13.13


ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्न‍ुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३ ॥


jñeyaṁ yat tat pravakṣyāmi

yaj jñātvāmṛtam aśnute

anādimat paraṁ brahma

na sat tan nāsad ucyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


джн̃ейам — объект знания; (с, 1.1)

йат — который; (с, 1.1)

тат — тот; (с, 2.1)

правакшйа̄ми — Я сейчас расскажу; (лРТ, 3.1) प्र_वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्र_वचँ;अदादिः}

йат — который; (с, 2.1)

джн̃а̄тва̄ — зная; (ав)

амр̣там — нектара; (с, 2.1)

аш́нуте — ощущает вкус; (лаТ, 1.1) अश्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः} https://ashtadhyayi.com/dhatu/05.0020?type=ting 

ана̄ди-мат - суть есть Безначальный; (с, 1.1) парам - Высший (с, 1.1)

(другая форма разбиения этих слов: ана̄ди — не имеющий начала; мат-парам — подвластный Мне

брахма — дух; (с, 1.1)

на — ни; 

сат — причина; (с, 1.1)

тат — тот; (с, 1.1)

на — ни; 

асат — следствие; (с, 1.1)

учйате — считается (лаТ, карнмаНи, 1.1)  वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}


अन्वय:  anvayaḥ


यत् ज्ञेयम्, यत् ज्ञात्वा (जीवः) अमृतम् अश्नुते, तत् प्रवक्ष्यामि । तत् अनादिमत् परम् ब्रह्म सत् न, असत् (च) न (इति) उच्यते ।

yat jñeyam, yat jñātvā (jīvaḥ) amṛtam aśnute, tat pravakṣyāmi | tat anādimat param brahma sat na, asat (ca) na (iti) ucyate |

этот объект познания, который познав (джива) бессмертие испытает, это расскажу. он безначальный, высший Брахман, не есть ни сат, ни асат, таковым называется. 


The Subodhinī commentary by Śrīdhara


ebhiḥ sādhanairyajjñeyaṃ tadāha jñeyamiti ṣaḍbhiḥ | yajjñeyaṃ tatpravakṣyāmi | śroturādarasiddhaye jñānaphalaṃ darśayati | yadvakṣyamāṇaṃ jñātvāmṛtaṃ mokṣaṃ prāpnoti | kiṃ tatanādimat | ādimanna bhavati iti anādimat | paraṃ niratiśayaṃ brahma | anādi ityetāvataiva bahuvrīhiṇānādimattve siddhe'pi punarmatupaḥ prayogaśchāndasaḥ | yadvā anādīti matparamiti ca padadvayam | maṃ viṣṇoḥ paraṃ nirviśeṣaṃ rūpaṃ brahmetyarthaḥ | tadevāha na san tannāsaducyate | vidhimukhena pramāṇasya viṣayaḥ sacchabdenocyate | niṣedhaysa viṣayastvasacchabdenocyate | idaṃ tu tadubhayavilakṣaṇam | aviṣayatvādityarthaḥ ||13|| 


Sanskrit Commentary By Sri Shankaracharya


||13.13|| --,jñeyaṃ jñātavyaṃ yat tat pravakṣyāmi prakarṣeṇa yathāvat vakṣyāmi| kiṃ phalaṃ tat iti prarocanena śrotuḥ abhimukhīkaraṇāya āha -- yat jñeyaṃ jñātvā amṛtam amṛtatvam aśnute? na punaḥ mriyate ityarthaḥ| anādimat ādiḥ asya astīti ādimat? na ādimat anādimat kiṃ tat paraṃ niratiśayaṃ brahma? jñeyam iti prakṛtam||atra kecit anādi matparam iti padaṃ chindanti? bahuvrīhiṇā ukte arthe matupaḥ ānarthakyam aniṣṭaṃ syāt iti| arthaviśeṣaṃ ca darśayanti -- ahaṃ vāsudevākhyā parā śak्itaḥ yasya tat matparam iti| satyamevamapunaruktaṃ syāt? arthaḥ cet saṃbhavati| na tu arthaḥ saṃbhavati? brahmaṇaḥ sarvaviśeṣapratiṣedhenaiva vijijñāpayiṣitatvāt na sattannāsaducyate iti| viśiṣṭaśak्itamattvapradarśanaṃ viśeṣapratiṣedhaśca iti vipratiṣiddham| tasmāt matupaḥ bahuvrīhiṇā samānārthatve'pi prayogaḥ ślokapūraṇārthaḥ||amṛtatvaphalaṃ jñeyaṃ mayā ucyate iti prarocanena abhimukhīkṛtya āha -- na sat tat jñeyamucyate iti na api asat tat ucyate||


