13.15
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १५ ॥
sarvendriya-guṇābhāsaṁ
sarvendriya-vivarjitam
asaktaṁ sarva-bhṛc caiva
nirguṇaṁ guṇa-bhoktṛ ca
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
сарва-индрийа-гун̣а-а̄бха̄сам — всех органов чувств, их объектов, высветитель (первоисточник); (с, 1.1) इन्द्रिय-विषय-प्रकाशकम्
сарва-индрийа-виварджитам — всеми чувствами не обладающий; (с, 1.1)
асактам — не испытывающий привязанности; (с, 1.1)
сарва-бхр̣т — тот, кто обеспечивает потребности каждого; (с, 1.1)
ча — также; (ав)
эва — безусловно; (ав)
ниргун̣ам — лишенный материальных качеств; (с, 1.1)
гун̣а-бхоктр̣ — повелитель гун; (с, 1.1)
ча — также (ав)
अन्वय: anvayaḥ
(तत्) सर्व-इन्द्रिय-गुण-आभासम्, सर्व-इन्द्रिय-विवर्जितम्, असक्तम्, सर्व-भृत् च एव, निर्गुणम् गुण-भोक्तृ च (अस्ति) ।
(tat) sarva-indriya-guṇa-ābhāsam, sarva-indriya-vivarjitam, asaktam, sarva-bhṛt ca eva, nirguṇam guṇa-bhoktṛ ca (asti) |
or
sarvendriya-guṇābhāsaṁ (sarveṣāṁ cakṣur-ādīnām indriyāṇāṁ guṇeṣu rūpādi-vṛttiṣu bhāsate iti) [atha ca] sarvehdriya-vivarjitam (sarvaiḥ indriyaiḥ antar-indriyaiḥ bahir-indriyaiś ca vivarjitaṁ). asaktaṁ (samparka-śūnyam) [atha ca] sarva-bhṛt (sarvādhāram), nirguṇaṁ (sattvādi-guṇa-rahitam api) guṇa-bhoktṛ (guṇa-pālakam) ca.
The Subodhinī commentary by Śrīdhara
kiṃ casarvendriyeti | sarveṣāṃ cakṣurādīnāṃ guṇeṣu rūpādyākārāsu vṛttiṣu tattadākāreṇa bhāsate iti tathā | sarvendriyāṇi guṇāṃśca tattadviṣayānābhāsayatīti vā | sarvaiḥ indriyairvivarjitaṃ ca | tathā ca śrutiḥ apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ityādiḥ | asaktaṃ saṅgaśūnyam | tathāpi sarvaṃ bibhartīti sarvasyādhārabhūtam | tadeva nirguṇaṃ sattvādiguṇarahitam | guṇabhoktṛ ca guṇānāṃ sattvādīnāṃ bhoktṛ pālakam ||15||
Sanskrit Commentary By Sri Shankaracharya
||13.15|| -- sarvendriyaguṇābhāsaṃ sarvāṇi ca tāni indriyāṇi śrotrādīni buddhīndriyakarmendriyākhyāni? antaḥkaraṇe ca buddhimanasī? jñeyopādhitvasya tulyatvāt? sarvendriyagrahaṇena gṛhyante| api ca? antaḥkaraṇopādhidvāreṇaiva śrotrādīnāmapi upādhitvam ityataḥ antaḥkaraṇabahiṣkaraṇopādhibhūtaiḥ sarvendriyaguṇaiḥ adhyavasāyasaṃkalpaśravaṇavacanādibhiḥ avabhāsate iti sarvendriyaguṇābhāsaṃ sarvendriyavyāpāraiḥ vyāpṛtamiva tat jñeyam ityarthaḥ dhyāyatīva lelāyatīva (bṛha0 u0 4|3|7) iti śruteḥ| kasmāt punaḥ kāraṇāt na vyāpṛtameveti gṛhyate ityataḥ āha -- sarvendriyavivarjitam? sarvakaraṇarahitamityarthaḥ| ataḥ na karaṇavyāpāraiḥ vyāpṛtaṃ tat jñeyam| yastu ayaṃ mantraḥ -- apāṇipādo javano grahītā paśyatyacakṣuḥ sa śrṛṇotyakarṇaḥ (śve0 u0 3|19) ityādiḥ? sa sarvendriyopādhiguṇānuguṇyabhajanaśaktimat tat jñeyam ityevaṃ pradarśanārthaḥ? na tu sākṣādeva javanādikriyāvattvapradarśanārthaḥ| andho maṇimavindat (tai0 ā0 1|11) ityādimantrārthavat tasya mantrasya arthaḥ| yasmāt sarvakaraṇavarjitaṃ jñeyam? tasmāt asaktaṃ sarvasaṃśleṣavarjitam| yadyapi evam? tathāpi sarvabhṛcca eva| sadāspadaṃ hi sarvaṃ sarvatra sadbuddhyanugamāt| na hi mṛgatṛṣṇikādayo'pi nirāspadāḥ bhavanti| ataḥ sarvabhṛt sarvaṃ bibharti iti| syāt idaṃ ca anyat jñeyasya sattvādhigamadvāram -- nirguṇaṃ sattvarajastamāṃsi guṇāḥ taiḥ varjitaṃ tat jñeyam? tathāpi guṇabhoktṛ ca guṇānāṃ sattvarajastamasāṃ śabdādidvāreṇa sukhaduḥkhamohākārapariṇatānāṃ bhoktṛ ca upalabdhṛ ca tat jñeyam ityarthaḥ||kiñca --,
Перевод
Сверхдуша является первоисточником всех чувств, хотя Сама не обладает ими. Обеспечивая каждое живое существо всем необходимым, Господь тем не менее ни к чему не привязан. Трансцендентный материальным гунам, Он вместе с тем является их повелителем.
व्याकरणम् vyākaraṇam - грамматика