13.14


सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्ल‍ोके सर्वमावृत्य तिष्ठति ॥ १४ ॥


sarvataḥ-pāṇi-pādaṁ tat

sarvato’kṣi-śiro-mukham

sarvataḥ śrutimal loke

sarvam āvṛtya tiṣṭhati


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


сарватах̣-па̄н̣и-па̄дам — тот, у кого повсюду руки и ноги; (с, 1.1) 

тат — то; (с, 1.1)

сарватах̣-акши-ш́ирах̣-мукхам тот, у кого повсюду глаза, головы и лица; (с, 1.1)

сарватах̣ — повсюду; (ав)

ш́рути-мат — имея уши; (с, 1.1)

локе — в мире; (м, 7.1)

сарвам — всё; (с, 2.1)

а̄вр̣тйа — покрывший; (ав)

тишт̣хати — существует (лаТ, 1.1)


अन्वय:  anvayaḥ


लोके तत् सर्वतः पाणि-पादम्, सर्वतः अक्षि-शिरः-मुखम्, सर्वतः श्रुतिमत् (अस्ति), सर्वम् (च) आवृत्य तिष्ठति ।

loke tat sarvataḥ pāṇi-pādam, sarvataḥ akṣi-śiraḥ-mukham, sarvataḥ śrutimat (asti), sarvam (ca) āvṛtya tiṣṭhati |

or

tat jñeyaṁ sarvataḥ (sarvāsu dikṣu) pāṇi-pādaṁ (pāṇayaḥ hastāḥ pādāś ca yasya tat), sarvataḥ akṣi-śiro-mukhaṁ (akṣīṇi netrāṇi, śirāṁsi mastakāni, mukhāni ca yasya tat), sarvataḥ śrutimat (karṇa-yuktaṁ) loke sarvam āvṛtya (vyāpya) tiṣṭhati.


The Subodhinī commentary by Śrīdhara


nanvevaṃ brahmaṇaḥ sadasadvilakṣaṇatve sati sarvaṃ khalvidaṃ brahma brahmaivedaṃ sarvamityādiśrutibhirvirudhyeta ityāśaṅkya parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca ityādi śrutiprasiddhayācintyaśaktyā sarvātmatāṃ tasya darśayannāha sarvata iti pañcabhiḥ | sarvataḥ sarvatra pāṇayaḥ pādāśca yasya tat | sarvato'kṣīṇi śirāṃsi mukhāni ca yasya tat | sarvataḥ śrutimatśravaṇendriyairyuktaṃ salloke sarvamāvṛtya vyāpya tiṣṭhati | sarvaprāṇivṛttibhiḥ pāṇyādibhirupādhibhiḥ sarvavyavahārāspadatvena tiṣṭhatītyarthaḥ ||14|| 


Sanskrit Commentary By Sri Shankaracharya


||13.14|| --,sarvataḥpāṇipādaṃ sarvataḥ pāṇayaḥ pādāśca asya iti sarvataḥpāṇipādaṃ tat jñeyam| sarvaprāṇikaraṇopādhibhiḥ kṣetrajñasya astitvaṃ vibhāvyate| kṣetrajñaśca kṣetropādhitaḥ ucyate| kṣetraṃ ca pāṇipādādibhiḥ anekadhā bhinnam| kṣetropādhibhedakṛtaṃ viśeṣajātaṃ mithyaiva kṣetrajñasya? iti tadapanayanena jñeyatvamuktam na sattannāsaducyate iti| upādhikṛtaṃ mithyārūpamapi astitvādhigamāya jñeyadharmavat parikalpya ucyate sarvataḥpāṇipādam ityādi| tathā hi saṃpradāyavidāṃ vacanam -- adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate iti| sarvatra sarvadehāvayavatvena gamyamānāḥ pāṇipādādayaḥ jñeyaśaktisadbhāvanimittasvakāryāḥ iti jñeyasadbhāve liṅgāni jñeyasya iti upacārataḥ ucyante| tathā vyākhyeyam anyat| sarvataḥpāṇipādaṃ tat jñeyam| sarvato'kṣiśiromukhaṃ sarvataḥ akṣīṇi śirāṃsi mukhāni ca yasya tat sarvato'kṣiśiromukham sarvataḥśrutimat śrutiḥ śravaṇendriyam? tat yasya tat śrutimat? loke prāṇinikāye? sarvam āvṛtya saṃvyāpya tiṣṭhati sthitiṃ labhate|| upādhibhūtapāṇipādādīndriyādhyāropaṇāt jñeyasya tadvattāśaṅkā mā bhūt ityevamarthaḥ ślokārambhaḥ --,


Перевод


Повсюду Его руки и ноги, Его глаза, головы, лица и уши. Так Господь в образе Сверхдуши пронизывает Собой все сущее.


व्याकरणम् vyākaraṇam - грамматика