nanu mahatā parikarabandhena kaṇṭharaveṇa udghuṣya jñeyaṃ pravakṣyāmi iti? ananurūpamuktaṃ na sattannāsaducyate iti| na? anurūpameva uktam| katham sarvāsu hi upaniṣatsu jñeyaṃ brahma neti neti (bṛha0 u0 4|4|22) asthūlamanaṇu (bṛha0 u0 3|3|8) ityādiviśeṣapratiṣedhenaiva nirdiśyate? na idaṃ tat iti? vācaḥ agocaratvāt||nanu na tadasti? yadvastu astiśabdena nocyate| atha astiśabdena nocyate? nāsti tat jñeyam| vipratiṣiddhaṃ ca -- jñeyaṃ tat ? astiśabdena nocyate iti ca| na tāvannāsti? nāstibuddhyaviṣayatvāt||nanu sarvāḥ buddhayaḥ astināstibuddhyanugatāḥ eva| tatra evaṃ sati jñeyamapi astibuddhyanugatapratyayaviṣayaṃ vā syāt? nāstibuddhyanugatapratyayaviṣayaṃ vā syāt| na? atīndriyatvena ubhayabuddhyanugatapratyayāviṣayatvāt| yaddhi indriyagamyaṃ vastu ghaṭādikam? tat astibuddhyanugatapratyayaviṣayaṃ vā syāt? nāstibuddhyanugatapratyayaviṣayaṃ vā syāt| idaṃ tu jñeyam atīndriyatvena śabdaikapramāṇagamyatvāt na ghaṭādivat ubhayabuddhyanugatapratyayaviṣayam ityataḥ na sattannāsat iti ucyate||


yattu uktam -- viruddhamucyate? jñeyaṃ tat na sattannāsaducyate iti -- na viruddham? anyadeva tadviditādatho aviditādadhi (ke0 u0 1|3) iti śruteḥ| śrutirapi viruddhārthā iti cet -- yathā yajñāya śālāmārabhya yadyamuṣ्imaँlloke'sti vā na veti (tai0 saṃ0 6|1|1) ityevamiti cet? na viditāviditābhyāmanyatvaśruteḥ avaśyavijñeyārthapratipādanaparatvāt yadyamuṣmin ityādi tu vidhiśeṣaḥ arthavādaḥ| upapatteśca sadasadādiśabdaiḥ brahma nocyate iti| sarvo hi śabdaḥ arthaprakāśanāya prayuktaḥ? śrūyamāṇaśca śrotṛbhiḥ? jātikriyāguṇasaṃbandhadvāreṇa saṃketagrahaṇasavyapekṣaḥ arthaṃ pratyāyayati na anyathā? adṛṣṭatvāt| tat yathā -- gauḥ aśvaḥ iti vā jātitaḥ? pacati paṭhati iti vā kriyātaḥ? śuklaḥ kṛṣṇaḥ iti vā guṇataḥ? dhanī gomān iti vā saṃbandhataḥ| na tu brahma jātimat? ataḥ na sadādiśabdavācyam| nāpi guṇavat? yena guṇaśabdena ucyeta? nirguṇatvāt| nāpi kriyāśabdavācyaṃ niṣkriyatvāt niṣkalaṃ niṣkriyaṃ śāntam (śve0 u0 6|19) iti śruteḥ| na ca saṃbandhī? ekatvāt| advayatvāt aviṣayatvāt ātmatvācca na kenacit śabdena ucyate iti yuktam yato vāco nivartante (tai0 u0 2|4|9) ityādiśrutibhiśca||sacchabdapratyayāviṣayatvāt asattvāśaṅkāyāṃ jñeyasya sarvaprāṇikaraṇopādhidvāreṇa tadastitvaṃ pratipādayan tadāśaṅkānivṛttyarthamāha --,


Перевод


А сейчас Я расскажу тебе об объекте познания, постигнув который ты ощутишь вкус вечности. Брахман, дух, не имеющий начала и подвластный Мне, не подчиняется закону причин и следствий, который действует в материальном мире.


व्याकरणम् vyākaraṇam - грамматика