13.16


बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १६ ॥


bahir antaś ca bhūtānām

acaraṁ caram eva ca

sūkṣmatvāt tad avijñeyaṁ

dūra-sthaṁ cāntike ca tat


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


бахих̣ — вне; (ав) बहिर्भूतम्

антах̣ — внутри; (ав)

ча — также; (ав)

бхӯта̄на̄м — всех живых существ; (м, 6.3)

ачарам — неподвижных; (с, 1.1)

чарам — движущихся; (с, 1.1)

эва — также; (ав)

ча — и; (ав)

сӯкшматва̄т — поскольку является тонкой по природе; (с, 5.1) 

тат — то; (с, 1.1)

авиджн̃ейам — непознаваема; (с, 1.1)

дӯра-стхам — далеко; (с, 1.1)

ча — также; (ав)

антике — рядом; (с, 7.1)

ча — также; (ав)

тат — то (с, 1.1)


अन्वय:  anvayaḥ


तत् भूतानाम् बहिः अन्तः च (अस्ति), अचरम् चरम् च एव (अस्ति), तत् सूक्ष्मत्वात् अविज्ञेयम् (अस्ति), दूरस्थम् च अन्तिके च (अस्ति) ।

tat bhūtānām bahiḥ antaḥ ca (asti), acaram caram ca eva (asti), tat sūkṣmatvāt avijñeyam (asti), dūrastham ca antike ca (asti) |

or

[tad jñeyaṁ] bhūtānāṁ bahiḥ antaḥ ca [sthitam], acaraṁ (sthāvaraṁ) caram (jaṅgamam) eva ca, sūkṣmatvāt avijñeyam, [aviduṣāṁ] dūra-sthaṁ, [viduṣāṁ punaḥ] antike [vartamānam].


The Subodhinī commentary by Śrīdhara


kiṃ ca bahiriti | bhūtānāṃ carācarāṇāṃ svakāryāṇāṃ bahiścāntaśca tadeva suvarṇamiva kaṭakakuntalādīnām | jalataraṅgāṇāmantarbahiśca jalamiva | acaraṃ sthāvaraṃ caraṃ jaṅgamaṃ ca bhūtajātaṃ tadeva | kāraṇātmatvātkāryasya | evamapi sūkṣmatvādrūpādihīnatvādtadavijñeyamidaṃ taditi spaṣṭaṃ jñānārhaṃ na bhavati | ataevāviduṣāṃ yojanalakṣāntaritamiva dūrasthaṃ ca | savikārāyāḥ prakṛteḥ paratvāt | viduṣāṃ punaḥ pratyagātmatvādantike ca tannityaṃ sannihitam | tathā ca mantraḥ

tadejati tannaijati
taddūre tadvāntike |
tadantarasya sarvasya
tadu sarvasyāsya bāhyataḥ || [Īśopaniṣad 5] iti |

ejati calati naijati na calati | tadu antike iti cchedaḥ ||16||


Sanskrit Commentary By Sri Shankaracharya


||13.16|| -- bahiḥ tvakparyantaṃ deham ātmatvena avidyākalpitam apekṣya tameva avadhiṃ kṛtvā bahiḥ ucyate| tathā pratyagātmānamapekṣya dehameva avadhiṃ kṛtvā antaḥ ucyate| bahirantaśca ityukte madhye abhāve prāpte? idamucyate -- acaraṃ carameva ca? yat carācaraṃ dehābhāsamapi tadeva jñeyaṃ yathā rajjusarpābhāsaḥ| yadi acaraṃ carameva ca syāt vyavahāraviṣayaṃ sarvaṃ jñeyam? kimartham idam iti sarvaiḥ na vijñeyam iti ucyate -- satyaṃ sarvābhāsaṃ tat tathāpi vyomavat sūkṣmam| ataḥ sūkṣmatvāt svena rūpeṇa tat jñeyamapi avijñeyam aviduṣām| viduṣāṃ tu? ātmaivedaṃ sarvam (chā0 u0 7|25|2) brahmaivedaṃ sarvam (bṛ0 u0 2|5|1) ityādipramāṇataḥ nityaṃ vijñātam| avijñātatayā dūrasthaṃ varṣasahasrakoṭyāpi aviduṣām aprāpyatvāt| antike ca tat? ātmatvāt viduṣām||kiñca --,


Перевод


Высшая Истина пребывает внутри и вне всех живых существ, как движущихся, так и неподвижных. Поскольку Она тонкая по природе, Ее невозможно постичь с помощью материальных чувств. Она бесконечно далеко и вместе с тем очень близко.


व्याकरणम् vyākaraṇam - грамматика