheṣu adhyātmādhibhūtādhidaivanimitteṣu| athavā duḥkhānyeva doṣaḥ duḥkhadoṣaḥ tasya janmādiṣu pūrvavat anudarśanam -- duḥkhaṃ janma? duḥkhaṃ mṛtyuḥ? duḥkhaṃ jarā? duḥkhaṃ vyādhayaḥ| duḥkhanimittatvāt janmādayaḥ duḥkham? na punaḥ svarūpeṇaiva duḥkhamiti| evaṃ janmādiṣu duḥkhadoṣānudarśanāt dehendriyādiviṣayabhogeṣu vairāgyamupajāyate| tataḥ pratyagātmani pravṛttiḥ karaṇānāmātmadarśanāya| evaṃ,jñānahetutvāt jñānamucyate janmādiduḥkhadoṣānudarśanam||kiñca --,
||13.10|| --,asaktiḥ saktiḥ saṅganimitteṣu viṣayeṣu prītimātram? tadabhāvaḥ asaktiḥ| anabhiṣvaṅgaḥ abhiṣvaṅgābhāvaḥ| abhiṣvaṅgo nāma āsaktiviśeṣa eva ananyātmabhāvanālakṣaṇaḥ yathā anyasmin sukhini duḥkhini vā ahameva sukhī? duḥkhī ca? jīvati mṛte vā ahameva jīvāmi mariṣyāmi ca iti| kva iti āha -- putradāragṛhādiṣu? putreṣu dāreṣu gṛheṣu ādigrahaṇāt anyeṣvapi atyanteṣṭeṣu dāsavargādiṣu| tacca ubhayaṃ jñānārthatvāt jñānamucyate| nityaṃ ca samacittatvaṃ tulyacittatā| kva iṣṭāniṣṭopapattiṣu iṣṭānāmaniṣṭānāṃ ca upapattayaḥ saṃprāptayaḥ tāsu iṣṭāniṣṭopapattiṣu nityameva tulyacittatā| iṣṭopapattiṣu na hṛṣyati? na kupyati ca aniṣṭopapattiṣu| tacca etat nityaṃ samacittatvaṃ jñānam||kiñca --,
||13.11|| --,mayi ca iśvare ananyayogena apṛthaksamādhinā na anyo bhagavato vāsudevāt paraḥ asti? ataḥ sa eva naḥ gatiḥ ityevaṃ niścitā avyabhicāriṇī buddhiḥ ananyayogaḥ? tena bhajanaṃ bhaktiḥ na vyabhicaraṇaśīlā avyabhicāriṇī| sā ca jñānam| viviktadeśasevitvam? viviktaḥ svabhāvataḥ saṃskāreṇa vā aśucyādibhiḥ sarpavyāghrādibhiśca rahitaḥ araṇyanadīpulinadevagṛhādibhirvivikto deśaḥ? taṃ sevituṃ śīlamasya iti viviktadeśasevī? tadbhāvaḥ vivaktadeśasevitvam| vivikteṣu hi deśeṣu cittaṃ prasīdati yataḥ tataḥ ātmādibhāvanā vivikte upajāyate| ataḥ viviktadeśasevitvaṃ jñānamucyate| aratiḥ aramaṇaṃ janasaṃsadi? janānāṃ prākṛtānāṃ saṃskāraśūnyānām avinītānāṃ saṃsat samavāyaḥ janasaṃsat na saṃskāravatāṃ vinītānāṃ saṃsat tasyāḥ jñānopakārakatvāt| ataḥ prākṛtajanasaṃsadi aratiḥ jñānārthatvāt jñānam||kiñca --,
||13.12|| --,adhyātmajñānanityatvam ātmādiviṣayaṃ jñānam adhyātmajñānam? tasmin nityabhāvaḥ nityatvam| amānitvādīnāṃ jñānasādhanānāṃ bhāvanāparipākanimittaṃ tattvajñānam? tasya arthaḥ mokṣaḥ saṃsāroparamaḥ tasya ālocanaṃ tattvajñānārthadarśanam tattvajñānaphalālocane hi tatsādhanānuṣṭhāne pravṛttiḥ syāditi| etat amānitvāditattvajñānārthadarśanāntamuktaṃ jñānam iti proktaṃ jñānārthatvāt| ajñānaṃ yat ataḥ asmāt yathoktāt anyathā viparyayeṇa| mānitvaṃ dambhitvaṃ hiṃsā akṣāntiḥ anārjavam ityādi ajñānaṃ vijñeyaṃ pariharaṇāya? saṃsārapravṛttikāraṇatvāt iti||yathoktena jñānena jñātavyaṃ kim ityākāṅkṣāyāmāha -- jñeyaṃ yattat ityādi| nanu yamāḥ niyamāśca amānitvādayaḥ| na taiḥ jñeyaṃ jñāyate| na hi amānitvādi kasyacit vastunaḥ paricchedakaṃ dṛṣṭam| sarvatraiva ca yadviṣayaṃ jñānaṃ tadeva tasya jñeyasya paricchedakaṃ dṛśyate| na hi anyaviṣayeṇa jñānena anyat upalabhyate? yathā ghaṭaviṣayeṇa jñānena agniḥ| naiṣa doṣaḥ? jñānanimittatvāt jñānamucyate iti hi avocāma jñānasahakārikāraṇatvācca --,
Смирение, отсутствие тщеславия, отказ от насилия, терпение, простота; обращение к истинному духовному учителю; чистота, постоянство, самодисциплина; отказ от того, что приносит чувственное наслаждение; отсутствие ложного эго; понимание того, что рождение, смерть, старость и болезни — это зло; самоотречение, отсутствие привязанности к детям, жене, дому и т. д.; невозмутимость в счастье и горе; непоколебимая, безраздельная преданность Мне; стремление жить в уединенном месте, отстраненность от мирских людей, признание важности самоосознания и склонность к философскому поиску Абсолютной Истины — это Я объявляю знанием, а все прочее называю невежеством.